SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १६८ पुरुदेव चम्पूप्रबन्धे $ ६३ ) स सदागतिस्वभावः पावनरीति वहन्महच्छ्लाघ्यः । जातोऽसाविति दुर्भ रहर्षभराद्वायुराववी मन्दम् ॥४३॥ ६४) पुण्यश्रियं समधिकां प्राप्तं सून श्रियं महद्वृक्षाः । विजहुः को वा कुतुकादूनं न जहाति समधिकं प्राप्तुम् ||४४|| $ ६५ ) राकाकोकारिकान्तिप्रसरमुपगता प्रोल्लसत्पुण्डरीक भ्राजच्छोभां दधाना जिनपवरयशः श्रीशरन्मेघजालम् । आरादुज्जृम्भितापं शमयति सहसेत्यम्बरश्रीस्तदानीं मेघाटोपैर्विविक्तं विमलतरलसद्रूपमेषा बभार ॥४५॥ आर्या छन्दः ||४२ ॥ ६३ ) 8 स सदेति - यः सदा सर्वदा अगतिस्वभावः पक्षे सदागतिः शश्वद्गमनमेव १० स्वभावो यस्य सः वायुस्वभाव इत्यर्थः ' सदागतिर्गन्धवाहे निर्वाणेऽपि सदीश्वरे' इति विश्वलोचनः । पावनरीति ३० पवित्ररीत पक्षे पवनस्य वायोरियं पावनी सा चासो रीतिश्चेति पावनरीति वायुरीति वहन् दधत् महद्भिः इलाघ्य इति महच्छ्लाघ्यः महापुरुष प्रशंसनीयः अस्ति, सोऽसौ सोऽयं जिनबालको जातः समुत्पन्नः इतीत्थं दुर्भरहर्षभराद् विपुल प्रमोदभारात् वायुः पवनो मन्दं यथा स्यात्तथा ववौ वहति स्म । श्लेषोत्प्रेक्षे | आर्याछन्दः ॥४३॥ $ ६४ ) पुण्यश्रियमिति - महतां वृक्षा महद्वृक्षाः कल्पवृक्षाः समधिकां प्रभूतां पुण्यश्रियं सुकृतलक्ष्मी १५ प्राप्तुं सून श्रियं अतिशयेन ऊना सूना सा चासो श्रीश्चेति सूनश्रोस्ताम् पक्षे सूनानां पुष्पाणां श्रीस्ताम् विजहुस्त्यक्तवन्तः कल्पवृक्षाः पुष्पाणि वर्षयामासुरिति भावः । तदेवार्थान्तरन्यासेन समर्थयति समधिकं प्रभूतं प्राप्तुं को वा जनः कुतुकात् कुतूहलात् ऊनमल्पं न जहाति न त्यजति अपितु सर्व एव त्यजति । अर्थान्तरन्यासः । आर्याछन्दः ॥ ४४ ॥ $६५ ) राकेति - राकायाः कोकारिः राकाकोकारि: पूर्णिमाचन्द्रस्तस्य कान्तेः प्रसरं विस्तारम्, उपगता प्राप्ता, पक्षे राकाकोकारेः कान्तिरिव कान्तिस्तां प्रोल्लसत्पुण्डरीकाणां विकस च्छ्वेत कमलानां २० भ्राजच्छोभां देदीप्यमानशोभां दधाना पक्षे प्रोल्लसत्पुण्डरीकाणामिव भ्राजच्छोभां दधाना, जिनपवरयशो जिनेन्द्रोत्कृष्टकीर्तिरेव श्रीशरद् जिनपवरयशः श्रीशरद् अपां समूह आपं उज्जृम्भितं वर्धितम् आपं येन तं तथाभूतं मेघजालं मेघसमूहं आराद् दूरात् शमयति शान्तं करोति पक्षे उज्जृम्भी वर्धनशीलस्तापो यस्मात् तं तथाभूतं संतापकारकं मे मम अघजालं पापसमूहं आराद् सहसा झटिति शमयति नाशयति इति हेतोस्तदानीं तस्मिन् काले एषा अम्बरश्रीः मेघाटोपैर्मेघसमूहैः विविक्तं रहितं विमलतरं च तत् लसद्रूपं चेति विमलतरल२५ सद्रूपं स्वच्छतरशुम्भद्रूपं बभार । आकाशमतिनिर्मलमभूदिति भावः । रूपकश्लेषोत्प्रेक्षाः । सग्धराछन्दः ॥४५॥ [ ४१९६३ गयीं थी ।। ४२ ।। १६३ ) स सदेति - जो सदागति स्वभाव है - सर्वदा मोक्ष स्वभावको धारण करनेवाला है ( पक्षमें वायुके स्वभावसे सहित है), जो पावनरीति - पवित्ररीति ( पक्षमें वायुकी रीति ) को धारण कर रहा है तथा जो महान् पुरुषोंके द्वारा प्रशंसनीय हैं ऐसा यह जिन बालक उत्पन्न हुआ है इस प्रकारके बहुत भारी हर्षके भारसे ही मानो वायु धीरे-धीरे बहने लगी ||४३|| १६४ ) पुण्यश्रियमिति - कल्प वृक्षोंने अत्यधिक पुण्यलक्ष्मीको प्राप्त करने के लिए सूनश्री - अल्पलक्ष्मी ( पक्ष में फूलोंकी लक्ष्मी ) को छोड़ दिया था अर्थात् पुष्पवर्षा की थी सो ठीक ही है क्योंकि अधिक पानेके लिए कौन कुतूहल पूर्वक अल्प वस्तुको नहीं छोड़ देता है ? ||४४|| ६६ ) राकेति - पौर्णमासीके चन्द्रमाकी कान्तिके प्रसारको प्राप्त ( पक्ष में पूर्णिमा के चन्द्रमा जैसी कान्तिके समूहको प्राप्त ) तथा खिले हुए सफ़ेद कमलोंकी ३५ उत्तम शोभाको धारण करनेवाली ( पक्षमें खिले हुए सफ़ेद कमलों जैसी उत्तम शोभाको धारण करनेवाली ) जिनेन्द्र भगवान‌की यशोलक्ष्मी रूपी शरद् ऋतु जलसमूहकी वृद्धिसे युक्त मेघोंके समूहको ( पक्ष में सन्ताप उत्पन्न करनेवाले मेरे पापोंके समूहको ) दूरसे ही शीघ्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy