SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १७४ पुरुदेवचम्पूप्रबन्धे [४७८०$८० ) पुरंदरपुरान्तरान्नभसि संपतन्ती तदा जिनेश्वर गृहावधि त्रिदशपद्धतिर्मेदुरा। समुज्जिगमिषोदिवं तदुरुकीर्तिलक्ष्म्याः पद क्रमाय परिकल्पिता मणिमयोव निःश्रेणिका ॥५६॥ $ ८१ ) स्फटिकचिरसालं केतुमालाविलास स्थगितगगनभागं तत्पुरं संपरीत्य । सुरवरपृतनास्तास्तस्थुरापूर्ण बिम्ब शशिन इव परीतास्तारका व्योमसोम्नि ॥५७।। $ ८२ ) ततश्चतुर्णिकायदिशाध्यक्षसमेतस्सहस्राक्षः साकेतपुरलक्ष्मीवदनायमानं, गगनतरु१० मञ्जरीभिरिव तजयन्तीभिः सुरपुरश्रियं पताकाभिरुपशोभमानं, चन्द्रबिम्बमिव सकलकलं, वृन्दा चलतां गच्छतां करेणूनां मतङ्गजानां चरणाः पादास्तेषां प्रक्षेपेण चूर्णीभवन्तो ये नक्षत्रप्रचयास्तारासमूहास्तद्वत् क्षितितले महीतले पेतुः पतन्ति स्म 'करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे' इति विश्वलोचनः । उत्प्रेक्षा। शार्दूलविक्रीडितम् ॥५५॥ ६८.) पुरंदरेति-तदा तस्मिन् काले पुरंदरपुरान्तरात् इन्द्रनगरमध्यात् नभसि गगने संपतन्ती समागच्छन्ती मेदुरा प्रभूता जिनेश्वरगृहं जिनेन्द्रभवनमवधिर्यस्य तथाभूता या त्रिदशपद्धति१५ देवपतिः दिवं स्वर्ग समुज्जिगमिषोः समुद्गन्तुमिच्छन्त्याः तदुरुकोतिलक्ष्म्या जिनेन्द्रविशालयश:श्रियाः पदक्रमाय चरणचाराय परिकल्पिता रचिता मणिमयी रत्नमयी निःश्रेगिकेव सोपानसंततिरिव रेजे शुशुभे इति शेषः । उत्प्रेक्षा । पथ्वीछन्दः ॥५६॥ 8.3) स्फटिकेति-स्फटिकस्यार्कोपलस्य रुचिरो मनोहरः सालो यस्मिस्तत. केतमालायाः पताकापरम्पराया विलासेन स्थगितः समाच्छादितो गगनभागो नभःप्रदेशो यस्मिस्तत तथाभतं तत परं तन्नगरम अयोध्यामिति यावत संपरीत्य वेष्टयित्वा ताः पूर्वोक्ताः सुरवरपतना देवराजसेना २० व्योमसीम्ति नभःक्षेत्रे शशिनश्चन्द्रमसः आपूर्णबिम्बं संपूर्ण मण्डलं परीताः परिवृत्य स्थिताः तारका इव नक्षत्रततय इव तस्थुः स्थिता बभूवुः । उपमा । मालिनी ॥५७॥ ६ ८२ ) तत इति-ततस्तदनन्तरम् चतुणिकायधिदशानां भवनामरव्यन्तरज्योतिष्ककल्पवासिदेवानामध्यक्षरिन्द्रैः समेतः सहितः सहस्राक्षः सौधर्मेन्द्रः नाभिराजसदनं नाभिराजभवनम आसाद्य प्राप्य शचीदेवोमिन्द्राणीम् अन्तर्मध्ये प्रेषयामास । अथ नाभिराजसदनं विशेषयितमाह-साकेतपुरलक्ष्म्या अयोध्यानगरथिया बदनायमानं मखायमानं, गगनतरुमजरीभिरिव व्योममहो २५ मोतियोंकी सुन्दर पंक्तियाँ पृथिवीपर ऐसी पड़ रही थीं मानो प्रतिदिन अपरिमितकान्तिसे युक्त नक्षत्रों के समूह आकाशके मैदान में चलते हुए हाथियोंके पादचारसे चूर-चूर होकर ही गिर रहे हों ॥५५॥ ६८०) पुरन्दरेति-उस समय इन्द्रनगरके मध्यसे लेकर जिनेन्द्रभगवान के भवन तक आकाशमें आती हुई देवोंकी विशाल सन्तति ऐसी जान पड़ती थी मानो स्वर्ग जाने के लिए इच्छुक जिनेन्द्रदेवकी विशाल कीर्तिरूपी लक्ष्मीके चरण निक्षेपके लिए निर्मित मणिमयी सीढ़ियाँ ही हों ।।५६ः। ६८१ ) स्फटिकेति-इन्द्रकी वे सेनाएँ स्फटिक मणिके सुन्दर कोटसे युक्त तथा पताकाओंके समूहसे आकाश को आच्छादित करनेवाले उस अयोध्यानगरको घेरकर उस तरह स्थित हो गयीं जिस तरह कि आकाश में चन्द्रमाके पूर्ण बिम्बको घेरकर ताराएँ स्थित होती हैं ।।५७।। ८२ ) तत इति-तदनन्तर चार निकायके इन्द्रोंसे सहित सौधर्मेन्द्रने नाभिराजके उस भवनको प्राप्त कर इन्द्राणीको भीतर भेजा जो कि अयोध्यनगर__३५ की लक्ष्मीके मुखके समान था, आकाशरूपी वृक्षकी पुष्पमंजरियोंके तुल्य स्वर्गकी लक्ष्मीको तर्जित करनेवाली पताकाओंसे सुशोभित था, चन्द्रमण्डलके समान सकलकल-कलकल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy