SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ पुरुदेवचम्पूप्रबन्धे [ ५।६१३५३ ) सैषा पाण्डुशिला विपाण्डुरलसत्कन्दस्य लीलां दधे तत्रायं जिनपोतकः समतनोत्पुण्यप्ररोहश्रियम् । धारा क्षीरमयी रराज विचलत्काण्डश्रियं बिभ्रती कुम्भाः पुण्यलताफलालितुलनां व्यातेनिरे व्यातताः ॥७॥ ६१४ ) यद्वा सा व्यतनोज्जिनाङ्गविसरत्कान्त्या परीता पयो धारा प्रोद्धतरुक्मकाण्डतुलनां हेम्ना समानच्छविः। दूरं व्योम्नि समुद्गता जलकणाश्च्छत्रश्रियं तेनिरे तन्मध्ये कलशश्रियं समतनोत्कुम्भस्तदा कश्चन ॥८॥ $ १५) अयं खलु जिनबालकवलाहको बहुधाराराजितो हानिदाघं शमयति, कीर्तिमुत्पा१० स्वामी गिरीशो जिनार्भकः पक्षे गिरीणामीशो गिरीशः पर्वतश्रेष्ठा स हिमालयः स प्रसिद्धः हि निश्चयेन मालयः माया लक्षम्या आलयः स्थानम्, पक्षे सः प्रसिद्धः हिमालयो हिमस्य आलयो हिमालय इति । उत्प्रेक्षाश्लेषो । १३ सैषेति-एषा सा-इयं सा पाण्डुशिला पाण्डुकशिला विपाण्डुरोऽतिधवलो लसन् शोभमानो यः कन्दस्तस्य लीलां शोभां दधे धृतवती । तत्र पाण्डुकशिलायां जिनपोतको जिनेन्द्रार्भकः पुण्यप्ररोहस्य पुण्याङ्करस्य श्रियं शोभा समतनोत् विस्तारयामास । क्षीरमयी दुग्धमयी धारा विचलत्काण्डश्रियं चञ्चलप्रकाण्डशोभां १५ बिभ्रती दधती रराज शुशुभे । व्यातता विस्तृताः कुम्भाः कलशाः पुण्यलतायाः सुकृतवल्ल्या फलानां या आलिः पङ्क्तिस्तस्यास्तुलनां सादृश्यं व्यातेनिरे विस्तारयामासुः । उपमा। शार्दूलविक्रीडितम् ।।७।। ६१४ ) यति-यद्वा विकल्पान्तरे जिनाङ्गस्य भगवद्दिव्यदेहस्य विसरन्ती प्रसरन्ती या कान्तिर्दीप्तिस्तया परीता व्याप्ता अतएव हेम्ना सुवर्णेन समाना छविर्यस्यास्तथाभूता सा पूर्वोक्ता पयोधारा जलधारा प्रोद्धतः समुन्नतो यो रुक्मकाण्डः सुवर्णदण्डस्तस्य तुलनामुपमा समतनोत् विस्तारयामास, व्योम्नि नभसि दूरं विप्रकृष्टं यावत् २० समुद्गताः समुत्पतिता जलकणाः सलिलपृषताः छत्रश्रियं आतपत्रशोभा तेनिरे विस्तारयामासुः। तन्मध्ये तेषां जलकणानां मध्ये कश्वन कोऽपि कुम्भः कलशः तदाभिषेकवेलायां कलशश्रियं छत्रोपरिधृतकलशशोभा समतनोत् विस्तारयामास । उपमा । शार्दूलविक्रीडितम् ॥८॥ $ १५ ) अयमिति-अयं खलु जिनबालक एव वलाहको मेघः इति जिनबालकवलाहक: बहुधा अनेकधा अतिशयेन राजित इति राराजितः पक्षे बहुधाराभिः राजितः शोभितः तथाभूतः, सन्, हानिदाघं हानि ददातीति हानिदः स चासावघश्चेति हानिदाघस्तं हानिप्रदपापं पक्षे २५ आकाशमें उन्नत-ऊँचा है। जिस प्रकार जिनबालक गिरीश-वचनोंका स्वामी है उसी प्रकार हिमालय भी गिरीश-पर्वतोंका स्वामी है और जिस प्रकार जिन बालक हिमालय-निश्चयसे लक्ष्मीका घर है उसी प्रकार हिमालय भी हिम-बफका आलय घर है। इस प्रकार जिनबालकको हिमालय समझकर पड़ती हुई गंगा नदीके समान जान पड़ती थी। $ १३ ) सैषेति-वह पाण्डुकशिला अत्यन्त सफेद कन्दकी ३० शोभाको धारण कर रही थी, उसपर यह जिनबालक पुण्यलताके अंकुरकी शोभाको विस्तृत कर रहा था, उसपर पड़ती हुई दूधकी धारा चंचल पीडकी शोभाको धारण कर रही थी और फैले हुए कलश पुण्यलताके फलसमूहकी तुलनाको बढ़ा रहे थे ॥७॥ १४) यद्वेति-अथवा जिनेन्द्र भगवान के शरीरकी फैलती हुई कान्तिसे व्याप्त अतएव सुवर्ण सदृश कान्तिको धारण करनेवाली वह धारा ऊँचे सुवर्णदण्डकी शोभाको विस्तृत कर रही थी, ३५ आकाशमें दूर तक उछटे हुए जलकण छत्रकी शोभाको विस्तृत कर रहे थे और उनके बीच कोई कलश उस समय छत्रपर लगे हुए कलशकी शोभाको बढ़ा रहा था ॥८॥ ६१५) अयं खल्विति-बहुधा-राराजित-अनेक प्रकारसे सुशोभित(पक्ष में बहुधारा-राजित अनेक धाराओंसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy