SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २१० पुरुदेवचम्पूप्रबन्धे [ ५६॥३८बुधजनकलितश्लाघामपि विबुधजनकलितश्लाघां नान्दी प्रयुज्य रङ्गमवतीर्णः पोतावशेषं नाटयरसं स्वयं विभजन्निव पुष्पाञ्जलिं चिक्षेप। ६३८) पुष्पाञ्जलिः पतन् रेजे मत्तालिभिरनुद्रुतः । नेत्रोघ इव वृत्रघ्नः कल्माषितनभोऽङ्गणः ॥२३॥ ३९) ततः किल नानाविधवाद्यमुखरीकृतदिगन्तरे तद्रङ्गस्थलान्तरे सरसमुद्धताभिनयप्रायमारभटीयवृत्तियुक्तं ताण्डवमारभमाणः, परितः प्रसृतया कटाक्षधारया यवनिकाविभ्रममुद्भावयन्, व्यालोलमुकुटव्यालग्नरत्नप्रभाभिर्दिशि दिशि सुरचापशङ्कामङ्करयन्, चञ्चलमुक्तामणिभिरभिनभःस्थलं सौदामिनीसहस्रभ्रमं संपादयन्, निजभुजशाखासहस्रे कलितनर्तनानप्सरोजनान्क्षणं शोभितामिति विरोधः पक्षे उपमालंकारेणाञ्चितां शोभितां, बुधजनविद्वत्पुरुषः कलिता कृता श्लाघा प्रशंसा यस्यास्तथाभूतामपि बुधजनकृतश्लाघा न भवतीति विबुधजनकलितश्लाघामिति विरोध: पक्षे विबुधजनैर्देवजनैः कलिता श्लाघा यस्यास्तां तादशों नारदी नाटकस्य प्रारम्भे क्रियमाणां स्तुति 'आशोचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते । देवद्विजनृपादोनां तस्मान्नान्दोति संज्ञिता ॥' इति नान्दीलक्षणम् । प्रयुज्य कृत्वा रङ्गं नाटयभूमिम् अवतीर्णः पीतावशेष पानावशिष्टं नाट्यरसं नाट्यमेव रसस्तं स्वयं स्वतो विभजन्निव विभक्तं कुर्वनिव पुष्पाञ्जलिं कुसुमाञ्जलि चिक्षेप क्षिप्तवान् । रूपकश्लेषोपमाविरोधाभासाः ॥ ६३८) पुष्पाञ्जलिरिति१५ मत्तालिभिः मत्तभ्रमरैः अनुद्रतोऽनुगतः पतन् पुष्पाञ्जलिः कुसुमाञ्जलिः कल्माषितं चित्रितं नमोऽङ्गणं गगनचत्वरं येन तथाभूतः वृत्रघ्नः पुरंदरस्य नेत्रोध इव नयनसमूह इव रेजे शुशुभे । उपमा ॥२३॥ ३९) तत इतिततस्तदनन्तरं किल स इन्द्रः, नानाविधवाद्य कविधवादित्रैर्मुखरोकृतानि वाचालितानि दिगन्तराणि यस्मिस्तस्मिन् तद्रङ्गस्थलान्तरे तद्रङ्गभूमिमध्ये सरसं शृङ्गारादिरसोपेतं उद्धताभिनयप्रायम् उत्कटाभिनयप्रचुरम् आरभटीयवृत्त्या वृत्तिविशेषेण युक्तं सहितं 'मायेन्द्रजालसंग्रामक्रोडोद्भ्रान्तादिचेष्टितैः । संयुक्ता वधबन्धावेरुद्ध तारभटी मता' ॥ इत्यारभटोवृत्तिलक्षणम् । ताण्डवं नटनं आरभमाण: प्रारब्धं कुर्वाण:, परितः समन्तात् प्रसुतया कटाक्षधारया केकरश्रेण्या यवनिकाविभ्रमं नेपथ्यसंदेहम उद्भावयन प्रकटयन, व्यालोलानि चञ्चलानि यानि मुकुटानि तेषु व्यालग्नानि खचितानि यानि रत्नानि तेषां प्रभाः कान्त यस्ताभिः दिशि दिशि मुरचापशङ्का २० उपमासे सहित थी ( परिहारपक्षमें उपमालंकारसे सहित थी)। बुधजनकलितश्लाघा विद्वानोंके द्वारा की हुई प्रशंसासे युक्त होकर भी विबुधजन कलितश्लाघा-विद्वज्जनोंके २५ द्वारा की हुई प्रशंसासे युक्त नहीं थी (परिहारपक्षमें देवोंके द्वारा की हुई प्रशंसासे युक्त थी)। नान्दी करनेके बाद वह इन्द्र रंगभूमिमें उतरा और पान करनेसे शेष बचे हुए नाटयरसका स्वयं विभाग करते हुए की तरह पुष्पांजलिक्षेपण करने लगा। ३८) पुष्पाञ्जलिरिति-मत्त भौंरे जिसके पीछे-पीछे दौड़ रहे थे ऐसी वह पुष्पांजलि, गगनांगणको चित्रित करनेवाले इन्द्र के नेत्रसमूहके समान सुशोभित हो रही थी॥२३।। $ ३९) तत इति-तदनन्तर ३० नाना प्रकारके बाजोंसे जहाँ दिशाओंके अन्तराल शब्दायमान हो रहे थे ऐसी उस रंग. भूमिके मध्य में शृंगारादि रसोंसे सहित, प्रायः उद्धत अभिनयसे युक्त और आरभटी वृत्तिसे सहित ताण्डव नृत्यको प्रारम्भ करता हुआ इन्द्र चारों ओर फैली हुई कटाक्षधारासे कभी परदाका भ्रम उत्पन्न करता था, कभी चञ्चल मुकुटोंमें लगे हुए रत्नोंकी प्रभासे प्रत्येक दिशामें इन्द्रधनुषकी शंकाको उत्पन्न करता था, कभी चञ्चल मुक्तामणियोंके द्वारा आकाशमें हजारों ३५ बिजलियोंका भ्रम उत्पन्न करता था। वह इन्द्र अपनी भुजारूपी हजारों शाखाओंपर नृत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy