SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ -७० ] षष्ठः स्तबकः बत सुरुचिरमुक्तोद्भूतशोभां दधाना वपि मलिन मुखत्वं प्रापतुर्द्रागुरोजी ॥४१॥ ९६८ ) सा किल विशालाक्षो दिशावशावल्लभसकाशकरेणुराजकलितसमरविलोकन विलासमतिकौतुकेन विलोकमाना नानाविधमल्लजननियुद्धकेलिकथामेव शुश्रूषन्ती क्रमेण नवमासेवतीतेषु बाहुबलिसमाह्वयं तनयं जनयामास । $ ६९ ) विनृत्यद्वारस्त्रीचरणविरणन्नूपुररवे स्तथा भेध्वानैः पटुदलित दिग्भित्तिपटलैः । परीतं साकेतं पुरमभवदुत्तोरणकुलं समुद्भूते पुत्रे विमलपटकेतुप्रघटितम् ॥४२॥ § ७० ) वज्रजङ्घभवे यास्य भगिन्यासीदनुन्दरी । सा सुन्दरीत्यभूत्पुत्री वृषभस्यातिसुन्दरी ||४३|| Jain Education International २४७ For Private & Personal Use Only ५ ७० सुरुचिराः सुन्दरा या मुक्ता मुक्ताफलानि ताभ्य उद्भूता समुत्पन्ना या शोभा तां पक्षे सुरुचिराः शोभन श्रद्धाप्रदायका ये मुक्ताः सिद्धपरमेष्ठिनस्तेषामुद्भूतशोभां समुत्कटशोभां दधानावपि बिभ्रतावपि उरोजी कुचौ द्राग् झटिति मलिनमुखत्वं श्याममुखत्वं पक्षे कृष्णाग्रभागत्वं प्रापतुरिति बत खेदः । सज्जनावपि दुर्जनवत्परगुणासहो जाताविति खेदस्य विषयः । श्लेषः । मालिनी छन्दः ॥४१॥ १५ ९६८ ) सा किलेति - सा किल विशालाक्षी दीर्घलोचना सुनन्दा, दिशावशावल्लभानां दिग्गजानां सकाशाः सदृशा ये करेणुराजा गजराजास्तैः कलितः कृतो यः समरो रणस्तस्य विलोकनविलासं दर्शनक्रोडाम् अतिकौतुकेन महाकुतूहलेन विलोकमाना पश्यन्ती, नानाविधमल्लजनानां या नियुद्धकेलिः बाहुयुद्धक्रीडा तस्याः कथामेव वार्तामिव शुश्रूषन्ती श्रोतुमिच्छन्ती क्रमेण नवमासेषु अतीतेषु सत्सु बाहुबलिसमाह्वयं बाहुबलिनामधेयं तनयं पुत्रं जनयामास प्रासूत || $६९ ) विनृत्यदिति - पुत्रे सूती समुद्भवे समुत्पन्ने सति २० सातपुरमयोध्यानगरम् विनृत्यन्त्यो विशेषेण नृत्यं कुर्वन्त्यो या वारस्त्रियस्तासां चरणेषु विरणन्तः शिञ्जितं कुर्वाणा ये नूपुरास्तुलाकोट्यस्तेषां रवैः शब्दैः तथा पटु यथा स्यात्तथा दलितानि खण्डितानि दिग्भित्तीनामाशाकुड्यानां पटलानि यैस्तैः भेरीध्वानैर्दुन्दुभिनादैः परीतं व्याप्तं उद्गतानि तोरणकुलानि बहिर्द्वारनिकुरम्बाणि यस्मिंस्तत्, विमलपटकेतुभिर्निर्मलत्रजयन्तीवस्त्रः प्रघटितं सहितम् अभवत् । ) वज्रजङ्घति — वज्रजङ्घभवे वज्रजङ्घपर्याये अस्य भगवतो या अनुन्दरी तन्नाम्नो भगिनी स्वसा अभूत् सा २५ अत्यन्त सुन्दर मोतियोंसे उत्पन्न शोभाको ( पक्ष में उत्कृष्ट श्रद्धा प्रदान करनेवाले सिद्धपरमेष्ठी समान बहुत भारी शोभाको ) धारण करनेवाले स्तन भी शीघ्र ही मलिन मुखपनेको प्राप्त हो गये थे यह खेद की बात थी ॥ ४१ ॥ १६८ ) सा किलेति - जिसके नेत्र अत्यन्त विशाल थे, जो दिग्गजोंके समान गजराजोंके द्वारा किये हुए युद्धके देखने सम्बन्धी विलासको बहुत भारी कौतुकसे देखती थी और नानाप्रकारके मल्लोंके बाहु युद्ध सम्बन्धी चर्चाको ३० ही सुनने की इच्छा रखती थी ऐसी उस सुनन्दाने क्रमसे नव माह व्यतीत होनेपर बाहुबली नामका पुत्र उत्पन्न किया । $६९ ) विनृत्यदिति -- उस समय पुत्रके उत्पन्न होनेपर अयोध्यानगरी विशिष्ट प्रकारका नृत्य करनेवाली वारांगनाओंके चरणों में रुनझुन करनेवाले नूपुरोंके शब्दोंसे तथा अत्यधिक रूपसे दिशारूप दीवालोंके पटलों को खण्डित करनेवाले दुन्दुभियों के शब्दों से व्याप्त हो गयी थी । उस समय वहाँ ऊँचे-ऊँचे तोरण द्वार खड़े किये गये थे और ३५ निर्मल पताकाओंके वस्त्र फहराये गये थे ||४२ || १७० ) वज्रजङ्गेति - वज्रजंघभवमें जो इनकी अनुन्दरी नामकी बहिन थी वह इन भगवान् वृषभदेवकी सुन्दरी नामकी अत्यन्त १० www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy