SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ -३२] षष्ठः स्तबकः २३३ दर्शनेन चक्रवतिनं, कमलाक्षि ! कमलबन्धुना प्रतापिनं, चन्द्रमुखि ! चन्द्रेण कान्तिसंपन्नं, सरोजगन्धि ! सरोजदशनेन सरोरुहवासिन्या लक्ष्म्या समाक्रान्तवक्षःस्थलं, महीधरश्रोणि ! महीग्रसनेन जलधिमेखलाया वसुमत्याः परिपालयितारं, सागरगंभीरे ! सागरेण ससारसागरसंतरणनिपुणं चरमाङ्गमिक्ष्वाकुकुलवर्धनं पुत्रशताग्रज तनूज परिप्राप्स्यसीति स्वप्नफलमित्यमचीकथत् । $३१ ) इमां भर्तुर्वाचं कुवलयदलाक्षी श्रुतिपुटे वितन्वाना वेगात्प्रमदभरमासाद्य ववृधे । यथा वार्धेला प्रविलसति राकाहिमकरे यथा वा संप्राप्ते जलदसमये स्फारतटिनी ॥२१॥ $३२ ) ततः सुबाहुप्रथितोऽहमिन्द्रः सर्वार्थसिद्धिं समुपागतो यः । विधेर्वशाद् व्याघ्रचरः सुरोऽयं समासदद्गर्भमरालकेश्याः ॥२२॥ स्वप्नसूचितफलम् इत्थमनेन प्रकारेण अचीकथत्, कथयामास । 'अचीकथत्' इति प्रयोगोऽपाणिनीयः । इतीति कथं । तदेवो ते-सुमेरुरिव स्तनो यस्यास्तत्संबुद्धौ हे सुमेरुस्तनि समुन्नतकुचे ! सुमेरुदर्शनेन सुरगिरिविलोमनेन चक्रवतिनं सुदर्शनचक्रधरं, कमलाक्षि ! शतदललोचने ! कमलबन्धुना सूर्येण प्रतापिनं प्रतापवन्तं, चन्द्रमुखी ! शशिवदने ! चन्द्रेण मशिना कान्तिसंपन्नं दीप्तिमन्तम, सरोजगन्धि ! कमलगन्धि ! सरोजदर्शनेन कमलावलोकन सरोरुहवासिन्याः कमलनिवासिन्या लक्ष्म्या श्रिया समानान्तवक्षःस्थलं समधिष्ठितोरःस्थलं, १५ महीधरश्रोणि ! स्थूलनितम्बे ! महीग्रसनेन पृथिवो ग्रसनेन जलधिमेखलाया सागररशनाया वसुमत्याः पृथिव्याः परिपालयितारं रक्षक, सागरगंभोरे जलधिवद्गाम्भीर्यशालिनि ! सागरेण समुद्रेण संसारसागरस्य भवार्णवस्य संतरणे निपुण दक्षं, वरमाङ्ग चरमशरीरं तद्भवमोक्षगामिनमित्यर्थः, इक्ष्वाकुकुलवर्धनं इक्ष्वाकुवंशवृद्धिकर्तारं पुत्राणां शतं तस्याग्रज ज्येष्ठं तनूजं पुत्रं परिप्राप्स्यसि लप्स्यसे । इति ।। ३.) इमामिति–कुवलयदले इवाक्षिणी यस्याः सा कुवलयदलाक्षी नीलोत्पलदललोचना सा यशस्वती भर्तुः पत्युः इमां पूर्वोक्तां वाचं २० कणी श्रुतिपुटे कर्णपुटे वितन्वाना कुर्वागा समाकर्णयन्तीत्यर्थः वेगाद् रभसात् प्रमदभरं हर्षसमूहम् आसाद्य प्राप्य राकाहिमकरे पूणिमेन्दो प्रविलसति प्रशोभमाने सति वार्धेः सागरस्य वेला यथा तटोच्छ्वास इव वा अथवा जलदसमये वर्षाकाले संप्राप्ते सति स्फारतटिनी यया महानदोव ववृधे वृद्धिमगमत। उपमा । शिखरिणी छन्दः ॥२१॥३२ ) तत इति-ततस्तदनन्तरं सुबाहु इति प्रथितः प्रसिद्धो यो मतिव जीनः अहमिन्द्रः सन् सर्वार्थसिद्धि तन्नामानुतरविमानं समुपागतः, भूत! व्याघ्र इति व्याघ्रचरः सोऽयम् २५ अमिन्द्रो विधेग्यस्य वशात अरालकेश्याः कुटिलकचाया यशस्वत्या गर्भ समासदत् प्राप। उपजातिछन्दः स्वप्नोंका फल इस प्रकार कहा-हे सुमेरुस्तनि ! सुमेरु पर्वतके देखनेसे चक्रवर्ती, हे कमललोचने ! सूर्यके देखनेसे प्रतापी, हे चन्द्रमुखी ! चन्द्रमाके देखनेसे कान्तिसम्पन्न, हे कमलगधि ! कमलके देखनेसे कमल निवासनी लक्ष्मीके द्वारा आक्रान्त वक्षःस्थलवाले, हे स्थूलनितम्बे! पृथिवीका ग्रसन देखनेसे समुद्रान्त पृथिवीके रक्षक, हे सागर के समान ३० गाम्भीर्यसे सुशोभिते ! समुद्रके देखनेसे संसार सागरसे पार करनेमें निपुण, चरमशरीरी, इक्ष्वाकु वंशको बढ़ानेवाले तथा सौ पुत्रोंमें प्रथम पुत्रको प्राप्त करोगी। $ ३१ ) इमामिति-- कुवलवादल के समान नेत्रोंवाली यशस्वती, पतिके इन वचनोंको सुनकर वेगसे हर्षके समूहको प्राप्त होती हुई उस तरह वृद्धिको प्राप्त हुई जिस तरह कि पूर्ण चन्द्रमाके सुशोभित रहते हुए समुद्रकी वेला और वर्षाकालके आनेपर विशाल नदी वृद्धिको प्राप्त होती है ॥२१॥ $ ३२) ३५ तत इति-तदनन्तर सुबाहु नामसे प्रसिद्ध जो जीव अहमिन्द्र होता हुआ सर्वार्थसिद्धि गया था वह व्याघ्रका जोव देव भाग्यवश कुटिल केशोंवाली यशस्वतीके गर्भको प्राप्त हुआ ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy