SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १७९ - ९४ चतुर्थः स्तबकः ९२ ) तूर्या रावप्रसरमुखरे व्योमभागे तदानों गद्यैः पद्येललितमधुरं नाकनाथैः प्रलुप्तैः। जैनं स्तोत्रं श्रवणविषयं नाभवतिकतु लेखै रासोज्ज्ञातं विचलदधरस्फारलीलायितेन ॥६४॥ ६९३ ) ईशानवासवधृतं धवलातपत्रं प्रोद्भूतहेमकलशं प्रगुणं व्यतानीत् । जन्माभिषेक कुतुकेन समागतस्य चन्द्रस्य हस्तधृतसत्कलशस्य शङ्काम् ॥६५॥ ९४) तदा खलु सानत्कुमारमाहेन्द्रनायककरनीरेजकलितचारुचामरपङ्क्तिः जिनाभिषेकमेदुरतया समनुसृतपयःपारावारवीचिपरम्परेव, समुत्सुकमुक्तिलक्ष्मोप्रहितकटाक्षधारेव, भगवत्सेवार्थ- १० मनुप्रवहन्ती सुरस्रवन्तीव च विरराज । करकमलानां मुकुलोकरणे कुडमलोकरणे चतुरो दक्षस्तं, मन्दस्मितेन मन्दहसितेन फेनिलो डिण्डोरयुक्तो यः प्रमदपारावरो हर्षसागरस्तस्य परिवर्धने तत्परस्तं, स्वाङ्कस्य स्वोत्सङ्गस्यालंकारस्तं, जिनचन्दिरं जिनेन्द्रचन्द्रमसं वक्षसा भुजाभ्यां बाहुभ्यां चावलम्बमानो गृह्णानः, जन्माभिषेके लालसा यस्य जन्माभिषेकलालसं तथाभूतं मानसं यस्य सः, सौधर्मपतिः सौधर्मेन्द्रः नभोमार्गेण गगनवम॑ना ससैन्यः सपृतन: प्रतस्थे प्रययौ। १५ $ ९२ ) तूर्यति--तदानीं तस्मिन् काले तूर्याणां वाद्यानामारावस्य शब्दस्य प्रसरेण मुखरे शब्दायमाने व्योमभागे गगनप्रदेशे नाकनाथैरिन्द्रः प्रक्लुप्ते रचितैः गद्यैः पद्यैः ललितमधुरं प्रशस्ततमं जिनस्येदं जैनं जैनेन्द्र स्तोत्रं स्तवनं श्रवणविषयं कर्णगोचरं नाभवत् कलकलारावस्य बाहुल्येन स्तोत्रं न श्रूयते स्मेति भावः । किंतु लेखैः सुरैविचलतामधराणामोष्ठानां स्फारलोलायितेन प्रचुरलीलया ज्ञातम् आसीत् । ओष्ठानां चाञ्चल्येन देवैः स्तोत्रस्यानुमानं कृतमिति यावत् । मन्दाक्रान्ता ।।६४॥ $ ५३ ) ईशानेति-ईशानवासवेन ऐशानेन्द्रेण धृतं २० स्थापितमितोशानवासवधृतं प्रोद्भूतः प्रकटितो हेमकलशो यस्मिस्तत् प्रगुणं प्रकृष्टं श्रेष्ठमित्यर्थः । धवलातपत्रं शुक्लच्छत्रं जन्माभिषेकस्य कुतुकं तेन समागतस्य समायातस्य हस्ते धृतः सत्कलशो येन तथा भूतस्य चन्द्रस्य शशिनः शङ्कां संदेहं व्यतानोत् विस्तारयामास । उपमा। वसन्ततिल कावृत्तम् ॥६५॥ $ ९४ ) तदेतितदा खलु सानत्कुमारमाहेन्द्रनायकयोः तन्नामेन्द्रयोः करनीरेजेषु हस्तकमलेषु कलिता धृता या चारुचामरपङ्क्तिः सुन्दरबालव्य जनसंततिः सा, जिनाभिषेकादरेण मेदुरतया मिलिततया समनुसृता समागता पयःपारा- २५ । वारस्य क्षीरपयोधेरूचिपरम्परेव तरङ्गपरिपाटोव, समुत्सुकया समुत्कण्ठया मुक्तिलक्ष्म्या निर्वृतिश्रिया प्रहिता मुक्ता कटाक्षधारेव केकरपङ्क्तिरिव, भगवत्सेवार्थम् जिनेन्द्रसेवायै अनुप्रवहन्ती अनुप्रगच्छन्ती सुरस्रवन्तीव च तथा जिसका हृदय जन्माभिषेकके लिए उत्सुक हो रहा था ऐसे सौधर्मेन्द्रने सेनासहित आकाशमागसे प्रस्थान किया। ९९२) तर्येति-उस समय वाद्योंके शब्दसमूहसे वाचालित आकाशमें इन्द्रोंके द्वारा रचे हुए गद्य-पद्योंसे सुन्दर जिनस्तोत्र कानोंका विषय नहीं हो रहा ३० था किन्तु देव हिलते हुए होंठोंकी विशाल लीलासे उसे जान रहे थे ॥६४।। ६९३ ) ईशानेतिजिसपर स्वर्ण कलश लग रहा था ऐसा ऐशानेन्द्र के द्वारा धारण किया हुआ सुन्दर सफेद छत्र, जन्माभिषेकके कुतूहलसे हाथमें कलशा लेकर आये हुए चन्द्रमाकी शंका कर रहा था ।।६।। $ २४ ) तदेति-उस समय सानत्कुमार और माहेन्द्र इन्द्रोंके करकमलोंमें स्थित सुन्दर चामरोंकी पंक्ति ऐसी सुशोभित हो रही थी मानो जिनाभिषेकके आदरसे युक्त होनेके ३५ कारण साथ-साथ आये हुए क्षीरसागरकी तरंगोंकी परम्परा ही हो अथवा अत्यन्त उत्कण्ठित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy