SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २२० पुरुदेवचम्पूप्रबन्धे [५।६६६६६६ ) एवं बाललोलामतिक्रान्तः कौमारवयसि सुरकुमारैः परिवृतः सहोत्पन्नमतिश्रुतावधिलोचनः सकलविद्यापारावारपारदृश्वा प्रत्यक्षीकृतसकलवाङ्मयः, पृथ्वीपतितनयः कदाचिद् व्यालोलमुक्ताकलापः कलितमधुरालापः संगीतप्रसङ्गेन, कदाचिदाबद्धकविपुण्डरीकमण्डलः काव्य प्रबन्धरचनेन, कदाचित्काव्यसागरनौकासकाशछन्दाविचितिचारुतरलक्षणप्रसरादिपरीक्षणेन, कदा५ चित्कवितावितानालंकारायमाणोपमाद्यलंकारविवेचनेन, कदाचिदक्षरच्युतकमात्राच्युतकबिन्दुच्युतकचित्रबन्धविशेषादिशब्दालंकारकल्पनया, कदाचिन्मन्थानभूधरमथ्यमानपयःपारावारगर्भसमाविर्भूतलहरीपरम्परागर्वसर्वकषवचनप्रपञ्चः वावदूकैः समं वादकलया, कदाचिन्मधुरतरवाद्यगोष्ठीभिः, कदाचिद्वाणागोष्ठीभिः, कदाचिच्छुकशिखण्डिहंससारसक्रौञ्चकरिकलभमल्लाद्यनेकाकारविकृतामर विस्तारयामास ॥४०॥ $ ६६ ) एवमिति-एवं पूर्वोक्तप्रकारेण बाललीलां बालक्रीडाम् अतिक्रान्तोऽतीत्य १० गतः कोमारवयसि कौमारावस्थायां सुरकुमारैः देवबालकैः परिवतः परिवेष्टितः, सहोत्पन्नानि मतिश्रुतावधय एव लोचनानि यस्य स तथाभूतः जन्मप्रभृत्येव मत्यादिज्ञानत्रयसंपन्नः, सकलविद्या एव पारावार: सागरस्तस्य पारदृश्वा पारं दृष्टवान्, प्रत्यक्षीकृतं सम्यगभ्यस्तं सकलवाङ्मयं यस्य तथाभूतः, पृथ्वीपतितनयो राजपुत्रः कदाचित् जातुचित् व्यालोलश्चपलो मुक्ताकलापो मुक्ताहारो यस्य तथाभूतः, कलितमधुरालापः कृतमधुरशब्दः संगीतप्रसङ्गेन संगीतावसरेण, कदाचित् आबद्धमायोजितं कविपुण्डरोकाणां कविश्रेष्ठानां मण्डलं परिषद् येन १५ तथाभूतः सन् काव्यप्रबन्धरचनेन कवितासंदर्भरचनेन, कदाचित् काव्यसागरे काव्यमहार्णवे नौकासकाशा तरणितुल्या या छन्दोविचितिः छन्दःसमूहस्तस्या चारुतराणि श्रेष्ठतमानि यानि लक्षणप्रसरादोनि तेषां परीक्षणेन, कदाचित् कवितावितानस्य कविताचन्द्रोपकस्य कवितासमहस्य वा अलंकारायमाणा ये उपमाद्यलंकारास्तेषां विवेचनेन व्याख्यानेन, कदाचित् अक्षरच्युतकं, मात्राच्युतकं बिन्दुच्युतकं चित्रबन्ध विशेषः पद्मबन्ध-हारबन्धप्रभृतिचित्रबन्धविशेषः, तदादिशब्दालंकाराणां कल्पना तया, कदाचित् मन्धानभधरेण मन्दराचलेन मथ्यमानो यः पयःपारावारः क्षीरसागरस्तस्य गर्ने मध्ये समाविर्भूता प्रकटिता या लहरीपरम्परा तरङ्गसंततिस्तस्या गर्वस्य दर्पस्य सर्वंकषः सर्वघाती वचनप्रपञ्चो वाक्समूहो यस्य तथाभूतः सन् वावदुक: वाचाटैः समं वादकलया शास्त्रार्थकलया, कदाचित् मधुरतरवाद्यगोष्ठीभिः अतिमधुरवादित्रपरिषद्भिः, कदाचित् वीणागोष्ठोभिः विपञ्चीपरिषद्भिः, कदाचित् शुक: कीरः, शिखण्डी मयूरः, हंसो मरालः, सारसो गोनर्दः, क्रौञ्चः पक्षिविशेषः, करिकलभो हस्तिशावकः, मल्लो बाहुयुद्धादिनिपुणः एतदाद्यनेकाकारैः विकृताः २५ यह राजपुत्र देवकुमारोंके साथ धूलिक्रीड़ाको विस्तृत करने लगा ॥४०॥ ६६६) एवमिति इस प्रकार बाललीलाको व्यतीतकर भगवान्ने कुमार अवस्थामें प्रवेश किया। उस समय वे देवकुमारोंसे घिरे रहते थे, साथ ही उत्पन्न हुए मति श्रुत और अवधिज्ञान रूपी नेत्रोंसे सहित थे, समस्त विद्यारूपी सागरके पारदर्शी थे, उन्होंने समस्त वाङ्मयको प्रत्यक्ष जान लिया था, जिनका मोतियोंका हार हिल रहा था तथा जो मधुर आलाप भर रहे थे ऐसे राजपुत्र १. वृषभ कभी संगीतके प्रसंगसे, कभी श्रेष्ठ कवियोंकी परिषद् बुलाकर काव्यप्रबन्धकी रचनासे, कभी काव्यरूपी सागरमें नौकाके समान छन्दःसमूहके अत्यन्त सुन्दर लक्षणों आदिकी परीक्षाके द्वारा, कभी कवितारूपी चॅदोवाके अलंकारोंके समान आचरण करनेवाले उपमा आदि अलंकारोंके विवेचनसे, कभी अक्षरच्युतक मात्राच्युतक बिन्दुच्युतक तथा नानाप्रकारके चित्र बन्ध आदि शब्दालंकारोंकी कल्पनासे, कभी मन्दरगिरिके द्वारा मथे जानेवाले क्षीरसागरके १५ भीतर उठती हुई लहरोंकी संततिके गर्वको समूल नष्ट करनेवाले वचनोंके विस्तार से युक्त होते हुए बहुत बोलनेवाले विद्वानोंके साथ वादकलासे, कभी अत्यन्त मधुर बाजोंकी गोष्ठियोंसे, कभी वीणाकी गोष्ठियोंसे, कभी तोता मयूर हंस सारस क्रौंच पक्षी, हाथियोंके बच्चे तथा २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy