SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ चतुर्थः स्तबकः १७५ रकवृन्दमिव सदामङ्गलमादधानं मञ्जुलास्यविराजितं च विजिगीषुराजबलमिव पुरतोरणश्री विराजमानं सर्वतोमरशोभितं च, . वनोज्ज्वलमपि नवनोज्ज्वलं शिवाञ्चितमपि विभवाञ्चितं, सशालमपि विशालं, नाभिराजसदनमासाद्य शचीदेवीमन्तः प्रेषयामास । $ ८३ ) अरिष्टगेहं तदनुप्रविष्टा सुरेन्द्रपत्नी सहसा ददर्श । पुत्रेण जुष्टां जिनमातरं तां संध्यां नवार्केण युतामिवाद्याम् ॥५८॥ $ ८४ ) तदनु भक्तिरसपरीवाहेन प्लाविता पुरंदरवनिता समुन्नतवंशपोतमवलम्बितुकामा ४ ] ८४ रुहपुष्प संततिभिरिव सुरपुरश्रियं स्वर्गलक्ष्मीं तर्जयन्तीभिः भर्त्सयन्तीभिरिव पताकाभिर्वैजयन्तीभिः उपशोभमानं विराजमानं चन्द्रबिम्बमिव सकलकलं सकलाः कला यस्य तत् पक्षे कलकलेन कलकलशब्देन सहितं तत्, वृन्दारकवृन्दमिव देवनिकुरम्बमिव सदामंगलमादधानं सदामं मालासहितं गलं कण्ठम् आदधानं पक्षे सदा शश्वत् मङ्गलं मङ्गलद्रव्यमादधानं बिभ्रत्; अकारान्तो दामशब्दः क्वचित् दृश्यते, मञ्जुलास्यविराजितं च १० मञ्जुलं मनोहरं यदास्यं मुखं तेन विराजितं शोभितं पक्षे मञ्जुलास्येन मनोहरनृत्येन विराजितं च विजिगीषुराजबलमिव विजेतुमिच्छुर्विजिगीषुः स चासो राजा चेति विजिगीषुराजस्तस्य बलमिव सैन्यमिव पुरतोरणश्री विराजमानं पुरतोऽग्रे रणश्रिया युद्धलक्ष्म्या विराजमानं शोभमानं पक्षे पुरतोरणानां नगरबहिर्द्धाराणां श्रिया शोभया विराजमानं शोभमानं, सर्वतोमरशोभितं च सर्वतोमरैः सकलशस्त्रविशेषः शोभितं पक्षे सर्वतः समन्तात् अमरशोभितं च देवशोभितं च, वनोज्ज्वलमपि काननशोभितमपि न वनोज्ज्वलं न काननशोभितमिति विरोधः १५ परिहारपक्षे नवनेन स्तवनेन उज्ज्वलं शोभितं शिवाञ्चितमपि शिवेन भवेन अञ्चितं शोभितमपि विभवाञ्चितं न भवाञ्चितमिति विरोधः परिहारपक्षे शिवाञ्चितमपि कल्याणाञ्चितमपि विभवाञ्चितं समृद्धिसंशोभितम्, सशालं शालाभिः सहितमपि विशालं विगताः शाला यस्य तत् शालारहितमिति विरोधः परिहारपक्षे विशालं विपुलम् । श्लेषोपमा विरोधाभासाः । ६८३ ) अरिष्टेति — तदनु तदनन्तरम् अरिष्टगेहं सूतिकागृहम् 'अरिष्टं सूतिकागृहम्' इत्यमरः प्रविष्टा सुरेन्द्रपत्नी शची सहसा झटिति पुत्रेण सूतुना जुष्टां सेवितां २० जिनमातरं जिनेन्द्रजननीं नवार्केण बालसूर्येण युतां सहिताम् आद्यां सन्ध्यामिव प्रभातवेलामिव ददर्श विलोकयामास । उपमा | उपजातिवृत्तम् ॥ ५८ ॥ ८४ ३ ) तदन्विति - तदनु तदनन्तरं भक्तिरसस्य भक्तिजलस्य परवाहः प्रपूरस्तेन प्लाविता मज्जिता पुरंदरवनिता इन्द्राणी समुन्नतः श्रेष्ठतमो वंशो गोत्रं यस्य ५ शब्द से सहित (पक्ष में समस्त कलाओंसे सहित ) था, देवसमूह के समान सदामंगलमादधानं सर्वदा मंगलको धारण करनेवाला था ( पक्ष में माला सहित कण्ठको धारण करने- २५ वाला था ) तथा मंजुलास्यविराजित - मनोहर मुखसे सुशोभित ( पक्ष में मनोहर नृत्य से सुशोभित ) था, और विजयाभिलाषी राजाकी सेनाके समान पुरतोरणश्रीविराजमान - आगे युद्धकी लक्ष्मीसे सुशोभित ( पक्ष में नगर सम्बन्धी तोरण द्वारोंसे सुशोभित ) तथा सर्वतोमरशोभित - समस्त तोमर नामक शस्त्रोंसे विराजित ( पक्ष में सब ओरसे देवोंसे विराजित ) था । साथ ही वनोज्ज्वल-- वनोंसे सुशोभित होकर भी नवनोज्ज्वल-- वनोंसे सुशोभित नहीं था ( परिहार पक्ष में स्तवन से उज्ज्वल था ) शिवांचित - भव - महादेवसे सुशोभित होकर भी विभवांचित --भव - महादेवसे सुशोभित नहीं था ( परिहारपक्ष में शिवांचित - कल्याणकारी पदार्थोंसे युक्त होकर भी विभवांचित- समृद्धिसे सुशोभित था और सशाल - शालाओंसे सहित होकर भी विशाल - शालाओंसे रहित था ( परिहारपक्ष में विशाल - विस्तृत था । $ ८३ ) अरिष्टेति - तदनन्तर प्रसूतिकागृह में प्रविष्ट हुई इन्द्राणीने पुत्रसे सहित जिन माताको शीघ्र ही ऐसा देखा जैसे नवीन उदित सूर्यसे सहित प्रातःकालकी संध्या ही हो ||५८ || १८४ ) तर्दान्वति - तदनन्तर जो भक्तिरूप जलके प्रवाहसे डूबकर ऊँचे Jain Education International For Private & Personal Use Only ३० ३५ www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy