SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ पञ्चमः स्तबकः २१९ ६६२) इयं खलु मेदिनी मामकोनपादस्पर्शादपाप। निष्पङ्का च जायेत चेत्तदा कथं सारसस्यसमृद्धिर्भवितेति मत्वा किल मपितु भिमहोकान्तस्य पत्नीत्वेन मम जननी मेदिनीति बुद्धयेव मणिभूमिषु भूपतिसुतश्चक्रमणं जानुभ्यां चमदकुरुत । ६६३ ) स्खलत्पदं बभौ तस्य वचनं गमनं तथा । आद्यं पुनर्मनोहारि परं नूपुरराजितम् ॥३८॥ $ ६४ ) प्रवेपमानाग्रपदं नृपात्मजश्चचाल देवोजनदत्तहस्तः। __ नखप्रभाभिर्मणिकुट्टिमाङ्गणे तन्वन्प्रसूनास्तरणस्य शङ्काम् ॥३९।। ६६५ ) धूलिकेली ततानापं नालीकनिभलोचनः । किं धरापालस्य नन्दनः ॥४०॥ नागवल्लीदलस्य रस: सक्तः संलग्नः । हेतूत्प्रेक्षा । ॥३७॥ ६६२) इयमिति-इयं खलु मेदिनी पृथिवी, १० चेत यदि मामकोनपादस्पर्शात मदीयचरणस्पर्शात अपापा पापरहिता पक्षे अपगता आपो जलानि यस्यास्तथाभता निर्जला निष्पङ्गा पापरहिता पक्षे कर्दमरहिता च जायेत स्यात् तदा सारसस्यसमृद्धिः श्रेष्ठधान्यसमृद्धिः पक्षे सारसस्य कमलस्य समृद्धिः कथं भविता इति मत्वा किल, मत्पितु: मज्जनकस्य नाभिमहीकान्तस्य नाभिराजस्य पत्नोत्वेन मेदिनी भूमि: मम जननी माता, इति बुद्धयेव धियेव भूपतिसुतो राजपुत्रो जिनार्भकः जानुभ्यां जहनुभ्यां मणिभूमिषु रत्नमयमेदिनीषु चङ्क्रमणं संचारं चमदकुरुत चमत्कुरुते स्म पादाभ्यां जनन्याः १५ स्पर्शोऽनुचिव इति मत्वा स जानुभ्यां चङ्क्रमणं चकारेति भावः । ६६३ ) स्खलदिति--तस्य जिनबालस्य स्खलन्ति त्रुट्यदक्षराणि पदानि सुबन्ततिङन्तरूपाणि यस्मिस्तत् वचनं, तथा स्खलती पदे चरणे यस्मिस्तत् गमनं बभौ शुशुभे । स्खलत्पदत्वेन तस्य वचनं गमनं च समानमिति भावः । पुनः किंतु आद्यं वचनमित्यर्थः मनोहारि चेतोहारि परं गमनमित्यर्थः नपराजितं मञ्जीरकशोभितं बभूवेति विशेषः । श्लेषव्यतिरेकोपमाः ॥३८॥ $६४ ) प्रवेपमानेति-देवी जनेन सुरीसमूहेन दत्तो हस्तो यस्मै तथाभूतो नृपात्मजो राजपुत्रः मणिकुट्टि- २० माङ्गणे रत्नखचिताजिरे नखप्रभाभिः नखरकान्तिभिः प्रसूनास्तरणस्य पुष्पशय्यायाः शङ्कां संशीति तन्वन् विस्तारयन् प्रवेपमानामपदं प्रकम्पमानाग्रचरणं यया स्यात्तथा चचाल चलति स्म। उपजातिवृत्तम् ॥३९।। ६६५) धूकीत-नालीकनिमें कमलतुल्ये लोचने यस्य तथाभूतः अयं घरापालस्य नाभिराजस्य नन्दनोऽभा: 'नन्दनो दारकोऽर्भकः' इत्यमरः ! सुराधीशसुतैः सुरेन्द्र कुमारैः साकं सह धूलिकेला पांसुक्रोडां ततान लगा हुआ था ॥३७॥ ६६२) इयमिति-यदि कहीं यह पृथिवी मेरे चरणोंके स्पर्शसे २५ अपापा---पापरहित (पक्ष में जलरहित ) और निष्पंका-पापशून्य ( पक्षमें कर्दमरहित ) हो गयी तो फिर सार-सस्य-समृद्धि-श्रेष्ठ धान्यकी उत्पत्ति तथा सारसस्य-कमलकी समृद्धि कैसे होगी ? ऐसा मानकर, अथवा यह पृथिवी मेरे पिता नाभिराजकी पत्नी होनेसे मेरी माता है अतः माताका चरणोंसे स्पर्श कैसा ? यह विचारकर ही मानो राजपुत्रजिनबालक मणिमयभूमिमें घुटनोंके द्वारा संचार करता था। ६३ ) स्खलदिति-जिसमें है। सुबन्त-तिङन्तरूप पद स्खलित हो रहे थे ऐसा उसका वचन तथा जिसमें पैर लड़खड़ा रहे थे ऐसा उसका गमन, दोनों ही एक समान सुशोभित हो रहे थे परन्तु उनमें पहला अर्थात् वचन मनोहारी था और दूसरा अर्थात् गमन नूपुरोंसे सुशोभित था ॥३८॥ ६४ ) प्रवेपमानेति-देवियोंके द्वारा जिसे हाथका सहारा दिया गया था ऐसा राजपुत्र, नखोंकी कान्तिसे रत्नखचित आँगनमें पुष्पशय्याकी शंकाको विस्तृत करता हुआ चल रहा था। चलते समय ३५ उसका आगेका पैर कम्पायमान रहता था ॥३९॥ ६६५) धूलोति-कमलके समान नेत्रोंवाला Jain Education International . For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy