SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १७७ -८९ ] चतुर्थः स्तबकः स्तरङ्गितपुरोभागा सेयमिन्द्राणो पाकशासनस्य करे पूर्वगिरेः सानो द्युमणि प्राचोव समर्पयामास । ६८७ ) गोर्वाणेन्द्रास्त्रिजगतां गुरुमादाय सादरम् । संददर्श स तद्रूपं संप्रीतिस्फुरितेक्षणः ।।६०॥ $८८ ) त्वं लोकाधिपतिस्त्वमेव हि गतिर्भक्तिस्पृशां मादृशां राजत्केवलबोधवासरमणेः पूर्वाचलं त्वां विदुः । श्रीमन्नाधिपदे तनोति विनते द्राक् संपदं त्वद्रुचिः सिद्धयत्यत्र जने सुदृष्टिमहिते भव्ये समाधिस्ततः ॥६१।। ६८९) स्तुत्वेति जम्भद्विषता जिनोऽयं न्यधायि मूनि त्रिदशद्विपस्य । जयेश नन्देति वद्भिरुच्चैः कराञ्जलिस्तत्र समस्तलेखैः ॥६२॥ दिक्कुमारीभिर्देवोभिः तरङ्गितः पुरोभागो यस्यास्तथाभूता इयं सा इन्द्राणो पाकशासनस्य पुरंदरस्य करे हस्ते १० पूर्वगिरेरुदयाचलस्य सानो शिखरे धुमणि सूर्य प्राचीव पूर्वदिगिव समर्पयामास । उपमा। ६८७ ) गीर्वाणेन्द्र इति-गीर्वाणानां देवानामिन्द्रो भर्ता गीर्वाणेन्द्रः स सौधर्मेन्द्रः सादरं यथा स्यात्तथा त्रिजगतां त्रिलोकीनां गुरुं जिनम् आदाय गृहोत्वा संप्रीत्या स्फुरितानि ईक्षणानि नयनानि यस्य तथाभूतः सन् तद्रूपं जिनशिशुसौन्दर्य संददर्श विलोकयामास ॥६०॥ $ ८८ ) त्वमिति-हे भगवन् ! त्वं लोकाधिपतिः लोकस्वामी असि, हि निश्चयेन त्वमेव भक्तिस्पृशां भक्तियुक्तानां मादशा मत्सदृशजनानां गतिर्लक्ष्यस्थानम् असि । त्वां भवन्तं १५ राजत्केवलबोध एव वासरमणिस्तस्य शोभमानकेवलज्ञानसूर्यस्य पूर्वाचल उदयाचलं विदुर्जानन्ति, हे श्रीमन् ! त्वद्रुचिस्त्वदोयश्रद्धा आधिपदे मनोव्यथास्पदे विनते नम्र जने द्राक् शोघ्रं संपत्ति तनोति विस्तारयति पक्षे समितिपदं संपदं तनोति योजयति ततस्तस्मात् कारणात् सुदृष्टिमहिते सम्यक्श्रद्धाविभूषिते अत्र भव्ये जने समाधिः ध्यानं सिद्धयति । अथ आधिपदे 'सम्' इति शब्दस्य योजने सति समाधिः सिध्यत्येव । रूपकश्लेषौ । शार्दूलविक्रीडितम् ॥६१॥ $ ९) स्तुत्वेति-इति पूर्वोक्तप्रकारेण स्तुत्वा जम्भद्विषता सौधर्मेन्द्रेण अयं जिन एष जिनबालकः त्रिदशद्विपस्य देवगजस्य ऐरावतस्येत्यर्थः मूनि शिरसि न्यधायि स्थापितः कर्मणि प्रयोगः । हे ईश ! भो स्वामिन् ! 'जय नन्द' इति वदद्भिरुच्चरद्भिः समस्तलेखैः निखिलनिलिम्पैश्च कराञ्जलिहस्ताञ्जलिः जिनबालकको लेकर जो जा रही थी, तथा मंगल द्रव्योंको धारण करनेवाली दिक्कुमारी देवियोंके द्वारा जिसके आगेका प्रदेश व्याप्त हो रहा था ऐसी उस इन्द्राणीने उस बालकको इन्द्र के हाथमें उस प्रकार सौंप दिया जिस प्रकार कि पूर्वदिशा सूर्यको पूर्वाचलके शिखरपर सौंप देती है। $ ८७ ) गीर्वाणेन्द्र इति-इन्द्र, त्रिजगद्गुरुको आदरपूर्वक ग्रहण कर प्रीतिवश . नेत्रोंको खोल-खोलकर उनके रूपको देखता रहा ॥६०॥ ८८) त्वमिति-हे भगवन् ! आप ही लोकके स्वामी हैं, आप ही मेरे जैसे भक्तपुरुषोंके लक्ष्य स्थान हैं, आपको ही लोग शोभायमान केवलज्ञानरूपी सूर्यका उदयाचल कहते हैं। हे श्रीमन् ! अपनी श्रद्धा आधिमानसिक व्यथाके स्थानभूत विनम्र मनुष्य में शीघ्र ही संपद्-संपत्ति (पक्षमें 'सम्' इस पद) को विस्तृत करती है इसलिए इस जगत्में सम्यग्दर्शनसे सुशोभित मनुष्यमें समाधिध्यान (पक्षमें सम्+आधि=समाधि शब्द ) सिद्ध होता है ॥६१।। ६८९) स्तुत्वेति-इस प्रकार स्तुति कर इन्द्रने जिनबालकको ऐरावत हाथीके मस्तकपर धारण किया और 'ईश ! जयवन्त होओ समृद्धिवान् होओ' इस तरह कहते हुए समस्त देवोंने हाथोंकी अंजलि इस ३० २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy