SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २०८ १० पुरुदेवचम्पूप्रबन्धे आनन्दोद्यतनाटके कुतुकतश्चित्तं दधेऽसौ चिरा दानन्दं निजमान्तरं प्रकटयन्नुन्मस्तकं निस्तुलम् ॥२१॥ $ ३५ ) वक्ता नाट्यागमानां कुलिशघवरो नाटके सन्नटोऽभूद्यस्मिन्नाभिक्षितीशप्रमुखनरसुराः प्रेक्षकाः श्रीजिनेशः । आराध्यो रङ्गभूमिस्त्रिभुवनवलयं तत्फलं तु त्रिवर्गप्राप्तिस्तन्नाटकस्य त्रिदशकृतनुतेर्वणने को नु शक्तः ||२२|| $ ३६ ) अथापि कविजनसमुचिताचारानुसारेण किंचिद्वयावर्ण्यते । $ ३७ ) स खलु मघवा घनाघसङ्घविघाताय समाहितः सकलबलारिप्रमुखसुराधिपमुकुटतटघटितजम्भारिमणिजृम्भमाणमेचकरुचिनिचयवलाहकविलसितचलाचलशम्पाकुलशङ्कामतिसंपा दकव्यामुक्तमुक्ताफलनिरर्गलनिर्गलत्प्रभापटलपुनरुक्तनख चन्द्रचन्द्रिकानन्दितपुरीजनसुरीजननयननी कौतूहलात् चित्तं मनो दधे धृतवान् । आनन्दोद्यतनाटकं कर्तुमियेषेति भावः ||२१|| ३५ ) वक्तेति - यस्मिन् नाटके नाट्यागमानां नाट्यशास्त्राणां वक्ता समुपदेष्टा कुलिशधरेष्विन्द्रेषु वरः श्रेष्ठः सौधर्मेन्द्रः सन्नटः प्रशस्तनटोऽभूत्, नाभिक्षितीशो नाभिराजः प्रमुखः प्रधानो येषु तथाभूताश्च ते नरसुराश्चेति नाभिक्षितीशप्रमुखनरसुराः प्रेक्षका दर्शका अभूवन् श्रोजिनेशो जिनेन्द्रः आराध्य आराधनाविषयोऽभूत्, त्रिभुवनवलयं १५ लोकत्रयमण्डलं रङ्गभूमिरभिनयस्थानम् अभूत् त्रिवर्गप्राप्तिस्तु धर्मार्थकामप्राप्तिस्तु तत्फलं नाटकफलं अभूत्, त्रिदशैर्देवैः कृता नुतिः स्तुतिर्यस्य तस्य नाटकस्य वर्णने कः शक्तः कः समर्थः । नु वितर्के । स्रग्धराछन्दः ॥२२॥ ६३६ ) अथापीति – तथापि कविजनानां यः समुचिताचारस्तदनुसारेण किंचित् मनाग् व्यावर्ण्यते कथ्यते । § ३७ ) स खल्विति - स खलु मघवा शक्रः घनाघसङ्घ विघाताय प्रचुरपापसमूहविनाशाय समाहितः समुद्युक्तः सन्, सकला अखिला बलारिप्रमुखा इन्द्रप्रधाना ये सुराधिपा देवेन्द्रास्तेषां प्रकटानि यानि २० मुकुटतटानि मोलितीराणि तत्र घटिताः खचिता ये जम्भारिमणय इन्द्रनीलमणयस्तेषां जृम्भमाणा वर्धमाना या मेचकरुचयः कृष्णकिरणास्तासां निचय: समूह एव वलाहको मेघस्तस्मिन् विलसितं स्फुरितं यत् चलाचलमतिशयचपलं शम्पाकुलं विद्युन्निकुरम्बं तस्य शङ्कामतेः संशीतिबुद्धेः संपादकानि विधायकानि यानि व्यामुक्तमुक्ताफलानि घृतमौक्तिकानि तेभ्यो निरर्गलं निष्प्रतिबन्धं यथा स्यात्तथा निर्गलन् निःसरन् यः प्रभापटल : कान्तिसमूहस्तेन पुनरुक्ता द्विरुक्ता या नखचन्द्रचन्द्रिका नखरकुमुदबान्धवकौमुदी २५ तथा नन्दितानि प्रहर्षितानि पुरीजनसुरीजनानां नगरीनरदेवाङ्गनानां नयननीलोत्पलानि नेत्रनीलकमलानि Jain Education International [ ५०९३५ ३० प्रकट कर रहा था || २१|| $३५ ) वक्तेति - जिस नाटक में नाट्य शास्त्रोंका उपदेश देनेवाला सौधर्मेन्द्र उत्तम नट था, नाभिराज आदि मनुष्य तथा देव दर्शक थे, श्रीजिनेन्द्र आराध्यदेव थे, तीन लोकका मण्डल रंगभूमि थी, और त्रिवर्गकी प्राप्ति जिसका फल था देवोंके द्वारा स्तुत उस नाटका वर्णन करनेमें कौन समर्थ हो सकता है ? ||२२|| ६३६ ) अथापोति - फिर भी कविजनोंके योग्य आचारके अनुसार कुछ वर्णन किया जाता है । $३७ ) स खल्वितिवह इन्द्र अत्यधिक पापसमूहके नष्ट करनेके लिए उद्यत था और उन जिनेन्द्रदेव के चरित्रको लक्ष्य कर प्रवृत्त हुए रूपकका अभिनय करनेके लिए तत्पर हुआ था जो कि सौधर्मेन्द्र आदि समस्त इन्द्रोंके मुकुटतटों में लगे हुए इन्द्रनीलमणियोंकी श्यामल किरणोंके समूहरूप मेघमें अत्यन्त कौंदने वाले विद्युत्समूहकी शंकापूर्ण बुद्धिको सम्पन्न करनेवाले धारण किये ३५ हुए मोतियोंसे निरन्तर निकलती हुई प्रभाके पुब्ज से पुनरुक्त नखरूप चन्द्रमाकी चाँदनीके द्वारा नगरवासीजन तथा देवियोंके नेत्ररूपी नीलकमलको विकसित करनेवाले थे । वह For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy