SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ पञ्चमः स्तबकः २१५ $ ५३ ) अलमलं सिद्धान्तविदितमहिम्नः कलङ्करहितस्य दोषकथातोतस्य विमलमतेजिनबालकस्य पूर्वपक्षविदितमहिम्ना सकलङ्केन दोषाकरेण जडध्युत्पन्नेन चन्द्रेणोपमित्या। $ ५४ ) सर्वतोमुखसमृद्धिसमेतो मानसस्य परितोषणहेतुः । ___ द्राग्बभार जिनपोतपयोदो हासकान्तिमयविद्युतमिद्धाम् ॥३३॥ ५५) कृतं निश्चलानन्दसुन्दरस्य सकलभवनोद्धरणदक्षस्य समाश्रितानाममृतप्रदस्य ५ चतुःषष्टिकलानां वा पक्षे पोडशकलानां वल्लभः स्वामी, सतः सत्पुरुषान आनन्दयति हर्षयतीति सदानन्दी, सदा सर्वदा आनन्दति हर्षतीत्येवंशील: सदानन्दी, सन् समीचीन आनन्दो विद्यते यस्य स सदानन्दो इति वा, पक्षे सतो नक्षत्रान आनन्दयति शोभयतोति सदानन्दी, जिनबालो जिनशिशरेव शोतरश्मिश्चन्द्र इति जिनबालशीतरश्मिः स्मितमेव मन्दहसितमेव चन्द्रिका ज्योत्स्ना ताम् वितेने विस्तारयामास । रूपकश्लेषव्यतिरेकाः । आर्या ॥३२॥ ५३) अलमलमिति-पूर्वोक्तश्लोके जिनबालस्य शीतरश्मिना सादक्ष्यं निरूप्य १० साम्प्रतं तद्वयतिरेकं निरूपयति-सिद्धान्ते शास्त्रे, पक्षे उत्तरपक्षे विदितः प्रख्यातो महिमा माहात्म्यं यस्य तथाभूतस्य, कलङ्करहितस्य कल्मषरहितस्य पक्षे लाञ्छत रहितस्य, दोषकथातीतस्य दोषच रहितस्य, विमलमतेनिर्मलबुद्धः जिनबालस्य जिनेन्द्रशिशोः पूर्वपक्षे शङ्कापक्षे, पक्षे कृष्णपक्षे विदितो महिमा यस्य तस्य, सकलङ्केन कल्मषसहितेन पक्षे लाञ्छनसहितेन, दोषाकरेण दोषाणामवगुणानामाकरस्तेन पक्षे दोषाकरेण रात्रिकरण जडध्युत्पन्नेन जडा मूर्खा धोर्बुद्धिर्यस्य स जडधोस्तस्मादुत्पन्नो मूर्ख इत्यर्थः पक्षे डलयोरभेदात् जलधिः १५ समुद्रस्तस्मादुत्पन्नस्तेन तथाभूतेन चन्द्रेण उपमित्या उपमानवात या अलमलम् अतिशयेन व्यर्थमित्यर्थः । रूपकरलेषव्यतिरेकाः ॥ ५४ ) सर्वत इति-सर्वतोमुखी समन्तादायशीला या समृद्धिः संपत्तिस्तया समेतः सहितः पक्षे सर्वतोमुखस्य जलस्य समृद्धया समेतः, मानसस्य चित्तस्य पक्षे मानससरोवरस्य परितोषणं समाह्लादन पक्षे वर्धनं तस्य हेतुः, जिनपोत एव पयोदो जिनपोतपयोदो जिनबालकमेघः, इद्धां दीप्ता हासकान्तिमयो हासचिरूपा विद्युत्सौदामिनी ताम, दाग झटिति, बभार दधार। रूपकश्लेषौ । स्वागता छन्दः ॥३३॥ २० ५५) कृतमिति-पूर्वोक्तश्लोकेन जिनार्भकस्य मेघेन सादृश्यं प्ररूप्येदानीं तद्व्यतिरेकं प्रदर्शयति-निश्चला स्वामी था (पक्षमें सोलह कलाओंसे युक्त था) और सदानन्दी-निरन्तर हर्षको धारण करनेवाला था अथवा सत्पुरुषोंको हर्षित करनेवाला था अथवा समीचीन आनन्दसे सहित था ( पक्षमें नक्षत्रोंको हर्षित करनेवाला था) ऐसा जिनबालकरूपी चन्द्रमा मन्द मुसकानरूपी चाँदनीको विस्तृत करने लगा ॥३२॥ ६५३) अलमलमिति-अथवा जिनबालककी २५ चन्द्रमाके साथ उपमा करना बिलकुल व्यर्थ है क्योंकि जिनबालक सिद्धान्त पक्षमें प्रसिद्ध महिमासे युक्त था ओर चन्द्रमा पूर्वपक्ष-शंकापक्ष ( पक्षमें कृष्णपक्ष ) में प्रसिद्ध महिमासे युक्त था, जिनबालक कलंकरहित था-पापरहित था और चन्द्रमा कलंकसहित-पाप सहित था (पक्षमें लांछनसे सहित था), जिनबालक दोषकथातीत-दोषोंकी चर्चासे रहित था और चन्द्रमा दोषाकर-दोषोंकी खान था ( पक्ष में रात्रिको करनेवाला था) ३० जिनबालक विमलमति-निर्मल बुद्धिको धारण करनेवाला था और चन्द्रमा जडधी-मूर्खसे उत्पन्न था अर्थात् निर्मलबुद्धिसे रहित था ( पक्ष में जलधि-समुद्रसे उत्पन्न था)। ६५४) सर्वत इति-जो सर्वतोमुखी-सब ओरसे आयवाली समृद्धिसे सहित था ( पक्षमें जलकी समृद्धिसे सहित था) और मानस-हृदयके संतोषका कारण था ( पक्षमें मानस-सरोवरकी वृद्धिका कारण था) ऐसा जिनबाल करूपी मेघ हासकी कान्तिरूप देदीप्यमान बिजलीको ३५ शीघ्र ही धारण करने लगा ॥३३॥ ६५५ ) कृतमिति-अथवा जिनबालककी मेघके साथ उपमा करना व्यर्थ है क्योंकि जिनबालक निश्चलानन्दसे सुन्दर है-अविनाशी आनन्दसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy