SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ -६६ ] पञ्चमः स्तबकः २२१ कुमारपरिपाठनपटुनटनमृदुकूजितक्रेङ्कारारोहणायोधनादिनानाविधविनोदैः, कदाचित्समागतप्रकृतिजनरञ्जनवचनगुम्फेन, कदाचिदमराधिपप्रहितसुरतरुप्रसूनविरचितसुरभिदामाम्बरभूषणः सुरभिलेपनो मेघकुमारकल्पितधारागृहेषु जलकेलिविनोदेन, कदाचिन्नन्दनवनसमाने क्रीडावने पवनामरमन्दमन्दवलनविरजीकृते वनक्रोडाव्यापारेण कालं निनाय । ___ इत्यहदासकृतौ पुरुदेवचम्पूप्रबन्धे पञ्चमः स्तबकः ॥५॥ कृतविक्रिया येऽमरकुमारा देवबालकास्तेषां क्रमेण परिपाठनं पटुनटनं, मृदुकूजितं, क्रेङ्कारो ध्वनिविशेषः आरोहणं समधिष्ठानं, आयोधनं युद्ध करणं तदादयः तत्प्रभृतयो ये नानाविधविनोदा विविध केलयस्तैः, कदाचित् समागतप्रकृतिजनानां समायातप्रजाजनानां रञ्जनो हर्षाकरो यो वचनगुम्फो वचनसरणिस्तेन, कदाचित् अमराधिपेन सुरेन्द्रेण प्रहितानि प्रेषितानि सुरतरुप्रसूनविरचितसुरभिदामानि अम्बराणि भूषणानि च यस्य तथाभूतः, सुरभिलेपनः सुगन्धिलेपनयुक्तः, मेघकुमारकल्पितधारागृहेषु स्तनितकुमारामररचितजलयन्त्रागारेषु १० जलकेलिविनोदेन जलक्रीडाविनोदेन, कदाचित् नन्दनवनसमाने नन्दनवनतुल्ये पवनामराणां वायुकुमारदेवानां मन्दमन्दवलनेन मन्दमन्दसंचारेण विरजीकृते निधूलीकृते क्रीडावने केल्युपवने वनक्रो डाव्यापारेण वनकेलिविनोदेन कालं निनाय व्यपगमयामास । इत्यहदास कृते: पुरुदेवचम्पूप्रबन्धस्य 'वासन्ती'समाख्यायां संस्कृतव्याख्यायां पञ्चमः स्तबकः ॥५॥ मल्ल आदिके अनेक आकारोंसे विक्रिया करनेवाले देवकुमारोंको क्रमसे पढ़ाना, अच्छी तरह नचाना, कोमल शब्द कराना, क्रेकारध्वनि कराना, सवारी करना तथा कुश्ती लड़ाना आदि नानाप्रकारके विनोदोंसे, कभी आये हुए प्रजाजनोंको प्रसन्न करनेवाले वचनोंकी रचनासे, कभी इन्द्र के द्वारा भेजे हुए कल्पवृक्ष के फूलोंसे निर्मित सुगन्धित मालाओं, वस्त्रों और आभूषणोंको धारण कर तथा सुगन्धित लेप लगाकर मेघकुमार देवोंके द्वारा निर्मित फवारोंके २० गृहोंमें जलक्रीडाके विनोदसे और कभी पवनकुमार देवोंके मन्द-मन्द चलनेसे धूलिरहित किये हुए नन्दनवन तुल्य क्रीडावनमें वनक्रीडाके व्यापारसे समयको व्यतीत करते थे। इस प्रकार अहंदासको कृति पुरुदेवचम्पू प्रबन्धमें पाँचवाँ स्तबक समाप्त हुआ ॥५॥ १. दामामलाम्बरभूषणः क.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy