SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १७० पुरुदेवचम्पूप्रबन्धे [४।१६८$ ६८ ) भवनामरभवनेषु प्रादुरभूच्छङ्घसंकुलारावः । भो भो भो इति मरुतां जिनजन्ममहं वदन्निवानन्दात् ॥४७॥ $ ६९) व्यन्तरभेरीरावो लोकं व्यालोलयंस्तदाजृम्भत् । जिनजन्मोत्सवहर्षान्मुक्तिश्रीविकसदट्टहास इव ।।४८॥ ७० ) कण्ठीरवकण्ठरवो ज्योतिष्काणां गृहाङ्गणे जातः। आशासु कुञ्जरान् द्राङ् विनिर्मदास्तानबिन्दुकांश्चक्रे ॥४९।। ६७१ ) कल्पामरवरघण्टाघोषोऽभून्मोक्षसच्छ्यिो हर्षात् । __ नृत्यन्त्याश्चरणरणन्मणिनूपुरशब्दसंशयनिदानम् ॥५०॥ $७२) तदानीमुदारजिनरजनीकरशुभोदयलोलावेलोत्कूलितप्रमदपारावारचञ्चद्वीचिसंचये१० नेव, विश्वातिशायिमहिम्नि जगद्गुरौ जाते को वान्यस्य राज्यमहिमेति प्रभावशक्त्या छन्दः ॥४६॥ $16) मवनेति-भवनामरभवनेषु भवनवासिदेवभवनेषु आनन्दात् हर्षात् भो भो भो इत्यनुकरणशब्देन मरुतां देवानां जिनजन्ममहं जिनोत्पत्त्युत्सवं वदन्निव कथयन्निव शङ्खसंकुलारावः शङ्खानां कम्बूनां संकुलारावो विकटशब्दः प्रादुरभूत् प्रकटितोऽभवत् । उत्प्रेक्षा । आर्या ॥४७॥ $ ६९ ) व्यन्तरेति तदा तस्मिन् काले जिनस्य जन्मोत्सवा जिनजन्मोत्सवस्तेन हर्षः प्रमोदस्तस्मात् मुक्तिश्रिया मुक्तिलक्ष्म्या १५ विकसन् प्रकटीभवन् अट्टहास इव व्यन्तराणां भेरीरावो व्यन्तरभेरीरावो व्यन्तरदुन्दुभिनादो लोकं जगत् व्यालोलयन् कम्पयन् अजृम्भत् ववृधे । उपमा । आर्या ॥४८॥ $७०) कण्ठीरव इति--ज्योतिष्काणां ज्योतिष्कदेवानां गृहाङ्गणे भवनाङ्गणे जातः समुद्भूतः कण्ठीरवकण्ठरवः सिंहकण्ठध्वनिः आशासु दिक्षु विद्यमानान् तान् कुञ्जरान् गजान् द्राग् झटिति विनिमंदान् मदरहितान् अबिन्दुकान् अवेदितन ज्ञानशून्यानिति यावत् 'बिन्दुः स्यादन्तदशने शुक्रे वेदितृविप्रुषोः' इति विश्वलोचनः । चक्रे विदधे। आर्याछन्दः ॥४९॥ ६ ७१ ) कल्पामरेति-कल्पामरवरघण्टाघोषः कल्पवासिदेवश्रेष्ठघण्टाशब्दः हर्षात प्रमोदात् नृत्यन्त्या नटत्या मोक्षसच्छ्रियः मोक्षलक्षायाः चरणयोः पादयो रणन्ति यानि मणिनपुराणि मणिमञ्जोरकाणि तेषां शब्दस्य संशयस्तस्य निदानं कारणम् अभूत् । आर्याछन्दः ॥५०॥ 5७२ ) तदानीमिति-तदानों तस्मिन्काले निलिम्पपतीनां देवेन्द्राणाम अकम्पनानि अचलानि सिंहासनानि चकम्पिरे कम्पितानि बभूवः । अथ तेषां कम्पने हेतुत्प्रेक्षणं कुर्वन्ना: उदारेति-उदार उत्कृष्टो यो रजनीकरश्चन्द्रस्तस्य या शुभोदयलीला तस्या वेलायां समये उत्कूलित उत्क्रान्त२५ तटो यः प्रमदपारावारो हर्षसागरस्तस्य चञ्चद्वीचीनां संचलत्तरङ्गाणां संचयस्तेनेव, विश्वातिशायी लोकोत्तरा नहीं छुआ था ॥४३॥ ६६८) भवनेति-भवनवासी देवोंके भवनोंमें हर्षसे 'भो भो भो' इस प्रकार के शब्द द्वारा देवोंको जिनेन्द्र के जन्मोत्सवकी सूचना देते हुएके समान शंखोंका विशाल शब्द होने लगा ॥४७॥ $६९ ) व्यन्तरेति-उस समय जिनेन्द्रदेवके जन्मोत्सव सम्बन्धी हर्षसे मुक्तिलक्ष्मीके प्रकट होते हुए अट्टहासके समान लोकको चंचल करता हुआ व्यन्तर ३० देवोंकी भेरियोंका शब्द बढ़ने लगा ॥४८॥ ७० ) कण्ठोरवेति-ज्योतिषी देवोंके गृहांगणोंमें उत्पन्न हुई सिंहोंकी कण्ठध्वनिने उन प्रसिद्ध दिग्गजोंको शीघ्र ही मदरहित तथा ज्ञानशक्तिसे शून्य कर दिया था ॥४९॥ $ ७१) कल्पामरेति-कल्पवासी देवोंके यहाँ होनेवाला घण्टाका उत्कृष्ट शब्द, हर्षसे नृत्य करती हुई मोक्ष लक्ष्मीके चरणों में रुनझुन करनेवाले नूपुरोंके शब्द सम्बन्धी संशयका कारण हो रहा था ।।५०॥ ६७२) तदानीमिति-उस समय इन्द्रोंके ३५ अकम्प आसन कम्पायमान हो उठे सो ऐसा जान पड़ता था मानो उत्कृष्ट जिनराजरूपी चन्द्रमाके शुभ उदय सम्बन्धी लीलाके समय तटकी सीमाको लाँघनेवाले समुद्रकी चंचल लहरोंके समूहसे हा कम्पायमान होने लगे थे। अथवा लोकोत्तर महिमासे युक्त जगद्गुरु--- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy