SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २१४ पुरुदेवचम्पूप्रबन्धे [ ५।३५०$ ५० ) जिननन्दनद्रुमोऽयं सिक्तो देवैः स्वकालबालेद्धः । स्मितकुसुमानि दधे द्राक्तन्वानस्तत्र काञ्चनच्छायाम् ॥३१॥ ५१) अलममितफल प्रदानचतुरस्य निरवधिकश्रीविराजितस्य विजितमारस्य जिनकुमारस्य सुमितफलप्रदानचतुरैः सूनश्रीविराजितैः स्वयमेव पञ्चतामुपगतैः कल्पद्रुमैरुपमानवार्तया । ६५२ ) जिनबाळशीतरश्मिर्जीवंजीवं प्रति प्रहर्ष करः । स्मितचन्द्रिकां वितेने सकलकलावल्लभः सदानन्दी ॥३२॥ चर्यायां शुश्रषायां नियोज्य नियुक्तान्विधाय निखिलनिर्जरबलेन सकलसुरसैन्येन सह निजभवनं स्वकोयसदनम् उपजगाम प्राप । ५०) जिनेति-देवैरमरैः सिक्तः स्नपितः पक्षे कृतसेचनः स्वकालबालेद्धः स्वस्यात्मनो ये कालबालाः कृष्णकचास्तैरिद्धः शोभितः पक्षे स्वकस्य निजस्य आलवालेन आवामेन इद्धः शोभितः काञ्चनस्य सुवर्णस्य छायां कान्ति तन्वानो विस्तारयन पक्षे कांचन कामप्यनिर्वचनीयां छायामनातपं तन्वानो विस्तारयन् 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । अयमेष जिननन्दनो जिनबालक एव द्रुभो वृक्षः अथवा नन्दने नन्दनवने विद्यमानो द्रुमो नन्दनद्रुमः कल्पतरुः, जिन एव नन्दनद्रुम इति जिननन्दनद्रुमः स्मितकुसुमानि मन्दहसितपुष्पाणि द्राक् झटिति दधे धृतवान् । रूपकश्लेषो । आर्या ॥३१॥ ६ ५१ ) अलमिति पूर्वोक्तश्लोकेन जिनस्य नन्दनद्रुमेण कल्पवृक्षेण सादृश्यं निरूप्येदानी तद्व्यतिरेक निरूपयति अलमिति१५ अमितानां प्रमाणरहितानां फलानां प्रदाने चतुरो विदग्वस्तस्य, निरवधिका निष्प्रमाणा या श्रीलक्ष्मीः शोभा वा तया विराजितस्य शोभितस्य विजितो मारो मृत्युर्येन तस्य जिनकुमारस्य जिनबालकस्य, सुमितानां परिमितानां फलानां प्रदाने चतुरा विदग्धास्तैः पक्षे सुमानि सज्जातानि येषु तानि सुमितानि पुष्पितानि तथाभूतानि यानि फलानि तेषां प्रदाने चतुरैः, सूना अतिशयेन ऊना होना या श्रीलक्ष्मीः शोभा वा तया विराजितैः पक्षे सूनानां कुसुमानां श्रिया विराजितैः श भितः, स्वयमेव स्वत एव पञ्चतां मत्यं पक्षे पञ्चसंर २० मत्यमावेऽपि पञ्चभावेऽपि पञ्चता' इति विश्वलोचनः 'पञ्चैते देवतरवो मन्दारः पारिजातकः। संतान: कल्पवृक्षश्च पुंसि वा हरिचन्दनम्' इत्यमरवचनात्कल्पद्रुमानां पञ्चसंख्या प्रसिद्धा, उपगतैः प्राप्तः कल्पद्रुमैर्कल्पवृक्षः उपमानस्य वार्ता तया उपमाचर्चया अलं व्यर्थम् । शेषरूपकव्यतिरेकाः । ६ ५२ ) जिनबालेति-जीवंजीवं प्रति प्राणिनं प्राणिनं प्रति पक्षे चकोरं प्रति, प्रहर्षकरः प्रमोदोत्पादकः, सकलकलानां निखिलवैदग्धीनां मनोविनोदके लिए विभिन्न प्रकारकी विक्रियाके उदयको प्रकट करनेवाले विशिष्ट २५ देवकुमारोंको सेवामें नियुक्त कर समस्त देवसेनाके साथ अपने घर चला गया । ६५०) जिनेति-देवोंने जिसे सींचा था (पक्ष में देवोंने जिसका अभिषेक किया था), जो अपनी क्यारीसे सुशोभित था ( पक्ष में जो अपने काले-काले केशोंसे सुशोभित था) तथा जो किसी अद्भुत छायाको विस्तृत कर रहा था ( पक्षमें सुवर्णकी कान्तिको विस्तृत कर रहा था) ऐसा यह जिनेन्द्ररूपी कल्पवृक्ष शीघ्र ही मन्द मुसकानरूपी फूलोंको धारण करने लगा ॥३१॥ ३० ५१ ) अलमिति-अथवा जिनबालककी कल्पवृक्षोंके साथ उपमाकी चर्चा करना व्यर्थ है क्योंकि जिनबालक अमित-अपरिमित फलोंके प्रदान करनेमें चतुर था और कल्पवृक्ष सुमित-अत्यन्त सीमित फलोंके प्रदान करने में चतुर थे (पक्षमें फूलोंसे युक्त फलोंके प्रदान करनेमें चतुर थे ), जिनबालक अवधिरहित श्रीसे सुशोभित था और कल्पवृक्ष सूनश्री अत्यन्त अल्पश्रीसे सुशोभित थे (पक्षमें फूलों की श्रीसे सुशोभित थे) जिनबालक मार३५ मृत्युको जीतनेवाला था और कल्पवृक्ष अपनेआप ही पञ्चता- मृत्युको प्राप्त थे (पक्षमें पञ्चसंख्याको प्राप्त थे)। ५२) जिनबालेति-जो जीवं जीवं प्रति-प्रत्येक प्राणीके प्रति हर्षको करनेवाला था (पक्षमें चकोरके प्रति हर्षको करनेवाला था ), जो समस्त कलाओंका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy