SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ पञ्चमः स्तबकः - २४ । २०३ करसरोजानुरागसमायाततपनशङ्काकरमणिकङ्कणं करयोः कल्पयित्वा, नाभिजघनरुचिहेतुतया, सद्वृत्तरत्नशोभिततया, कल्याणगुणगुम्फिततया मणिकिङ्किणीकलापस्य मध्यस्थता युक्तेति मध्यप्रदेशे तमर्पयित्वा संसारसागरस्य तारकमिदं चरणयुगलमिति नखच्छलेन समाश्रितानां तारकाणां ततिमुल्लासयितुं सन्निहितेनेव, यद्वा कान्त्या कामितार्थप्रदानस्फूर्त्या च सुरागतामिदं बिभर्तीति मत्वा तत्प्रादक्षिण्यक्रममुपगतेनेवाथवा प्रौढशोभनखाश्रिततया सत्समूहसेव्यतया शुभ- ५ करसरोजानुरागेण करकमलप्रीत्या समायातो यस्तपनः सूर्यस्तस्य शङ्काकरः संशयोत्पादको यो मणिकङ्कणो रत्नवलयस्तं करयोहस्तयोः कल्पयित्वा धृत्वा, नाभिश्च जघनश्चेति नाभिजघनं तन्दिनितम्बं तस्या रुचिहेतुतया कान्तिकारणतया पक्षे नाभिजो नाभिराजोत्पन्न ऋषभजिनेन्द्रस्तस्मिन या रुचिः प्रगाढश्रद्धा तस्या हेतूतया, सदवृत्तरत्न: प्रशस्तवर्तुलमणिभिः शोभिततया पक्षे सदवत्तं सम्यक्चारित्रमेव रत्नं तेन शोभिततया, कल्याणगुणाः श्रेयस्करसम्यग्दर्शनादिगुणास्तैर्गुम्फिततया युक्ततया पक्षे कल्याणगुणाः सुवर्णतन्तवस्तैर्गुम्फिततया मणि- १० किङ्किणीकलापस्य रत्नरशनासमूहस्य मध्यस्थता कटिप्रदेशस्थितता पक्षे समभावस्थता च युक्ता समुचिता इति हेतोः मध्यदेशे कटिप्रदेशे तं मणिकिङ्किणीकलापं अर्पयित्वा दत्त्वा, संसारसागरस्य भवार्णवस्य तारक पारकरं पक्षे नक्षत्रम् इदं चरणयुगलं पदयुगलमिति हेतोः नखच्छलेन नखरव्याजेन समाश्रितानां प्राप्तानां तारकाणां पारकराणां पक्षे नक्षत्राणां तति पक्तिम् उल्लासयितुं हर्षयितुं संनिहितेनेव संनिकटस्थितेनेव, यद्वा पक्षान्तरे कान्त्या दोप्त्या कामितार्थस्य समभिलषितपदार्थस्य प्रदान वितरणं तस्य स्फूर्तिः शीघ्रता तया च १५ इदं पदयुगं सुरागतां सुष्ठु रागः सुरागस्तस्य भावस्तां सुरक्तवर्णतां पक्षे सुराणामगः सुरागः कल्पवृक्षस्तस्य भावस्तां बिभर्ति दधातीति मत्वा तत्प्रादक्षिण्यक्रमं पदयुगपरिक्रमणपद्धतिम् उपगतेनेव प्राप्तेनेव, अथवा पक्षान्तरे प्रौढा शोभा येषां ते प्रौढशोभास्ते च ते नखाश्चेति प्रौढशोभनखास्तेषामाश्रिततया, पक्षे प्रौढं सातिशयं शोभनं शोभा यस्य तथाभूतं यत् खं गगनं तस्याश्रिततया, सतां सज्जनानां समूहः सङ्घस्तेन सेव्यतया पक्षे सतां नक्षत्राणां समूहस्तेन सेव्यतया, शुभकरतया शुभं कल्याणं करोतीति शुभकरः श्रेयस्कर- २० आर्हन्त्यरूपी लक्ष्मीने 'मैं पहले वर लूँ मैं पहले वर लूँ' इस भावनासे अपनी-अपनी स्वयंवर मालाएँ ही उनके गलेमें डाल रखी हों। तत्पश्चात् इन्द्राणीने हाथों में मणिमय कंकण पहिनाया जो ऐसा जान पड़ता था मानो हाथरूपी कमलोंके अनुरागसे आया हुआ सूर्य ही हो । पश्चात् कमरमें मणिमय मेखला पहिनायी। मेखला पहनाते समय इन्द्राणीने मानो यही विचार किया था कि यह मेखला नाभि और नितम्बकी शोभा बढ़ानेवाली है (पक्षमें नाभिज- २५ भगवान् वृषभदेवमें श्रद्धाको बढ़ानेवाली है), उत्तम तथा गोल-गोल रत्नोंसे सुशोभित है ( पक्ष में सदाचाररूपी रत्नसे सुशोभित है ) और कल्याण-गुण-सुवर्ण सूत्रसे गुंथी हुई है ( पक्ष में कल्याणकारी गुणोंसे सहित है) अतः इसकी मध्यस्थता-शरीरके मध्यभागमें स्थित होना ( पक्षमें साम्यभावमें स्थिर रहना ) ही ठीक है। तदनन्तर दोनों पैरोंको हीरासे निर्मित तोड़लोंसे अलंकृत किया। उनके वे तोडल ऐसे जान पड़ते थे मानो भगवानके ३० चरणयुगल संसारसागरके तारक-तारनेवाले (पक्षमें तारास्वरूप ) हैं इसलिए नखोंके छलसे आये हुए तारकों-तारनेवालों ( पक्षमें ताराओं) के समूहको हर्षित करनेके लिए समीपमें आया हुआ चन्द्रबिम्ब ही हो। अथवा यह चरणयुगल कान्तिके द्वारा सुरागताउत्तम लालिमाको और अभिलषित पदार्थों के प्रदान सम्बन्धी शीघ्रतासे सुरागता-कल्पवृक्षताको धारण करता है इसलिए इसकी प्रदक्षिणा देनेके लिए ही मानो चन्द्रबिम्ब आया ३५ हो । अथवा अत्यन्त शोभायमान नखोंसे आश्रित होनेके कारण (पक्ष में अत्यन्त शोभायमान । आकाशके आश्रित होनेके कारण ), सत्समूह-सज्जनोंके समूहसे सेवनीय होनेसे ( पक्षमें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy