SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २४६ पुरुदेवचम्पूप्रबन्धे [ ६६६२5 ६२ ) वानरार्यश्च मनोहरदिविजश्चित्राङ्गदभूपालोऽच्युतसामानिको जयन्तमहीपतिश्च भूत्वा सर्वार्थसिद्धौ संजातोऽहमिन्द्रो वीरनामा तनूभवो बभूव । ६६३ ) नकुलार्यश्च मनोहरदिविजः शान्तमदनमहीकान्तोऽच्युतसामानिकोऽपराजितनृपश्च भूत्वा सर्वार्थसिद्धौ संजातोऽहमिन्द्रो वरवीराभिधानः सूनुरजायत । $ ६४ ) इत्येकोनशतं पुत्रा यशस्वत्या जिनेश्वरात् । ___ भरतस्यानुजन्मानो बभूवुश्चरमाङ्गकाः ॥३९।। $ ६५ ) ब्राह्मों तनूजामतिसुन्दराङ्गी ब्रह्माथ तस्यामुदपादयत्सः । __कलानिधेः पूर्णकलां मनोज्ञां प्राच्यां दिशायामिव शुक्लपक्षः॥४०॥ ६६६ ) पूर्वोक्तवज्रजङ्घसेनानायकोऽकम्पनश्चाधोग्रैवेयकाहमिन्द्रो महाबाहुमहीपतिश्च १० भूत्वा सर्वार्थसिद्धौ संजातोऽहमिन्द्रो मृगेन्द्र इव कन्दरागर्भ सुनन्दागर्भमाविवेश । $ ६७ ) व्यपगतवलिभङ्गं संप्रवृद्धं मृगाक्ष्याः सुभगमुदरदेशं वीक्ष्य सद्वृत्तरूपो । गतः । श्लेषविरोधाभासी । आर्यावृत्तम् । $ ५०-६३) तदन्विति-श्रेष्ठीति,-शार्दूलार्येति, वराहार्येति, वानरार्येति-नकुलार्येति-सुगमं सर्वम् । $ 48 ) इत्येकोनेति-इतीत्थं जिनेश्वरात् वृषभात् यशस्वत्या १५ भरतस्य अनु पश्चात् जन्म येषां ते, चरमाङ्गकाश्चरमशरीराः एकोनशतं नवनवतिः पुत्राः बभूवुः समुत्पन्नाः ॥३९॥ ६५) ब्राह्मीमिति-अथ तदनन्तरं स ब्रह्मा वृषभजिनेन्द्रः तस्यां यशस्वत्यां शुक्लपक्ष : प्राच्या पूर्वस्यां दिशायां काष्ठायां कलानिधेरिन्दोः मनोज्ञां मनोहरां पूर्णकलामिव अतिसुन्दराङ्गी अतिकमनीयकलेवरा ब्राह्मीं तन्नाम्नी तनूजां पुत्रीम् उदपादयत् जनयामास । उपमा। उपजातिः ॥४०॥ ६६६ ) पर्वोक्तेति-सुगमम् । ६७ ) व्यपगतेति-मृगाक्ष्याः कुरङ्गलोचनायाः सुनन्दाया: संप्रवृद्धं समन्ताद्वृद्धि२० प्राप्तं व्यपगता विनष्टा दलिभङ्गास्त्रिवलितरङ्गा यस्मिस्तथाभूतं सुभगं सुन्दरं उदरदेशं जठरप्रदेशं वीक्ष्य दृष्ट्वा सद्वृत्तं समीचीनवर्तुलाकारं रूपं ययोस्तो पक्षे सद्वृत्तं सच्चारित्रमेव रूपं स्वरूपं ययोस्तो नामका देव, वरसेन राजा अच्युतस्वर्गका सामानिक देव, और वैजयन्त नामका राजा होकर सर्वार्थसिद्धिमें अहमिन्द्र हआ था वह अच्युत नामका पत्र हआ। ६६२) वानरार्येति वानरार्यका जीव मनोहरदेव, चित्रांगद राजा, अच्युतस्वर्गका सामानिक देव, और जयन्त २५ राजा होकर सर्वार्थसिद्धिमें अहमिन्द्र हुआ था वह वीरनामक पुत्र हुआ। ६६३) नकुला र्येति-नकुलार्यका जीव मनोरथ देव, शान्तमदन राजा, अच्युतस्वर्गका सामानिक देव और अपराजित नामका राजा होकर सर्वार्थसिद्धिमें अहमिन्द्र हुआ था वह वरवीर नामका पुत्र हुआ। ६ ६४ ) इत्येकोनेति-इस प्रकार वृषभ जिनेन्द्रसे यशस्वतीके, भरतके पीछे जन्म लेनेवाले निन्यानबे चरमशरीरी पुत्र और हुए ॥३६|| ६६५) ब्राह्मीमिति-तदनन्तर जिस ३० प्रकार शुक्लपक्ष पूर्व दिशामें चन्द्रमाकी सुन्दर पूर्णकलाको उत्पन्न करता है उसी प्रकार वृषभ जिनेन्द्र ने उस यशस्वतीमें अत्यन्त सुन्दर शरीरकी धारक ब्राह्मी नामकी पुत्रीको उत्पन्न किया ॥४०॥ ६६६) पूर्वोक्तति-पूर्वोक्त वज्रजंघका सेनापति अकंपन अधोवेयकमें अहमिन्द्र और महाबाहु राजा होकर सर्वार्थसिद्धिमें अहमिन्द्र हुआ था वह सुनन्दाके गर्भमें उस तरह प्रविष्ट हुआ जिस तरह कि मृगराज गुहाके गर्भ में प्रविष्ट होता है। __ ३५ ६६७) व्यपगतेति-त्रिलरूपी तरंगसे रहित तथा वृद्धिको प्राप्त हुए सुनन्दाके सुन्दर उदरको देखकर सद्वृत्तरूप-उत्तम गोल आकारवाले ( पक्षमें सदाचार स्वरूप ) और Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy