SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ -९ ] षष्ठः स्तबकः $ ६ ) भुवनत्रितयातिशायिशोभां स्फुटरेखात्रितयेन दर्शयन्तम् । गलमस्य निरीक्ष्य हन्त शङ्खस्त्रपया वारिनिधौ ममज्ज नूनम् ||४|| § ७ ) तस्य वक्षःस्थलं विद्यो लक्ष्म्या निर्वृतिमन्दिरम् । यत्र मुक्ता विराजन्ते सदा शुद्धाः स्फुरद्रुचः ॥५॥ ८) परमहिमयुतं तदीयवक्षःस्थलमिच्छन्ति हिमालयं कवीन्द्राः । तदुचितरुहार कान्तिगङ्गा यदपतदत्र परीतपद्मरागा ॥ ६ ॥ १९ ) मिथ्यात्वातपतप्तो धर्मगजो नाभिसरसि निममज्ज । अस्यान्यथा कथं स्यान्मदधारा रोमराजिकपटेन ||७|| २२५ 19 $६ ) भुवनेति — स्फुट रेखात्रितयेन प्रकटितरेखात्रयव्याजेन भुवनत्रयस्थ लोकत्रयस्यातिशायिनी या शोभा तां त्रिजगज्जित्वरशोभां दर्शयन्तं प्रकटयन्तम् अस्य भगवतो गलं कण्ठं निरीक्ष्य शङ्खः कम्बुः १० नूनं निश्चयेन त्रपया लज्जया वारिनिधी सागरे ममज्ज मग्नोऽभूत् । उत्प्रेक्षालंकारः । शङ्खातिशाय्यस्य गोऽभूदिति भावः || ४ || $७ ) तस्येति तस्य भगवतो वक्षःस्थलमुरःस्थलं लक्ष्म्याः श्रियः निर्वृतिमन्दिरं संतोषस्थानं पक्षे निर्वाणस्थानं विद्मो जानीमहे यत्र वक्षःस्थले सदा सततं शुद्धा निर्दोषाः पक्षे कर्मकलङ्क रहिता: स्फुरद्रुचः स्फुरन्ती देदीप्यमाना रुक् कान्तिर्यासां तथाभूताः पक्षे स्फुरन्तो रुक् श्रद्धा येषां ते तथाभूताः मुक्ताः मुक्ताफलानि पक्षे सिद्धपरमेष्ठिनः विराजन्ते शोभन्ते । श्लेषोपमा ॥५॥ 8८ ) परमेति — १५ कवीन्द्राः कविराजाः तदीयवक्षःस्थलं हिमालयं हिमस्यालयस्तं हिमाचलं अथ च हि निश्चयेन मालयं माया लक्ष्म्या आलयं भवनम् । उभयोः सादृश्यं यथा— परमहिमयुतं वक्षःस्थलपक्षे परश्चासौ महिमा चेति परमहिमा तेन युतं सहितं श्रेष्ठमाहात्म्यसहितं हिमालयपक्षे परमहिमेन श्रेष्ठतुषारेण युतं सहितम् । यद् इच्छन्ति समभिलषन्ति तदुचितं योग्यम् अस्तीति शेषः । यद् यस्मात् कारणात् अत्र वक्षःस्थले परीतपद्मरागा परीतो व्याप्तः पद्मानां कमलानां रागो यस्यां तथाभूता पक्षे परीता मध्ये मध्ये गुम्फिताः पद्मरागा २० लोहितमणयो यस्यां तथाभूता, उरुहारकान्तिगङ्गा उरुहारकान्तिरेव विशालहारदीप्तिरेव गङ्गा मन्दाकिनी, पक्षे उरुहार कान्तिर्गङ्गेव इति उरुहारकान्तिगङ्गा अपतत् पतिता । श्लेषरूपकोपमाः । पुष्पिताग्रा छन्दः ॥६॥ ९ ) मिथ्यात्वेति - मिध्यात्वमेवातपो घर्मस्तेन तप्तो व्याकुलीकृतो धर्मगजो धर्मकरी अस्य भगवतो नाभिसरसि नाभिजलाशये निममज्ज निमग्नोऽभूत् । अन्यथा इतरथा चेत्तर्हि रोमराजिकपटेन लोमलेखा Jain Education International ५ १६) भुवनेति - साफ-साफ दिखनेवाली तीन रेखाओंके द्वारा तीन लोकसे बढ़कर शोभाको २५ दिखलाते हुए इनके कण्ठको देखकर शंख लज्जासे ही मानो समुद्रमें डूब गया था ||४|| १७ ) तस्येति - हम उनके वक्षःस्थलको लक्ष्मीका संतोषभवन अथवा मुक्तिभवन मानते हैं क्योंकि उसमें सदा शुद्ध - निर्दोष ( पक्ष में कर्मकालिमासे रहित ) और स्फुरद्रच् - देदीप्यमान कान्ति से युक्त ( पक्ष में समीचीन श्रद्धासे युक्त) मुक्ता - भोती ( पक्ष में सिद्धपरमेष्ठी ) सुशोभित रहते हैं ||५|| १८) परमेति - बड़े-बड़े कविराज उनके वक्षःस्थलको हिमालय ३० मानते हैं यह उचित है क्योंकि वक्षःस्थल भी हिमालयके समान परमहिमयुत - उत्कृष्ट हमसे युक्त ( पक्ष में उत्कृष्ट महिमासे सहित ) था और उसपर परीतपद्मरागा - कमलोंकी लालीसे व्याप्त विशाल हारकी कान्तिरूपी गंगा नदी पड़ती थी ( पक्ष में पद्मराग मणियोंसे युक्त, गंगानदीके समान विशाल हारकी कान्ति पड़ रही थी ) || ६ || १९ ) मिथ्यात्वेतिमिध्यात्वरूपी घाम से संतप्त हुआ धर्मरूपी हाथी इनके नाभिरूपी सरोवर में गोता लगा गया ३५ २९ For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy