SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ -७६ ] षष्ठः स्तबकः २४९ ६७४) यस्य च बलोद्दण्डो भुजदण्डः पराक्रमलक्ष्मीपर्यङ्क इव, राज्यलक्ष्म्या उपधानखण्ड इव, प्रकृतिजनानामालम्बनदण्ड इव, शत्रुबलजलधेर्मन्थानदण्ड इव, कीर्तिलक्ष्म्याः केतुदण्ड इव, जयश्रीलताया उपघ्नदण्ड इव च व्यराजत । ७५ ) धातुः शिल्पादिरम्यप्रकटनतिलकस्थानमेनं स्वरूपं यं दृष्ट्वा सारसाक्ष्यो रजनिकरशिलापुत्रिकावद्रुताः स्युः। शत्रुक्षोणीधुरीणा जगति सुविदिता ये तु संग्रामसिंहा स्ते सर्वे ग्रामसिंहाः सपदि समभवन्संपदं संत्यजन्तः ।।४६।। ६७६ ) एकोत्तरं शतमिमे मधुराः कुमाराः कान्त्या गुणेन विभवेन च तुल्यरूपाः । ते यौबनेन भरतप्रमुखा विरेजु वन्या मनोहरमदेन यथा द्विपेन्द्राः ॥४७॥ देहवल्ली विलासवतो मनोहरा रमणीचेतोहरा, आसीदिति शेषः । शृङ्खलायमकालंकारः । ७४) यस्थ चेतियस्य च बाहुबलिनो बलेन पराक्रमेणोद्दण्ड उत्कट इति बलोद्दण्डो, भुजो दण्ड इवेति भुजदण्डो बाहुदण्डः, पराक्रमलक्ष्म्या वीर्यश्रियाः पयंक इव मञ्च इव, राज्यलक्षम्या राजश्रिया उपधानखण्ड इव उप-समीपे धीयते स्थाप्यत इत्युपधानं 'तकिया' इति प्रसिद्धं तस्य खण्ड: शकलमिव, प्रकृतिजनानाममात्यादीनाम् आलम्बन- १५ दण्ड इवाश्रयदण्ड इव, शत्रुबलमेव रिपुसैन्यमेव जलधिः सागरस्तस्य मन्थानदण्ड इव, कीर्तिलक्ष्म्या यशःश्रियः केतदण्ड इव पताकादण्ड इव, जयश्रीलताया विजयलक्ष्मीवल्ल्या उपनदण्ड इवाश्रयतरुरिव च व्यराजत व्यशोभत । मालोपमा । ७५) धातुरिति-धातुः ब्रह्मणः वृषभजिनेन्द्रस्येति यावत्, शिल्पादिरम्याणां शिल्पप्रभृतिसुन्दरकलानां प्रकटनाय प्रकटीकरणाय तिलकस्थानं श्रेष्ठस्थानं, सुरूपं सुन्दरं एनं यं बाहुबलिनं दृष्ट्वा समवलोक्य सारसाक्ष्यः कमललोचनाः स्त्रियः रजनिकरशिलापुत्रिकावत् चन्द्रकान्तमणिनिर्मित- २. पुत्तलिकावत् द्रुताः प्राप्तद्रवाः स्युः भवेयुः । जगति भुवने सुविदिताः प्रसिद्धतराः शत्रुक्षीणोधुरीणा प्रयाथपृथिवीप्रधाना ये तु संग्रामेषु सिंहा इवेति संग्रामसिंहाः समरशूरा आसन् ते सर्वे सपदि शीघ्रं संपदं संपत्ति पक्षे 'सम्' इति पदं संपदं संत्यजन्तो मुञ्चन्तः ग्रामसिंहाः श्वानः समभवन् बभूवुः । संग्रामसिंहाः 'सम्' इति पदत्यागे ग्रामसिंहा भवन्त्येवेति भावः । स्रग्धरा छन्दः ॥४६॥ $ ७६ ) एकोत्तरमिति–एकोत्तरं शतम् एकोत्तरशतसंख्याका इमे मधुरा मनोहराः कुमाराः कान्त्या दीप्त्या, गुणेन दयादाक्षिण्यादिगुणेन विभवेन २५ थीं और शरीरलता स्त्रियोंके मनको हरण करनेवाली थी। ६ ७४ ) यस्य चेति-जिस बाहुबलीका अत्यन्त बलिष्ठ भुजदण्ड पराक्रम रूपी लक्ष्मीके पलंगके समान, राज्यलक्ष्मीके तकियाके समान, मन्त्री आदि प्रकृतिजनोंके आलम्बनदण्डके समान, शत्रसेनारूपी समदको मथनेवाले मन्थानदण्डके समान, कीर्तिरूपी लक्ष्मीके पताकादण्डके समान और विजयलक्ष्मी रूपी लताके आश्रयदण्डके समान सुशोभित हो रहा था। 5७५ ) धातुरिति-आदि ब्रह्माके ३० शिल्प आदि सुन्दर कार्योंके प्रकट करनेके श्रेष्ठ स्थानस्वरूप, अत्यन्त सुन्दर जिस बाहुबलीको देखकर स्त्रियाँ चन्द्रकान्त मणिकी पुतलियोंके समान द्रवीभूत हो जाती थीं यह तो ठीक ही था परन्तु शत्रुओंकी पृथिवीमें प्रसिद्ध तथा जगत्में अत्यन्त ख्याति प्राप्त जो संग्रामसिंहरणकलामें शूर-वीर थे वे सब जिस बाहुबलीको देखकर शीघ्र ही संपदं-सम्पत्ति ( पक्षमें 'सम्' इस पद ) को छोड़ते हुए ग्रामसिंह-श्वान हो गये थे-इवानके समान निर्बल हो ३५ गये थे ॥४६॥ ६ ७६ ) एकोत्तरमिति-ये एक सौ एक मनोहर पुत्र कान्ति, गुण तथा वैभवसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy