SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १८० पुरुदेवचम्पूप्रबन्धे [ ४६९५६९५ ) तत्र किल विचित्रविविधवाहनान्यधिरूढेषु भवनव्यन्तरज्योतिष्ककल्पनाथेषु ससैन्येषु जिनमभितः प्रचलितेषु, केचिकिरोटघटितपद्मरागप्रभाबालातपरुचिरवदनसरोजतया प्रचुरानुरागमन्तरमेयत्वेन बहिरपि प्रसृतमुद्वहन्त इव, अपरे च विचलदेकावली तरलमणिघृणिश्रेणिदन्तुरितभुजान्तरतयान्तःप्ररूढजनभक्तिनिःसारितहृदयस्थितमोहतिमिरनिकरमेदुरा इव, केचन तपनबिम्बे रक्तोत्पलधिया धावमानं मत्तद्विपं निजवाहनं निवर्तयन्तः, परे पुनः सैनिकसंमर्दितपाण्डुरजलधरखण्डेषु दध्योदनभ्रान्त्या संभ्रान्तान्विडालांस्ताडयन्तोऽन्ये च पुनस्तरलमुक्ताहारविसृतकान्तिधारासु मृणालिनीशङ्कया संकुलान्हसान्सान्त्वयन्त, इतरे तावत्तारापथसंचरत्सुरसिन्धुरकरगलितफूत्कारजलकणगणांस्तारानिकरान्मन्यमाना, एके च संमर्दसंत्रुटितभूषणमणिगणान् जानन्तः संचेलुः। मन्दाकिनीव च विरराज शुशुभे। (५) तत्रेति-तत्र किल विचित्राणि विस्मयावहानि विविधानि नानाप्रकाराणि च यानि वाहनानि यानानि तानि अधिरूढेष्वविष्ठितेषु भवनव्यन्तरज्योतिष्ककल्पानां चतुर्णिकायामराणां नाथेषु इन्द्रेषु ससैन्येषु पृतनापरीतेषु जिनमभितः परितः प्रचलितेषु सत्सु, केचिदेवाः किरीटेषु मुकुटेषु घटिताः खचिता ये पद्मरागा लोहितमणयस्तेषां प्रभैव बालातपः प्रातस्तनधर्मस्तेन रुचिरं मनोहरं वदनसरोज मुखकमलं येषां तेषां भावस्तया प्रचुरानुरागं प्रभूतानुरागम् अन्तर्मध्येऽमेयत्वेन यातुमशक्यत्वेन बहिरपि प्रसृतं विस्तृतम् उद्वहन्त इव धरन्त इव, अपरे च अन्ये च विचलन्ती कम्पमाना या एकावली एकयष्टिका तस्या यस्तरलमणिमध्यमणिस्तस्य घृणिश्रेणिभिः किरणसंततिभिः तन्दुरितं व्याप्तं भुजान्तरं वक्षो येषां तेषां भावस्तया अन्तर्मध्ये प्ररूढा समुत्पन्ना या जिनभक्तिस्तया निःसारितं बहिष्कृतं हृदयस्थितं यत् मोहतिमिरं मोहध्वान्तं तस्य निकरण समूहेन मेदुरा मिलिता इव, केचन देवाः तपनबिम्बे सूर्यमण्डले रक्तोत्पलधिया रक्तराजीवबुद्धया धावमानं वेगेन गच्छन्तं मत्तद्विपं मत्तगजं निजवाहनं स्वयानं निवर्तयन्तः प्रत्यागमयन्तः, परे पुनर्देवाः सैनिकैः संमदितानि यानि पाण्डुरजलधरखण्डानि श्वेतघनशकलानि तेषु दध्योदनभ्रान्त्या दधिभक्तसंदेहेन संभ्रान्तान् व्यग्रान् विडालान् मार्जारान् ताडयन्तः पोडयन्तः, अन्ये च पुनस्तरलमुक्ताहारस्य विसृताः या कान्तिधारास्तासु मृणालिनीशङ्कया विसिनोसंदेहेन संकुलान् व्यग्रान् हंसान्मरालान् सान्त्वयन्तः शमयन्तः, इतरेऽन्ये तावत् तारापथे गगने संचरर्ता गच्छतां सुरसिन्धुराणां देवगजानां करगलिता हस्तपतिता ये मुक्ति लक्ष्मीके द्वारा छोड़े हुए कटाक्षोंकी धारा हो अथवा भगवान्की सेवाके लिए पीछे-पीछे बहती हुई आकाशगंगा ही हो। ३९५) तत्रेति-वहाँपर जब आश्चर्यकारक नानाप्रकारके वाहनोंपर बैठे हुए भवनवासी व्यन्तर ज्योतिष्क और कल्पवासी देवोंके इन्द्र सेना सहित जिनेन्द्र के दोनों ओर चल रहे थे तब कितने ही देव, मुकुट में लगे हुए पद्मरागमणिकी प्रभारूपी लाल-लाल घामसे मुखकमलके सुशोभित होनेके कारण ऐसे जान पड़ते थे मानो भीतर न समा सकनेके कारण बाहर की ओर भी निकले हुए बहुत भारी अनुरागको ही धारण कर रहे हों। अन्य देव, हिलती हुई एकावलीके मध्य मणि की किरणोंके समूहसे वक्षःस्थलके व्याप्त होनेसे ऐसे जान पड़ते थे मानो भीतर उत्पन्न हुई जिनभक्तिके द्वारा बाहर निकाले हुए हृदय स्थित मोहरूपी अन्धकारके समूहसे ही व्याप्त हो रहे हों। कितने ही देव, सूर्यबिम्बको लालकमल समझ उस ओर दौड़ते हुए अपने वाहनस्वरूप मत्त हाथीको लौटा रहे थे। कोई देव, सैनिकोंके द्वारा संमर्दित सफेद मेघोंके टुकड़ों में दधि मिश्रित भातकी भ्रान्तिसे संभ्रमको प्राप्त हुई बिलावोंका ताडन कर रहे थे। कितने ही देव, चंचल मुक्ताहारोंसे निकली हुई कान्तिकी धाराओंमें मृणालके सन्देहसे व्याकुल हंसोंको सान्त्वना दे रहे थे। कितने ही देव, आकाशमें चलते हुए देवह स्तियोंकी सूंडोंसे निकले हुए फुकार सम्बन्धी जलकणोंके समूहको २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy