SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ षष्ठः स्तबकः $ ३५ ) ददर्शान्तर्वत्नी धरणपतिरानन्दभरितः पयोगी केकी सलिलधरराजीमिव' नवाम् । यथा तेजोगी सुरपतिदिशं कोकतरुणो यथा शुक्ति मुक्ताफलललितगर्भामिव वणिक् ॥२४॥ $३६ ) ततश्च सा च यशस्वती देवो त्रिभुवनपतिना सह लीलाभवनोपवनकृतकाचलेष्विव ५ विजयाहिमवदचलकूटेषु, निजगृहोद्यानक्रीडासरोवरेष्विव गङ्गाजललवणाम्बुधिवेलावनसरसोसलिलेषु, विलासमन्दिरपरिसरचन्दनवनलतानिकेतन इव पाटोरगिरिशिखरकोटोविलसितचन्दनवाटीसंनिवेशे विहरमाणा, भिषपरिषत्संपादितकल्याणामृताहारमिव षट्खण्डक्षेत्रमृत्तिका सेवमाना, सेवाभिज्ञवाराङ्गनाशृङ्गारसुधासिक्तसूक्तिसरणिमिव समरालापसमुद्भटवोरभटघटापटुतरकथां यामास । श्लेषः ॥२३॥ १३५) ददर्श ति-आनन्दभरः संजातो यस्य तथाभूतः प्रमोदयुतः धरणिपतिवृषभ- १० जिनेन्द्रः अन्तर्वत्नी भिणी यशस्वती केकी मयूरः पयोगी जलमध्यां नवां प्रत्यग्रां सलिलधरराजीमिव पयोधरपक्तिमिव, कोकतरुणश्चक्रवाकयुवा तेजोगी तेजोमध्यां सुरपतिदिशं यथा प्राचीमिव, वणिक् नैगम: 'नेगमो वाणिजो वणिक्' इत्यमरः । मुक्ताफलं मौक्तिकं ललितगर्भे यस्यास्तां शुक्ति यथा ददर्श विलोकयामास । मालोपमा । शिखरिणीछन्दः ॥२४॥ ३६ ) ततश्चेति-ततश्च गर्भधारणानन्तरं च सा यशस्वती देवी त्रिभुवनपतिना जगत्त्रयाधीशेन सह लोलाभवनस्य क्रीडाभवनस्योपवने विद्यमाना ये कृतका- १५ चलाः कृत्रिमपर्वतास्तेष्विव विजयाश्च हिमवांश्चेति विजयाहिमवन्तौ तौ च तावचलो चेति विजयाईहिमवदचलो तयोः कूटेषु शिखरेषु, निजगृहोद्यानस्य स्वकीयसदनोपवनस्य क्रीडासरोवरेष्विव केलिकासारेष्विव गङ्गाजलं च लवणाम्बुधिवेलावनसरसी सलिलानि च तेषु सुरस्रवन्तीसलिललवणोदतटोद्यानकासारनीरेषु, विलासमन्दिरस्य क्रोडागारस्य परिसरे समीपे यच्चन्दनवनं तस्य लतानिकेतने निकुञ्ज इद पाटीरगिरेः मलयाचलस्य कोट्यामग्रभागे विद्यमाना या चन्दनवाटी तस्याः संनिवेशे विहरमाणा विहारं भिषजां वैद्यानां परिषदा समूहेन संपादितो रचितो यः कल्याणामृताहारः श्रेयस्करसुधाहारस्तमिव षटखण्ड. क्षेत्रमृत्तिका भरतक्षेत्रमृत्स्ना सेवमाना भुजाना, सेवाभिज्ञा सेवाज्ञाननिपुणा या वाराङ्गनास्तासां शृङ्गारसुधासिक्ता शृङ्गारपीयूषोक्षिता या सूक्तिसरणिः सुभाषितसंततिस्तामिव समरालापे युद्धसंबन्धिवाक्चारे समुद्भटाः समुद्यता ये वीरभटास्तेषां घटा पङ्क्तिस्तस्याः पटुतरकथां समर्थवाः शृण्वन्ती समाकर्णयन्ती, को विस्तृत करता था ॥२३।। ६३५) ददर्शति-आनन्दके भारसे युक्त राजा वृषभदेव २५ । गर्भवती यशस्वतीको उस प्रकार देखते थे जिस प्रकार मयूर जल सहित नवीन मेघमालाको, तरुण चकवा सूर्यसे युक्त पूर्व दिशाको और वणिक् मुक्ताफल रूपी सुन्दर गर्भसे युक्त शुक्तिको देखता है ॥२४।। ६३६ ) ततश्चेति-तदनन्तर वह यशस्वती रानी भगवान् वृषभदेवके साथ क्रीडाभवनके उपवन सम्बन्धी कृत्रिम पर्वतोंके समान विजयाध तथा हिमवान् पर्वतोंके शिखरोंपर, अपने घरके उद्यान सम्बन्धी क्रीडा-सरोवरोंके समान गंगाजल तथा लवण ३ समुद्रके तटवन सम्बन्धी सरोवरोंके जलमें एवं क्रीडा-मन्दिरके समीप स्थित चन्दनवनके निकुंजके समान मलयाचल सम्बन्धी शिखरके अग्रभागपर सुशोभित चन्दनवनके बीच विहार करती हुई, वैद्य समूहके द्वारा निर्मापित कल्याणकारी अमृतमय आहारके समान षट्खण्ड-भरतक्षेत्रकी मिट्टीका सेवन करती हुई, सेवामें निपुण वारांगनाओंके शृंगाररूप सुधासे सिक्त सुभाषितोंके समूहके समान युद्ध सम्बन्धी वार्तालाप करनेमें दक्ष वीरयोद्धाओं. ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy