SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २३४ पुरुदेवचम्पूप्रबन्धे [६६३३६३३ ) एषा किल भुवनपतियोषा स्वस्या वचोविलासमिव सुरसार्थश्लाघ्यं, मध्यदेशमिव दिने दिने प्रवर्धमानं, उदरभागमिव वलिभङ्गविरहितं कुचयुगलमिव मलिनमण्डलाग्रशोभां चक्रशोभां च प्रकटीकरिष्यमाणं, शरीरसंनिवेशमिव कोमलकलधौतरुचि, सुमित्रानन्दनमपि सुलक्ष्मणमपि भरताभिख्यां प्राप्स्यमानं गर्भ बभार । ३४ ) अन्तर्वन्या यशस्वत्या मुखं राजेति मन्महे । बुभुजे वसुधां यस्मात्तारोल्लासं ततान यत् ।।२३।। ॥२२॥ ३३) एषेति-एषा किल भुवनपतेर्योषा भुवनपतियोषा जगदीश्वरजाया यशस्वती गर्भ दौहृदं बभार दधारेति कर्तृकर्मक्रियासंबन्धः । अथ गर्भ विशेषयन्नाह-स्वस्या वचोविलास मिव वचनसंदर्भमिव सुरसार्थश्लाघ्यं सुराणां देवानां सार्थः समूहस्तेन श्लाघ्यं गर्भ पक्षे रसश्च अर्थश्च १० रसार्थो सुष्टु रसार्थों सुरसार्थों ताभ्यां श्लाघ्यं वचनविलासम् । स्वस्या मध्यदेशमिव कटिप्रदेशमिव दिने दिने प्रतिदिनं प्रवर्धमानं, गर्भो दिने दिने वर्धते स्म तस्य भारान्मध्यदेशश्च दिने दिने ववृधे इति भावः । स्वस्या उदरभागमिव जठरभागमिव वलिभङ्गरहितं श्लेषे बवयोरभेदात् बलिनां बलवतां भङ्गेन नाशेन विरहितं गर्भ पक्षे वलयस्त्रिवलय एव भङ्गास्तरङ्गास्तविरहितं शून्यम् । स्वस्या: कुचयुगलमिव स्तनयुग मिव मलिनमण्डलाप्रशोभां मलिनश्चासौ कृष्णश्चासौ मण्डलानश्च कृपाणश्चेति मलिनमण्डलाग्रस्तस्या शोभां १५ पक्षे कृष्णचूचुकशोभां, चक्रशोभां च चक्रस्य चक्ररत्नस्य शोभां पक्षे चक्रस्येव चक्रवाकस्येव शोभा तां प्रकटीकरिष्यमाणं, स्वस्याः शरीरसंनिवेशमिव कोमल कलधौतरुचि कोमलसुवर्णकान्ति उभयत्र समानम्, सुमित्रानन्दनमपि सुमित्राया एतदभिधानदशरथपत्न्या नन्दनमपि पुत्रमपि सुलक्ष्मणमपि लक्ष्मणनामसहितमपि भरताभिख्यां भरतनामधेयं प्राप्स्यमानमिति विरोधः सुमित्रायाः पुत्रो लक्ष्मणनाम्ना प्रसिद्धः कैकेय्यास्तु पुत्रो भरतनाम्ना प्रथित इति विरोधबीजं परिहारपक्षे सुमित्रानन्दनमपि सन्मित्रजनसंतोषकरमपि, सुष्ठ लक्ष्माणि यस्य तं सुलक्ष्मणं शोभनहलकुलिशादिसामुद्रिकशास्त्राभिहितलक्षणयुक्तमपि भरताभिख्यां भरतेति नामधेयं प्स्यमानम् । श्लेषोपमाविरोधाभासाः । ३४ ) अन्तवत्न्या इति-अन्तर्वल्या गर्भवत्याः यशस्वत्या मखं वदनं राजा चन्द्रो नृपतिश्च इति मन्महे जानीमः । यस्मात् कारणात् यत् मुखं अवसुधां अवगता सुधा अवसुधा तां प्राप्तपीयूषं बुभुजे भुङ्क्ते स्म, नृपतिपक्षे वसुधां पृथिवीं बुभुजे। तारोल्लासं ताराणां नक्षत्राणालासस्तं ततान विस्तारयामास नपतिपक्षे तारश्चासावल्लासश्चेति तारोल्लासस्तं महोल्लासं ततान विस्तार २० २५ ३३ ) एषेति-इस यशस्वतीने ऐसे गर्भको धारण किया जो अपने ही वचनोंके विलासके समान सुरसार्थश्लाघ्य-देवसमूहसे प्रशंसनीय (पक्षमें उत्तम रस और अर्थसे प्रशंसनीय) था। अपने ही मध्यदेशके समान प्रतिदिन वृद्धिको प्राप्त हो रहा था। अपने ही उदरभागके समान वलिभंगविरहित-बलवानोंके विनाशसे रहित ( पक्ष में त्रिवलि रूप तरंगोंसे रहित ) था । अपने ही स्तन युगलके समान आगे चलकर मलिन मण्डलान-कृष्णखड़ग (पक्षमें काले ३. चचक) की शोभा को तथा चक्रशोभा-चक्ररत्नकी शोभा (पक्षमें चक्रवाक पक्षी जैसी शोभा) को प्राप्त होगा। जो अपने ही शरीरसन्निवेशके समान कोमलकलधौतरुचि-सुवर्णके समान कान्तिको प्राप्त होगा। तथा जो सुमित्रानन्दन-सुमित्राका पुत्र और सुलक्ष्मणलक्ष्मण नामका धारक होकर भी भरताभिख्या-भरत नामको प्राप्त होगा ( पक्ष में समीचीन मित्रोंको आनन्ददायक एवं अच्छे लक्षणोंसे युक्त होकर भी भरत नामको प्राप्त होगा। ३५६३४) अन्तर्वन्या इति-गर्भवती यशस्वतीका मुख राजा-वन्द्रमा अथवा नृपति था ऐसा हम मानते हैं क्योंकि वह अवसुधा-प्राप्तसुधाका उपभोग करता था ( पक्षमें वसुधापृथिवीका उपभोग करता था) और तारोल्लास-नक्षत्रोंके उल्लास ( पक्षमें विशाल हर्ष) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy