SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २२८ पुरुदेवचम्पूप्रबन्धे [ ६६१६१६) तदनु नाभिराजनरपालस्तनयस्य यौवनारम्भमेवं विजृम्भितं समोक्ष्य वीतरागस्य विवाहप्रारम्भो दुर्घटः । एष किल हठान्मर्यादातीत इव मत्तदन्तावलस्तपसे वनं प्रविशेत् । तथापि काललब्धिरस्य प्रतीहारी समागमिष्यति यावत्तावत्पर्यन्तं लोकानुरोधेन पवित्रचरित्रं कलत्रं परिणाययितुमुचितमिति संचिन्त्य समासाद्य च समीपं देवस्य ससान्त्वमेवमवोचत । $ १७ ) त्रिभुवनपते ! देव ! श्रीमन्स्वभूरसि हेतव स्तव वयमिहोत्पत्तौ पूर्वक्षमाधरवद्रवेः । इति दृढमथाप्यस्मद्वाणों न लवितुमर्हसि त्रिदशविनुतो यस्मात्तस्माद्गुरूननु मन्यसे ॥१२॥ ६१८) मति विधेहि लोकस्य सर्जनं प्रति सम्प्रति । तथाविधं त्वामालोक्य लोकोऽप्येवं प्रवर्तताम् ।।१३।। नींचैश्चक्रतुः । श्लेषः ॥१॥ $१६ ) सदन्विति-तदनु तदनन्तरं नाभिराजनरपालः तनयस्य पुत्रस्य भगवतो वृषभदेवस्येत्यर्थः एवं पूर्वोक्तप्रकारेण विजृम्भितं वृद्धिंगतं यौवनारम्भं तारुण्यारम्भं समीक्ष्य विलोक्य वीतरागस्य रागरहितस्य विवाहप्रारम्भो दुर्घटो दुःशक्यः । एष किल भगवान् हठात् प्रसह्य मर्यादातीतो मत्तदन्तावल इव मत्तद्विरद इव तपसे तपस्यार्थं वनं प्रविशेत् । तथापि अस्य तपसः प्रतीहारी द्वारपालिका १५ काललब्धिः यावत् समागमिष्यति तावत्पर्यन्तं, लोकानुरोधेन लोकानुग्रहनिवेदनेन पवित्रचरित्रं पवित्राचार कलत्रं भार्या परिणाययितुं विवाहयितुम् उचितं योग्यम्, इति संचिन्त्य देवस्य भगवतः समीपं पार्श्व समासाद्य च एवं वक्ष्यमाणप्रकारेण ससान्त्वं सान्त्वनासहितं यथा स्यात्तथा अवोचत् जगाद । ६१७) त्रिभुवनेति-हे त्रिभुवनपते हे त्रिजगन्नाथ ! हे देव! हे श्रीमन् ! त्वं स्वभूः स्वेन भवतीति स्वभू: कारणान्तरनिरपेक्ष: असि, तव भवतः इहास्मिन् लोके उत्पत्ती जन्मधारणे वयं रवेः प्रभाकरस्योत्पत्ती पूर्वक्षमाधरवदुदयाचल इव हेतवः स्मः, २० इति दृढं निश्चितम् । अथापि स्वस्य कारणान्तरनिरपेक्षत्वेऽपि यस्मात् कारणात् त्वं त्रिदशविनुतो देवनमस्कृतः तस्मात् गुरून् गुरुजनान् अनुमन्यसे सत्करोषि, ततः अस्मद्वाणी मद्भारती लङ्घितुम् उल्लङ्घयितुं नार्हसि योग्यो नासि । हरिणीछन्दः ।।१२।। $ १८) मतिमिति-सम्प्रति साम्प्रतं लोकस्य जगतः सर्जनं सृष्टिं प्रति मति बुद्धि विधेहि कुरु। त्वां तथाविधं लोकसर्जनोद्यतम् आलोक्य दृष्ट्वा लोकोऽपि अन्यजनोऽपि एवं प्रवर्तताम् प्रवृत्ति नीचे किया था (पक्षमें तिरस्कृत किया था ) ॥११॥ ६१६ ) तदन्विति-तदनन्तर राजा २५ नाभिराजने पुत्रके इस तरह वृद्धिको प्राप्त हुए यौवनारम्भको देखकर विचार किया कि वीतरागका विवाह प्रारम्भ करना कठिन है। यह मर्यादाको लाँघनेवाले मत्त हाथीके समान हठपूर्वक तपके लिए वनमें प्रवेश कर सकते हैं। फिर भी इस तपकी प्रतीहारीके समान काललब्धि जबतक आवेगी तबतकके लिए लोकोपकारके अनुरोधसे पवित्र चरित्रवाली स्त्रीका विवाह कराना उचित है। इस प्रकारका विचार कर वे भगवान के पास पहुंचे और सान्त्वना पूर्वक इस प्रकारके वचन कहने लगे। $ १७ ) त्रिभुवनेति-हे त्रिलोकीनाथ ! हे देव ! हे श्रीमन् ! आप स्वयम्भू हैं आपकी यहाँ उत्पत्तिमें हम उसी तरह कारण हैं जिस तरह कि सूर्य की उत्पत्तिमें पूर्वाचल कारण है यह निश्चित है। फिर भी आप मेरी वाणीका उल्लंघन करने के योग्य नहीं हैं क्योंकि देवों के द्वारा स्तुत होनेसे आप गुरुजनोंका सम्मान करते हैं ॥१२।। $ १८ ) मतिमिति-इस समय आप लोककी सृष्टि की ओर बुद्धि लगाइए । ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy