SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ -७५ ] चतुर्थः स्तबकः १७१ घातेनेव, तत्कालजृम्भितविविधदुन्दुभिप्रभृतिवाद्यरवपूरितलहरीभरेणेव, आद्योदितस्य जिनराजस्य सकलसिंहासनपराभवप्रवीणं सिंहासनमुदेष्यतीति भयेनेव निलिम्पपतीनामकम्पनानि सिंहासनानि चकम्पिरे। ६७३ ) सुराधिपतिरादराच्चलनकारणं निश्चितु दशां दशशतैरपि प्रगुणमक्षमस्तत्क्षणम् । उदीतविमलावधिप्रथितलोचनेन स्वयं जिनाधिपविधूदयं हृदि विवेद तत्कारणम् ॥५१॥ $७४ ) ततः पुरंदरः पीठात् प्रजवमुत्थाय, तद्दिशि सप्तपदानि गत्वा, नत्वा च, तमभिषेक्तुमना मनागितरमोदेन घनगर्जनतर्जनपटीयसी प्रस्थानभेरी दापयामास । ६७५ ) चिराच्छयालु सद्धर्म क्षणादुन्निद्रयन्निव । त्रिलोकी पूरयामास तारो दुन्दुभिनिस्वनः ॥५२॥ महिमा यस्य तस्मिन् जगद्गुरौ भगवति जाते समुत्पन्ने सति अन्यस्य तदितरस्य को वा राज्यमहिमा राज्यप्रभाव इतीत्थं प्रभावशक्तेराघातस्तेनेव, तत्कालं जृम्भिता वृद्धिंगता ये विविधदुन्दुभिप्रभृतिवाद्यानां रवाः शब्दास्तैः पूरितो यो लहरीभरस्तरङ्गसमूहस्तेनेव, आद्योदितस्य प्रथमोत्पन्नस्य जिनराजस्य जिनेन्द्रस्य सकलसिंहासनानां निखिलमृगेन्द्रविष्टराणां पराभवे तिरस्करणे प्रवीणं निपुणं सिंहासनम् उदेष्यति इति भयेनेव भीत्येव । उत्प्रेक्षा। १५ $ ७३ ) सुरेति-सुराधिपतिरिन्द्रः आदरात् विनयात् दृशां दशशतैरपि सहस्रणापि नेत्रैः प्रगुणं स्थिरं चलनकारणं कम्पननिमित्तं सिंहासनानामिति यावत्, निश्चितु निर्णतुम् अत्र 'निश्चितुं' इत्यत्र गुणाभावश्चिन्त्यः, अक्षमोऽसमथ: सन् तत्क्षणं तत्कालम् उदीत उत्पन्नो यो विमलावधिनिर्मलावधिज्ञानं तदेव प्रथितलोचनं प्रसिद्धनयनं तेन हृदि स्वचेतसि जिनाधिप एव विधुजिनाधिपविधुजिनचन्द्रस्तस्योदयं समुद्भवं तत्कारणं कम्पनकारणं विवेद ज्ञातवान् । रूपकालंकारः । पृथ्वीछन्दः ॥५१॥ ६७४ ) तत इति-घनेति-घनगर्जनस्य २० तर्जने भर्त्सने पटीयसीं घनगर्जनतर्जनपटीयसीम् । शेषं स्पष्टम् । चिरादिति-तारो विशालो दुन्दुभिनिस्वनो भेरीनादः चिरात् चिरकालेन शयालुं कृतशयनं सद्धर्म समीचोनधर्म क्षणादस्पेनैव कालेन उन्निद्रय जिनराजके उत्पन्न हो चुकनेपर किसी दूसरेकी राज्यमहिमा क्या हो सकती है इस तरह प्रभाव शक्तिके आघातसे ही मानो कम्पित हो उठे थे। अथवा उस समय नाना प्रकारके दुन्दुभि आदि बाजोंके वृद्धिंगत शब्दोंसे भरी हुई लहरोंके समूहसे ही हिल उठे थे। अथवा २५ सबके सिंहासनोंके तिरस्कार करने में प्रवीण प्रथम जिनेन्द्रका सिंहासन यहाँ उदयको प्राप्त होगा इस भयसे ही मानो काँप उठे थे। ७३ ) सुरेति-जब इन्द्र आदरपूर्वक एक हजार नेत्रों के द्वारा सिंहासनोंके कम्पित होनेके सुदृढ कारणका निश्चय करनेके लिए समर्थ नहीं हो सका तब उसने उसी क्षण उदित हुए निर्मल अवधिज्ञानरूपी नेत्रके द्वारा अपने हृदयमें जिनचन्द्रमाके उदयको उसका कारण जान लिया ॥५१।। ६७४) तत इति -- तदनन्तर इन्द्रने ३० सिंहासनसे शीघ्र ही उठकर उस दिशा में सात कदम जाकर नमस्कार किया और जिनराजका अभिषेक करनेके लिए उत्कण्ठित हो बहुत भारी हर्षसे मेघ-गर्जनाका तिरस्कार करने में समर्थ प्रस्थानभेरी दिलवायी। $७५ ) चिरादिति-भेरीका वह बहुत भारी शब्द चिरकालसे सोते हुए समीचीन धर्मको क्षणभरमें जगाते हुएके समान तीनों लोकोंमें व्याप्त हो गया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy