SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सप्तमः स्तबकः १) अथ जातुचिदमरकुमारपल्लवनिर्लोलचामरविधूननजनितमन्दगन्धवहान्दोलितविमलदुकूलाञ्चलः, त्रिदशवन्दिसंदोहसंस्तूयमानगर्भावतरणजन्माभिषवणप्रमुखनिसर्ग महिमाकर्णनसमुदीर्णलज्जया किंचिदवनतवदनसरोरुहः, संततसमवनतदिविजमनुजविद्याधरव्रजमुकुटघटितमणिमरीचिपुजपिजरितोत्तुङ्गसिंहासनमलं कुर्वाणो वृषभेश्वरः सकलहृद्यतमविद्योपदेशाय मति व्यापारयामास । २) उद्भिन्नस्तनकुड्मले मृदुरणत्काञ्चोकलापाञ्चिते शिजन्मञ्जुलनपुरेद्धचरणन्यासे चकोरेक्षणे । कान्ति काञ्चनरेणुराजिसदृशीमङ्गैः किरन्त्यो पुरो ब्राह्मी संसदि सुन्दरी च समिती प्राप्ते समीपं गुरोः ॥१॥ १) अथेति-अथानन्तरं जातुचित् कदाचित् अमरकुमाराणां देवकुमाराणां करपल्लवैर्हस्तकिसलयै- १० निर्लोला निःशेषेण चपला ये चामराः प्रकीर्णकास्तेषां विधननेन कम्पनेन जनितः समत्पादितो यो मन्दगन्धवहो मन्दपवनस्तेनान्दोलितं चलितं विमलदुकूलाञ्चलं निर्मलक्षौमप्रान्तो यस्य तथाभूतः, त्रिदशवन्दिसंदोहेन अमरमागवमण्डलेन संस्तूयमानः सम्यक्स्तुतिविषयीक्रियमाणो यो गर्भावतरण-जन्माभिषवण प्रमुखो गर्भजन्मकल्याणप्रधानो निसर्गमहिमा स्वाभाविकमहिमा तस्याकर्णनेन श्रवणेन समुदीर्णा प्रकटिता या लज्जा त्रपा तया किचित् मनाग अवनतं ननं वदनसरोरुहं मुखकमलं यस्य तथाभतः, संततं शश्वत् समवनता नम्रोभता ये १५ । दिविज मनुजविद्याधरा देवमनुष्यखेचरास्तेषां वजस्य समूहस्य मुकुटतटे मौलितटे घटिताः खचिता ये मणयस्तेषां गरीचिपुजेन किरणकलापेन पिञ्जरितं पीतवर्णीकृतं यद् उत्तुङ्गसिंहासनं समुन्नतमृगेन्द्रासनं तत् अलंकुर्वाणो वृषभेश्वर: प्रथम जिनेन्द्र : सकलहृद्यतमविद्यानां निखिलचारुतमविद्यानामुपदेशस्तस्मै मतिं मनीषां ब्यापारयामास व्यापृतां विदधे । $ २ ) उद्भिन्नेति-उद्भिन्नी प्रकटितौ स्तनकुड्मली कुचकुड्मलो ययोस्ते, मृदु कोमलं यथा स्यात्तथा रणता शब्दं कुर्वता काञ्चीकलापेन मेखलामण्डलेन अञ्चिते शोभिते, शिञ्ज द्भिरव्यक्त- २० शब्दविशेषं कुर्वद्भिः मञ्जुलनूपुरैर्मनोहरतुलाकोटिभिरिद्धो देदीप्यमानश्चरणन्यासः पादनिक्षेपो ययोस्ते, चकोरेक्षणे चकोरलोचने, अङ्गैरवयवैः पुरोऽग्रे काञ्चनरेणुराजिसदृशीं कनकपरागपङ्क्तिप्रतिमा कान्ति दीप्ति ६१) अथेति-तदनन्तर किसी समय देवकुमारोंके करपल्लवोंसे चंचल चामरोंके ढोरनेसे उत्पन्न मन्द-मन्द वायुसे जिनके रेशमी वस्त्रका अंचल हिल रहा था, देव वन्दियोंके समूहके द्वारा अच्छी तरह स्तुति की जानेवाली गर्भावतरण तथा जन्माभिषेक आदिकी स्वाभा- २५ विक महिमाके सुननेसे उत्पन्न लज्जाके द्वारा जिनका मुखकमल कुछ-कुछ नम्र हो रहा था, और जो निरन्तर नम्रीभूत देव, मनुष्य और विद्याधरोंके समूह-सम्बन्धी मुकुटतटोंमें लगे हुए मणियोंके किरण समूहसे पीतवर्ण ऊँचे सिंहासनको अलंकृत कर रहे थे ऐसे भगवान् वृषभदेवने समस्त उत्तमोत्तम विद्याओंके उपदेशके लिए बुद्धिको व्याप्त किया अर्थात् लोकहितकारी विद्याओंके उपदेश देनेका विचार किया। $२) उद्भिन्नेति-जिनके कमलकी ३० बोडियोंके समान स्तन प्रकट हुए थे, जो कोमल शब्द करनेवाली करधनियोंके समूहसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy