SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २१२ [ ५/६४२ पुरुदेवचम्पूप्रबन्धे $ ४२ ) तालशोभि ललिताप्सरोज्वलं चित्तहारिततवेणुनिःस्वनम् । हंसकध्वनिमनोरमं बभौ तद्यथोपवनमिन्द्रवर्तनम् ॥२५॥ $ ४३ ) तदानीं श्रन्यमपि दृश्यानुगुणतयैव गन्धर्वा एवं प्रकटयामासुः । $ ४४ ) धिवतां कुतीर्थराज धिक् तां तत्कल्पितां मतप्रौढीम् । धिक् तांस्त्वय्यप्रकटात् धिक् तान्ये नात्र संगता भगवन् ॥२६।। ६४५ ) धर्माध्वनि चिन्तकता मदनान्तकतां भवार्तिकृन्तकताम् । मुक्तिश्रीकान्तकतां प्राप्स्यसि संत्रातसकलजन्तुकताम् ॥२७॥ वेलायां कम्पम् आससाद प्राप। पृथिवी कम्पिताभूदित्यर्थः । श्लेषोत्प्रेक्षे। $ ४२ ) तालेति-तत् पूर्वोक्तम् इन्द्रनर्तनम् पुरंदरनृत्यम् उपवनं यथा उद्यानमिव बभौ शुशुभे । अथोभयोः सादृश्यमाह-तालशोभि ताल: १० कालक्रियामानैः शोभत इत्येवंशीलमिन्द्रनर्तनम् तालैस्ताडवृक्षः शोभत इत्येवंशीलमुपवनम्, ललिताप्सरो ज्वलम्-ललिताश्च ता अप्सरसश्चेति ललिताप्सरस: सुन्दरसुराङ्गनास्ताभिवलति द्योतते इति तथाभूतम् इन्द्रनर्तन अपां सरांसि अप्सरांसि ललितानि मनोहराणि यानि अप्सरांसि जलसरोवरास्तैज्वलति शोभते तथाभूतमुपवनम्, चित्तहारिततवेणुनिःस्वनम्-ततं वीणादिकं वाद्यं, वेणुवंशादिकं वाद्यं, चित्तहारी मनोहारी ततवेणूनां निःस्वनः शब्दो यस्मिस्तत् इन्द्रनर्तनं, चित्तहारी मनोहारी ततवेणूनां विस्तृतवंशानां निःस्वनः शब्दो १५ यस्मिस्तद् उपवनम्, हंसकध्वनिमनोरमम् हंसका नूपुराणि तेषां ध्वनिना मनोरमं रम्यम् इन्द्रनर्तनं पक्षे हंसा एव हंसका मरालास्तेषां वनिना मनोरमम् उपवनम् । श्लेषोपमा। रथोद्धताछन्दः ॥२५॥ ६४३) तदानी मतिश्रव्यमाप श्रोतुं योग्यमपि संगीतं गन्धर्वा देवविशेषाः दृश्यगुणानुतयैव दृश्यकाव्यानुकूलतयैव एवं वक्ष्यमाणप्रकारेण प्रकटयामापुः । $ ४४ ) धिक् तामिति--तां प्रसिद्धां कुतीर्थानां कुगुरूणां राजिः पङ्क्तिस्तां धिक्, तैः कुतीर्थः कुगुरुभिः कल्पिता रचितां मतप्रौढी धर्मवैदग्धी विक्, त्वयि भवति अप्रकटान् तद्भक्तिरहितान् २० तान् धिक् , हे भगवन् ! ये अत्रोत्सवे न संगता न संमिलिताः तान् धिक् । आर्या ॥२६॥ $ ४.) धर्मेति भगवन ! त्वं धर्माध्वनि धर्ममार्गे चिन्तकतां विचारकतां, मदनान्तकतां कामविनाशकतां, भवातिकृन्तकतां संसारदुःखच्छेदकतां, मुक्तिश्रीकान्त कतां मुक्तिलक्ष्मीवल्लभतां, संत्राताः संरक्षिताः सकलज्न्तवो येनेति संत्रात प्राप्त हुई थी। $ ४२) तालेति-इन्द्रका वह नृत्य उपवनके समान सुशोभित हो रहा था क्योंकि जिस प्रकार इन्द्रका नृत्य तालशोभि-तालसे सुशोभित था उसी प्रकार उपवन भी २५ तालशोभि-ताड़वृक्षोंसे सुशोभित था, जिस प्रकार इन्द्रका नृत्य ललिताप्सरोज्वल-सुन्दर अप्सराओंसे सुशोभित था उसी प्रकार उपवन भी ललिताप्सरोज्वल-सुन्दर जलके सरोवरोंसे सुशोभित था, जिस प्रकार इन्द्रका नृत्य चित्तहारिततवेणुनिस्वन-मनको हरण करनेवाले वीणा और बाँसुरीके शब्दोंसे सहित था उसी प्रकार उपवन भी चित्तहारिततवेणुनिःस्वन मनको हरण करनेवाले विस्तृत बाँसोंके शब्दोंसे सहित था और जिस प्रकार इन्द्रका नृत्य ३० हंसकध्वनिमनोरम-नूपुरोंकी झनकारसे सुन्दर था उसी प्रकार उपवन भी हंसकध्वनि मनोरम-हंसोंकी बोलीसे सुन्दर था ॥२०॥ ६४३ ) तदानोमिति-उस समय सुनने योग्य संगीतको भी गन्धोंने दृश्यकाव्यके अनुरूप ही इस तरह प्रकट किया था। ४४ ) धिक्तामिति-उस कुगुरुओंकी पङक्तिको धिक्कार हो, उनके द्वारा कल्पित मिथ्यामत सम्बन्धी चतुराईको धिक्कार हो, आपमें जो अप्रकट हैं-आपके अश्रद्धालु हैं उन्हें धिक्कार हो और ३५ हे भगवन् ! जो इस जन्मोत्सव में सम्मिलित नहीं हुए हैं उन्हें भी धिक्कार हो ॥२६।। $ ४५ ) धर्मेति-हे भगवन् ! आप धर्मके मार्गमें विचारकताको, कामकी नाशकताको, संसारसम्बन्धी पीड़ाकी छेदकताको, मुक्ति लक्ष्मीकी वल्लभताको और समस्त जीवोंकी रक्षकताको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy