SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ पञ्चमः स्तबकः १९३ $८) यः पुनर्धामिक इव सज्जनक्रमकरः, सिन्धुरवदनप्रदेश इव वारिगतानेकनागः, सत्पुरुष इव गोत्रातिशयः, पृथ्वीपतिनिलय इव प्रदृश्यमानमहापात्रः, गणिकासमूह इव घनतरुणाञ्चितसविधप्रदेशः, श्रीजिनराज इव विकसितकुमुदपरागः प्रकटितगाम्भीर्यमहिमा च, विषराशिरप्यमृतराशिः, अतिवृद्धोऽपि कान्तारागाञ्चितो राजते । $९) कनककलशजालं क्षीरवार्धा निमज्जद् विशदरुचिरमुक्तातारकाभिः परीतम् । नरसहितो भुवनपतिः । $ ८ ) यः पुनरिति-यः पुनः क्षीरसागरः धार्मिक इव धर्मेण चरतीति धार्मिकः धर्मात्मपुरुष इव सज्जनक्रमकर:-सज्जा निभृता नक्रमकरा जलजन्तुविशेषा यस्मिन् सः, पक्षे सज्जनक्रमकरः सज्जनानां क्रमस्य परिपाटयाः करः । सिन्धुरबन्धनप्रदेश इव हस्तिबन्धनस्थानमिव वारिगता जलगता अनेकनागा अनेकगजाः अनेकसा वा यस्य तथाभूताः पक्षे वारिगता गजबन्धनोगता अनेकनागा अनेकगजा १० यस्मिन्सः 'वारी तु गजबन्धनी' इत्यमरः द्विरूपकोषे वारीशब्दस्य ह्रस्वत्वमपि प्रसिद्धम् । सत्पुरुष इव सज्जन इव गोत्रातिशयः-गोत्राणां पर्वतानामतिशयोऽतिक्रमणं यस्मिन् सः, पक्षे गोत्रस्य वंशस्यातिशयः प्रकर्षो यस्य तथाभूत: पृथ्वीपतिनिलय इव राजभवनमिव प्रदृश्यमानानि समवलोक्यमानानि महापात्राणि विशारभाजनानि यस्मिन् तथाभूतः क्षीरसागरः पक्षे प्रदृश्यमानानि महापात्राणि महाविद्वान्सो यस्मिन् सः । गणिकासमूह इव वेश्यासमूह इव घनतरुणा सघनवृक्षरश्चितः शोभितः सविधप्रदेशो यस्य तथाभूतः क्षीरसागरः घनतरणेत्यत्र " जातित्वादेकवचनम् पक्षे घनतरुणः बहुयुवभिरञ्चितः सविधप्रदेशो यस्य तथाभूतः । श्रीजिनराज इव श्रीजिनेन्द्र इव विकसितानां कुमुदानां कैरवाणां परागो रजो यस्मिस्तथाभूतः क्षीरसागरः पक्षे विकसितः प्रकटितः कुमुदः कुत्सितहर्षात् अपरागो विद्वेषो यस्य तथाभूतः प्रकटितो गाम्भीर्यमहिमा अगाधत्वमहिमा यस्य तथाभूतः क्षीरसागरः पक्षे प्रकटितो गाम्भीर्यस्य धैर्यस्य महिमा यस्य सः । विषराशिरपि गरलराशिरपि अमृतराशिः पीयूषराशिरिति विरोधः परिहारपक्षे उभयत्र विषामृतयोर्जलमर्थः । अतिवृद्धोऽपि अतिस्थविरोऽपि कान्ता- २० रागेण स्त्रीप्रीत्या अञ्चितः शोभितः इति विरोध: परिहारपक्षे कान्तारं च वनं च अगाश्च पर्वताश्च तैरञ्चितः शोभितः विराजते शोभते । श्लेषोपमाव्यतिरेकविरोधाभासाः। ६९) कनकेति-क्षीरवाक़ क्षीरसागरे विशेषता थी। ६८ ) यः पुनरिति-जो समुद्र धर्मात्मा मनुष्यके समान सज्जनक्रम करसज्जनोंके क्रमको करनेवाला था ( पक्षमें सजे हुए नाकू और मगरोंसे सहित था)। हाथी बाँधनेके स्थानके समान वारिगतानेकनागवारीमें पड़े हुए अनेक हाथियोंसे सहित था २५ ( पक्षमें जलमें स्थित अनेक साँपों अथवा हाथियोंसे सहित था)। सत्पुरुषके समान गोत्रातिशय-उत्तम कुलसे सहित था ( पक्षमें पर्वतोंको डुबानेवाला था) राजाके महलके समान प्रदृश्यमान महापात्र-दिखाई देनेवाले महाविद्वानोंसे सहित था (पक्षमें दिखाई देनेवाले बड़े-बड़े बर्तनोंसे सहित था)। वेश्यासमूहके समान घनतरुणांचितसविध प्रदेशअत्यधिक युवा पुरुषोंसे शोभित समीपवर्ती प्रदेशसे सहित था ( पक्षमें बहुत सघन वृक्षोंसे है। सशोभित समीपवर्ती प्रदेशसे सहित था)। श्री जिनेन्द्रके समान विकसित कुमुदपराग-कुत्सित । हर्ष में अपराग-विद्वेषसे सहित ( पक्षमें खिले हुए कुमुदोंके परागसे सहित ) तथा प्रकटितगाम्भीर्यमहिमा-प्रकट हुई गम्भीरताकी महिमासे युक्त था ( पक्षमें प्रकट हुई गहराईकी महिमासे सहित था)। इसके सिवाय वह क्षीरसागर विषराशि-विषकी राशि होकर भी अमृतराशि-अमृतकी राशि था (परिहारपक्षमें जलकी राशि था) और अतिवृद्ध-अत्यन्त .. बूढ़ा होकर भी कान्तारागांचित-स्त्रियोंके रागसे सुशोभित था ( परिहार पक्ष में अत्यन्त विस्तृत होकर भी कान्तार-वन तथा अग-पर्वतोंसे सुशोभित था)। ६९ ) कनकेति-जो ३५ २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy