SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ षष्ठः स्तबकः $१) क्षोणीकल्पतरोजिनस्य तदनु प्राज्यप्रभावश्रियः छायां काञ्चनमजुलां विदधतो नाकाधिपानन्दिनीम् । तारुण्यामलमञ्जरी सुमहिता हृष्यत्रिलोकीजन प्रोद्यन्तेत्रपरम्परामधुकरश्रेणी सदातर्पयत् ॥१॥ २ ) तदानों निःस्वेदनिर्मलक्षीरगौरक्षतजसमचतुरस्र संस्थानवज्रवृषभनाराचसंहननसुरूपसुरभिस्वस्तिकनन्द्यावाद्यष्टोत्तरशतलक्षणमसूरिकाप्रभृतिनवशतव्यञ्जनरञ्जिततप्ततपनीयनिकासवर्णसंपूर्णपरमोदारिकशरीरस्य शस्त्रपाषाणातपवर्षविषाग्निकाष्ठकण्टकत्रिदोषसंभवामय जरादि ५ १) क्षोणीति-तदनु कौमारकालानन्तरम् प्राज्यप्रभावश्रियः प्राज्यप्रभावा प्रकृष्टप्रभावोपेता श्रीर्शोभा यस्य तथाभूतस्प, नाकाधिपं सुरेन्द्रमानन्दयतीत्येवंशीला तां काञ्चनमिव सुवर्णमिव मञ्जुला मनोहरा तां छायां कान्ति विदधतः कुर्वतो विशेषेण दधतो वा पक्षे मञ्जुलां मनोहरा कांचन कामपि छायामनातपं विदधतो जिनस्य जिनेन्द्रस्य क्षोणीकल्पतरोः पृधिवो कल्पवृक्षस्य अतिशयेन महिता सुमहिता सुशोभिता पक्षे सुमैः पुष्पैहिता सुमहिता तारुण्य मेव योजनमेव अमलमारी निर्मलपुष्पसंततिः हृष्यन्त. परमानन्दमनुभवन्तो ये त्रिलोकीजनास्त्रिभुवनपुरुपास्तेषां प्रोद्यन्ती प्रोच्छलन्ती या नेत्रपरम्परा नयनय वितरेव मधुकरश्रेणी भ्रमररिञ्छोला तां सदा सर्वदा अतर्पयत् तृप्तामकरोत् । रूपकालंकारः । शार्दूलविक्रीडितच्छन्दः ।।१।। १५ २) तदानीमिति -तदानों तारुण्यावसरे तस्य पूर्वोक्तस्य नाभिराजकुमारस्य भगवतो वृषभदेवसौन्दर्य महिमानं लावण्यप्रभावम् आकलयितुं वर्णयितुं को वा कविः ईष्टे समर्थोऽस्ति न कोऽपीत्यर्थः । अथ नाभिराजकुमार विशेषयितुमाह-निःस्वेदेति-निःस्वेदं स्वेदरहितं, निर्मलं मलमूत्रादिबाधाविरहितं, क्षीरदद्गौर धवलं क्षतजं रुधिरं यस्य तथाभूतं, समचतुरस्रं संस्थानं यस्य तथाभूतं, वज्रवृषभनाराचः संहननं यस्य तथाभूतं, सुष्ठु रूपं यस्य तथाभूतं सुरूपं, सुरभि सुगन्धि, स्वस्तिकनन्द्यावर्तादी नि यानि अष्टोत्तरशतलक्षणानि २० तैलक्षितं सहितं, मसूरिकाप्रभुतीनि यानि नवशतव्यञ्जनानि चिह्नानि तैविराजितं शोभितं. तप्ततपनीय कनत्काञ्चनसंनिभं वर्णं रूपं यस्य तथाभूतं च परमादारिकशरोरं यस्य तस्य, शस्त्रेति-शस्त्रं , पाषाणश्च ६१) क्षोणीति-तदनु-तदनन्तर जिनकी प्रभावरूपी लक्ष्मी अत्यन्त श्रेष्ठ थी, तथा जो इन्द्रको आनन्दित करनेवाली सुवर्ण के समान सुन्दर कान्ति (पक्षमें किसी अनिर्वचनीय सुन्दर छाया) को धारण कर रहे थे ऐसे जिनराजरूपी कल्पवृक्षको अत्यन्त सुशोभित ( पक्ष में २५ फूलोंसे हित करनेवाली ) यौवनरूपी निर्मल मञ्जरीने हर्षित होते हुए त्रिलोकवर्ती मनुष्योंकी विकसित नेत्रपंक्तिरूपी भ्रमर पंक्तिको सदा सन्तुष्ट किया था ॥१॥ २) तदानामिति-- उस समय जिनका परमौदारिक शरीर पसीनासे रहित था, मलमूत्रसे शून्य था, दूधके समान सफेद रुधिरसे युक्त था, समचतुरस्त्रसंस्थान तथा वनवृषभनाराचसंहननसे सहित था, अत्यन्त सुन्दर था, सुगन्धित था, स्वस्तिक, नन्द्यावर्त आदि एकसौ आठ लक्षणोंसे ३० सहित था, मसूरिका आदि नौ सौ व्यंजनोंसे सुशोभित था तथा तपाये हुए सुवर्णके समान वर्णसे परिपूर्ण था, जो शस्त्र पाषाण घाम वर्षा विष अग्नि काष्ठ कंटक वातादि तीन दोषोंसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy