SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १७६ पुरुदेव चम्पूप्रबन्धे [ ४९८५ समीपमासाद्य रूपसंपदा मारं कुमारमभिजातमपि नाभिजातं, रोचितवृत्तिमपि नरोचितवृत्ति, सलक्षणमपि विलक्षणं, विलसन्तमप्यविलसन्तं तनयं तं मायानिद्रामोहिताया मरुदेव्या अ प्राचीव पूर्वपयोधिवीचेः प्रतिबिम्बं समप्यं भानुमन्तं क्षणात् स्वोचकार । $ ८५ ) स्पर्श स्पर्शं कौतुकात्कोमलाङ्ग दर्शं दर्शं तस्य दृग्भ्यां मुखाब्जम् । उद्यद्वंशं पोतमेषाश्रितापि पौलोमी द्राक् संमदाब्धौ ममज्ज ॥५९॥ $ ८६ ) तदनु द्यौरिव बालभानुमुद्यन्तमर्हन्तमादाय व्रजन्ती मङ्गलधारिणीभिदिक्कुमारीभ समुन्नतवंशः स चासौ पोतरच बालकश्चेति समुन्नतवंशपोतस्तं पक्षे समुन्नतः समुत्तुङ्गो वंशो वेणुर्यस्मिन् तथा१० भूतः पोतो नोस्तम्, अवलम्बितकामा समाश्रयणं कर्तुकामा, सतो समीपं निकटम् आसाद्य प्राप्य रूपमेव संपत्तया सौन्दर्यसंपत्त्या मारं कामदेवं अभिजातं श्रेष्ठकुलोत्पन्नमपि अभिजातं न भवतीति नाभिजातमिति विरोधः परिहारपक्षे नाभिराजसमुत्पन्नम्, रोचिता वृत्तिर्यस्य तं तथाभूतमपि प्रियव्यवहारमपि न रोचिता वृत्तिर्यस्य तमिति विरोधः परिहारपक्षे नराणां मनुजानामुचिता योग्या वृत्तिर्यस्य तम्, सलक्षणमपि लक्षणसहितमपि विलक्षणं विगतलक्षणमिति विरोधः परिहारपक्षे विलक्षणं विभिन्नम् विचित्रमित्यर्थः विलसन्तमपि १५ शुम्भन्तमपि अविलसन्तं न शुम्भन्तमिति विरोधः । परिहारपक्षे अ: विष्णुस्तद्वद् विलसन्तं शोभमानं तनयं पुत्रं तं मायैव निद्रा मायानिद्रा तथा मोहितायाः मुग्धायाः मरुदेव्या जिनजनन्या अङ्के क्रोडे प्राचीव पूर्वदिशेव पूर्वपयोधिवीचेः पूर्वसिन्धुतरङ्गसंततेः अङ्के प्रतिबिम्बं समर्प्य भानुमन्तमिव सूर्यमिव क्षणात् स्वीचकार आदत्तवती । श्लेषोपमाविरोधाभासाः । ६८५ ) स्पर्शमिति - एषा पूर्वोक्ता पौलोमी शची कौतुकात् कुतूहलात् तस्य पुत्रस्य कोमलाङ्गं मृदुलशरीरं स्पर्शं स्पर्श स्पृष्ट्वा स्पृष्ट्वा दृग्भ्यां नयनाभ्यां मुखाब्जं मुखकमलं दर्शं दर्शं दृष्ट्वा २० दृष्ट्वा उद्यन् उत्तुङ्गो वंशो वेणुर्यस्मिंस्तथाभूतं पोतं नौकां पक्षे उद्यद्वंशं श्रेष्ठकुलं पोतं शिशुं 'पोतः पाकोऽर्भ को डिम्भः पृथुकः शावकः शिशुः' इत्यमरः, आश्रितापि प्राप्तापि द्राक्झटिति संमदान्धी हर्षसागरे ममज्ज निमग्ना - भूत् । रूपकविरोधाभासी । शालिनी छन्दः ॥ ५९ ॥ ६८६ ) तदन्विति - उद्यन्तमुदीयमानं बालभानुं प्रभातप्रभाकरं द्यौरिव, अर्हन्तं जिनम् आदाय गृहीत्वा व्रजन्तो गच्छन्ती मङ्गलधारिणी भिरष्टमङ्गलद्रव्यधारिकाभिः -उत्तम बाँससे युक्त जहाज ( पक्ष में उच्चकुलोत्पन्न बालक ) का अवलम्बन लेना चाहती थी ऐसी २५ इन्द्राणीने पास जाकर जो सौन्दर्यरूप सम्पत्ति से कामदेव था, अभिजात - उच्चकुलोत्पन्न होकर भी नाभिजात - उच्चकुलोत्पन्न नहीं था (पक्ष में नाभिराजासे उत्पन्न था) रोचितवृत्तिव्यवहारसे युक्त होकर भी नरोचितवृत्ति - - उत्तम व्यवहारसे युक्त नहीं था ( पक्ष में मनुष्योंके योग्य व्यवहार से सहित था ) सलक्षण - लक्षणोंसे सहित होनेपर भी जो विलक्षणलक्षणोंसे रहित था ( पक्ष में अनुपम अथवा विचित्र था ) तथा विलसन्तमपि - शोभायमान ३० होनेपर भी जो अविलसन्तं - शोभायमान नहीं था ( परिहारपक्ष में अ अर्थात् विष्णुके समान शोभायमान था ) ऐसे उस बालकको, मायामयी निद्रासे मोहित मरुदेवीकी गोद में तत्सदृशकृत्रिम बालकको रखकर उसी क्षण उस प्रकार उठा लिया जिस प्रकार कि पूर्वदिशा पूर्व - समुद्रकी वीचिकी गोद में प्रतिबिम्बको रखकर सूर्यको उठा लेती है । $ ८५ ) स्पर्शमिति - यद्यपि वह इन्द्राणी उद्यद्वंशं पोतं - ऊँचे बाँसवाले जहाज ( पक्ष में उच्च कुलवाले बालक ) ३५ को प्राप्त थी तो भी कुतूहलवश जिनबालकके कोमल शरीरका बार-बार स्पर्श कर तथा नेत्रोंसे उसके मुख कमलको बार-बार देखकर शीघ्र ही हर्ष के सागर में डूब गयी ॥५९ ॥ $ ८६ ) तदन्विति तदनन्तर उदित होते हुए बालसूर्य को लेकर आकाशके समान, उदीयमान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy