SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ -१५] षष्ठः स्तबकः २२७ $ १३ ) तस्य खलु सक्थिदण्ड: करभ-कलभकर-कदलिखण्डाश्च परस्परं समानाः परंतु ते कान्तिकल्लोलरुरवः अयं तु मुख्यवर्णदैर्ध्यवशादूरुरिति विशेषः । $ १४ ) पादाङ्गठनखांशुराजिकलितं जङ्घायगं श्रीपते हेमस्तम्भशिखानिखातरजतश्रीशृङ्खलाशालिनीम् । दोलां हन्त जहास हर्षविहरत्सद्धर्मलक्ष्म्यास्तथा कंदर्पद्विरदस्य बद्धनिगलामालानलीलां दधे ॥१०॥ १५ ) इष्टार्थदानाद्वर्णाच्च सुरागौ चरणौ विभोः। अथापि पल्लवं चित्रमधश्चक्रतुरुज्ज्वलम् ॥११॥ 'राजा प्रभी नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः' इतिः विश्वः । घनश्रीसमेतं विपुलं शोभासहितं मध्यं, विपुललक्ष्मीसहितम् इन्द्रम्, अथवा घनस्य स्ववाहनस्य श्रिया शोभया समेतं, इन्द्रस्य मेघवाहनत्वं प्रसिद्धम् । श्लेषोपमा। १० भुजङ्गप्रयातं छन्दः ॥९॥ ६१३ ) तस्येति-तस्य खलु भगवतः सक्थिदण्ड ऊरुदण्डः 'सक्थि क्लोबे पुमानूरुः' इत्यमरः। करभः मणिबन्धादारभ्य कनिष्ठिकापर्यन्तः करस्य बहिर्भागः 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः । कलभकरः करिशावकशण्डा, कदलिखण्डो मोचाप्रकाण्ड:. एषां इन्द्रे क डा, कदलिखण्डो मोचाप्रकाण्डः, एषां द्वन्द्वे करभ-कलभकर-कदलिखण्डाश्च परस्परं मिथो समानाः सदृशाः परंतु ते करभादयः कान्तिकल्लोलैः दीप्तिसंततिभिः उरवः श्रेष्ठाः अयं तु सक्थिदण्डस्तु मुख्यवर्ण आद्याक्षरस्तस्य दैव्यं गुरुत्वं तस्य वशात् ऊरुः इति विशेषः। $ १४ ) पादाङ्गुष्ठेति- १५ । पादाङ्गष्ठयो खाना नखराणां या अंशुराजिः किरणसंततिस्तया कलितं सहितं श्रीपतेर्भगवतः जङ्घायुगं प्रसृतायुगलं हर्षेण मोदेन विहरन्ती क्रोडन्ती या सद्धर्मलक्ष्मोः प्रशस्तधर्मश्रीस्तस्याः हेमस्तम्भयोः सुवर्णस्तम्भयोः शिखयोरग्रभागयोनिखाता संलग्ना या रजतश्रीशृङ्खला रौप्यश्रीहिजीरिका तया शालिनी शोभिनी दोलां दोलनवल्लीं 'झला' इति प्रसिद्धां जहास हसति स्म हन्त हर्षे. तथा उपमान्तरमाह-कंदर्पद्विरदस्य कामकरिणः बद्धो निगलो यस्यां तथाभूतां बद्ध निगडां आलानलीलां बन्धस्तम्भशोभां दधे । उपमा । शार्दूलविक्रीडितं २० छन्दः ॥१०॥ १५) $ इष्टार्थेति--विभोः भगवतः चरणौ इष्टार्थदानाद् वाञ्छितार्थप्रदानात् वर्णाच्च रूपाच्च सुरागौ सुराणां देवानामगो वृक्षौ सुरागौ कल्पवृक्षावित्यर्थः पक्षे सुष्ठु रागो लालिमा ययोस्तो। अयापि तथापि उज्ज्वलं शोभमानं पल्लवं किसलयम् अधश्चक्रतुर्नीचैश्चक्रतुरिति चित्रं वृक्षाणां पल्लवा उपरि भवन्ति अत्र तु वैपरीत्यं ततश्चित्रमाश्चर्यकरमिति भावः, अथ च चरणो सुरक्तौ पल्लवं किसलयं अधश्चक्रतुः तिरश्चक्रतुः रक्तत्वातिशयादिति भावः । अथ च पदोश्चरणयोलवस्तलरूपांश इति पल्लवस्तं पत्तलमित्यर्थः अधश्चक्रतु- २५ भी स्वराजत्वजुष्ट-अपने आपकी शोभासे सहित था और जिस प्रकार इन्द्र घनश्रीसमेत-बहुत भारी लक्ष्मी अथवा अपने वाहनभूत मेघोंकी शोभासे सहित होता है उसी प्रकार मध्यभाग भी घनश्रीसमेत-बहुत भारी शोभासे सहित था ॥९॥ १३) तस्येतिनिश्चयसे उनका सक्थिदण्ड, करभ, हाथीके बालककी सूंड़ और केलाका प्रकाण्ड परस्पर समान थे-एक सहश चढ़ाव-उतारको लिये हुए थे परन्तु वे सब कान्तिकी परम्परासे उरु - ३० श्रेष्ठ थे और सक्थिदण्ड प्रथम अक्षरकी दीर्घताके कारण ऊरु था यह विशेषता १४) पादांगुष्ठेति-पैरोंके अंगूठों सम्बन्धी नखोंकी किरणपक्तिसे युक्त भगवानकी जंघाओंका युगल, हर्षसे क्रीड़ा करती हुई समीचीन धर्मरूपी लक्ष्मीके उस झूलाकी हँसी कर रहा था जो कि सुवर्णमय खम्भोंके अग्रभागमें बँधी हुई चाँदीकी सांकलसे सुशोभित हो रहा था । अथवा कामदेवरूपी हाथीके उस बन्धस्तम्भकी शोभाको धारण कर रहा था ३५ जिसमें बेड़ी बँधी हुई थी ।।१०।। $ १५) इष्टार्थेति-भगवानके चरण, इष्ट अर्थके देनेसे तथा रूप-रंगसे सुराग थे-कल्पवृक्ष थे, लालवर्णके थे फिर भी आश्चर्य है कि उन्होंने पल्लवको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy