SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १७८ पुरुदेवचम्पूप्रबन्धे [४॥६९०$९० ) तितीषुभववाराशिं जिनपोतं समाश्रितः। ___ कर मेरुप्रयाणाय चालयामास वासवः ॥६३॥ ६९१ ) तदनु कोतुकवशेन नभोऽङ्गणमुत्पतितैर्भूषणगणप्रभाभिः सुरचापानि तन्वद्भिर्जयघोषणमुखरमुखैबंर्हिमुखैः कवचितपुरोभागः, गन्धर्वसमारब्धसंगोतानुसारिणोभिः कलितकुतुकधोरणीभिरुत्क्षिप्तभ्रूपताकाभिश्चलत्कुचकुम्भाभिरप्सरोभिर्विरचितनाट्यविलासः, संघट्टक्षुण्णजलधरैविमानवनिरन्तरगगनान्तश्चलदैरावणद्वात्रिंशदाननविलसदष्टदन्तसमुदञ्चितसरोवरसमुज्ज्वलद्वा - त्रिंशद्दलविलसितकमलदलेषु नटन्तीनां सुरलासिकानां लास्यान्यवलोकनेनाङ्गोकुर्वाणः, सुरनिकरकराम्बुरुहमुकुलीकरणचतुरं मन्दस्मितफेनिलप्रमदपारावारपरिवर्धनतत्परं स्वाङ्कालंकारं जिनचन्दिरं वक्षसा भुजाभ्यां चावलम्बमानो जन्माभिषेकलालसमानसः सौधर्मपतिनभोमार्गेण ससैन्यः प्रतस्थे । तत्र मूनि न्यधायि स्थापितः । उपजातिवृत्तम् ॥६२॥ $ ९० ) तितीषुरिति-भव एव वाराशिः भववाराशिस्तं संसारसागरं तितोषुः तरितुमिच्छुः अतएव जिन एव पोतो जलयानं तं पक्षे जिनबालकं समाश्रितः वासव इन्द्रः मेरुप्रयाणाय मेरु प्रति प्रस्थान कतुं करं हस्तं चालयामास कम्पयामास । रूपकालंकारः ॥६३॥ ९१ ) तदन्विति-तदनन्तरं कौतुकवशेन नभोऽङ्गणं गगनाजिरम् उत्पतितैरुद्गतैः, भूषणानां गणस्य प्रभाभिभूषणगणप्रभाभिराभरणसमूहदीप्तिभिः सुरचापं शक्रशरासनं तन्वद्भिविस्तारयद्भिः, जयघोषणेन जयजयेत्युच्चारणेन मुखराणि वाचालानि मुखानि येषां तैः बहिर्मुखैर्गीर्वाणः । 'बहिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः' इत्यमरः, कवचितो व्याप्तः पुरोभागोऽग्रप्रदेशो यस्य तथाभूतः, गन्धर्वैः संगीतप्रियदेवविशेषैः समारब्धं प्रारब्धं यत्संगीतं तदनुसरन्तीत्येवंशोलाभिः, कलिता धृताः कुतुकस्य कुतूहलस्य धोरण्यो नद्यो याभिस्ताभिः, उत्क्षिप्ता उन्नमिता भ्रुव एव पताका याभिस्ताभिः, चलन्ती कुचकुम्भी स्तनकलशौ यासां ताभिः अप्सरोभिर्देवाङ्गनाभिः, विरचितः कृता नाट्यविलासो नृत्यविलासो यस्य तथाभूतः, संघट्टेन समाघातेन क्षुण्णाश्चूर्णीकृता जलधरा मेघा यस्तैः विमानवरैः श्रेष्ठव्योमयानैः निरन्तरं सान्द्रं यद् गगनं तस्यान्तर्मध्ये चल दैरावणस्य चलदैरावतस्य द्वात्रिंशदाननेषु प्रत्याननं विलसन्तो विशोभमाना येऽष्टदन्तास्तेषु समुदञ्चिताः शोभिता ये सरोवरास्तडागास्तेषु समुज्ज्वलन्ति शोभमानानि यानि द्वात्रिंशद्दलविलसितानि कमलदलानि नलिनपत्राणि तेषु नटन्तोनां नृत्यन्तीनां सुरलासिकानां देवनर्तकीनां लास्यानि नृत्यानि अवलोकनेन अङ्गोकुर्वाणः स्वीकुर्वाणः, सुरनिकरस्य देवसमूहस्य कराम्बुरुहाणां मस्तकपर धारण की अर्थात् हाथ जोड़कर मस्तकसे लगाये ॥६|| $९०) तितोषुरितिसंसार सागरसे पार होनेके इच्छुक अतएव जिनपोत-जिनेन्द्ररूपी जहाज ( पक्षमें जिन बालक )का आश्रय लेनेवाले इन्द्रने मेरुपर्वतकी ओर चलने के लिए हाथ चलाया अर्थात् हाथसे इशारा किया ॥६२।। $ ९१ ) तदन्विति-तदनन्तर कुतूहलवश, आकाशांगणमें उड़े हुए, आभूषणसमूहकी प्रभासे इन्द्रधनुषोंको विस्तृत करनेवाले तथा जय जय शब्दके उच्चारणसे शब्दायमान मुखोंसे युक्त देवोंके द्वारा जिसका अग्रभाग व्याप्त हो रहा था, गन्धर्वदेवोंके द्वारा प्रारम्भ किये हुए संगीतके अनुसार चलनेवाली, कुतूहलयुक्त, भौंहोंको ऊपर उठानेवाली तथा हिलते हुए स्तनकलशोंसे युक्त अप्सराएँ जिसके आगे नृत्यकी शोभा बढ़ा रही थीं, अपने आघातसे मेघोंको चूर-चूर कर देनेवाले श्रेष्ठ विमानोंसे व्याप्त आकाशके बीच चलते हुए ऐरावत हाथीके बत्तीस मुखोंमें सुशोभित आठ-आठ दाँतोंपर छलकते हुए तालाबों में शोभायमान बत्तीस-बत्तीस कलिकाओंसे युक्त कमलोंके प्रत्येक दलोंपर नृत्य करती हुई देवनर्तकियोंके नृत्योंको जो अवलोकनके द्वारा स्वीकृत कर रहा था, देवसमूह के करकमलोंको मुकुलित करने में प्रवीण, मन्द हास्यसे फेनयुक्त हर्ष रूपी समुद्र के बढ़ानेमें तत्पर तथा अपनी गोदके अलंकार स्वरूप जिनचन्द्रको जो वक्षःस्थल और दोनों भुजाओंसे पकड़े हुआ था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy