SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ चतुर्थः स्तबकः मुग्रतरवारिमज्जितक्ष्माभृत्कुलं पारावारं, सद्वृत्तरत्नमण्डितं सिंहासनं, सुरुचिरमणिमनोहरं सुरभवनं, बहुशोभनागमहितं फणीन्द्रभवनं, लोलांशुकविराजितं रत्नसंचयं प्रतापिनं निर्धूमपावकं च विलोकयामास । -२९ ] $ २९ ) दृष्ट्वेमान् षोडश स्वप्नानद्राक्षीन्मदिरेक्षणा । प्रविशन्तं स्ववक्त्राब्जं पुङ्गवं कुन्दनिर्मलम् ||२२|| पक्षे निर्दोषं सरोवरं कासारं । निजवल्लभमिव सदुच्चलहरिधुरंधरं सत्यः समीचीना उच्चा उन्नताश्च या लहरयस्तरङ्गास्ताभिर्धुरंधरं श्रेष्ठं पक्षे सन्तः प्रशस्ता उच्चला उच्चलन्तश्च ये हरयोऽश्वास्तैर्धुरंधरं श्रेष्ठ, सज्जनक्रमकरं सज्जा निभृता मकरा जलजन्तुविशेषा यस्मिस्तम् पक्षे सज्जनस्य साघोर्यः क्रमो रीतिस्तस्य करं विधायक, उग्रतरवारिमज्जितक्ष्माभृत्कुलं - अतिशयेनोग्रमुग्रतरम् उन्नततरं यद् वारि जलं तस्मिन् मज्जितानि ब्रुडितानि क्ष्माभृत्कुलानि पर्वतसमूहा यस्मिन् तथाभूतं पक्षे उग्रतरवारिणा तीक्ष्णकृपाणेन मज्जितानि नाशि- १० तानि क्ष्माभृत्कुलानि राजसमूहा येन तथाभूतं पारावारं समुद्रम् । निजवल्लभमिव सद्वृत्तरत्नमण्डितं सन्ति प्रशस्तानि वृत्तानि वर्तुलानि च यानि रत्नानि तैर्मण्डितं शोभितं पक्षे सद्वृत्तं सच्चरित्रमेव रत्नं तेन मण्डितः शोभितस्तं सिंहासनं । निजवल्लभमिव सुरुचिरमणिमनोहरं सुरुचयः सुकान्तियुक्ता ये मणयो रत्नानि तैर्मनोहर पक्षे सुष्ठु रुचिः प्रीतिः कान्तिर्वा यासां ताः सुरुचयस्तथाभूता या रमणयः स्त्रियस्तासां मनोहरस्तं रमणीशब्दस्य बाहुलकाद्ह्रस्वत्वम् । सुरभवनं देवभवनं देवविमानमित्यर्थः । निजवल्लभमिव बहुशोभनागमहितं - बह्वी शोभा १५ येषां ते बहुशोभाः ते च ते नागाश्चेति बहुशोभनागास्तैर्महितं शोभितं पक्षे बहुशोभनश्चासावागमश्चेति बहुशोभनागमः सुशास्त्रं तेन हितस्तं । निजवल्लभमिव लोलांशुकविराजितं अशव एवांशुकाः किरणाः लोलाश्च तेंऽशुक्राश्चेति लोलांशुकास्तैविराजितः शोभितस्तं पक्षे लोलानि चञ्चलानि च तानि अंशुकानि वस्त्राणि चेति लोलांशुकानि तैविराजितस्तं । निजवल्लभमिव प्रतापिनं प्रकृष्टं तपतीत्येवं शीलस्तं पक्षे प्रतापो विद्यते यस्य तं निर्धूमपावकं च धूम्ररहितानलं च विलोकयामास ददर्श । श्लेषोपमालंकारः । १२९ ) २० दृष्ट्वेति-मदिरेक्षणा खञ्जनलोचना मरुदेवी, इमान् पूर्वोक्तान् षोडशस्वप्नान् दृष्ट्वा समवलोक्य स्ववक्त्राब्जं स्वमुखकमलं प्रविशन्तं कुन्दनिर्मलं माध्यकुसुमवद्धवलं पुङ्गवं श्रेष्ठवृषभम् अद्राक्षीत् ददर्श । रूपकालं १५५ सहित (पक्ष में सज्जनोंके क्रमको करनेवाले ) और उग्रतरवारिमज्जितक्ष्माभृत्कुल- अत्यन्त गहरे पानी में डूबे हुए पर्वतोंके समूह से युक्त ( पक्ष में पैनी तलवार के द्वारा राजाओंके समूहको खण्डित करनेवाले ] समुद्रको देखा । पश्चात् अपने पति के समान सद्वृत्तरत्नमण्डित - उत्तम २५ तथा गोल रत्नोंसे सुशोभित ( पक्ष में सदाचाररूपी रत्नसे सुशोभित ) सिंहासनको देखा । तदनन्तर अपने पति के समान सुरुचिरमणि मनोहर - देदीप्यमान मणियोंसे मनोहर ( पक्षमें उत्तम प्रीति अथवा कान्तिसे युक्त स्त्रियोंसे सुशोभित ) देवभक्त देवविमानको देखा । फिर अपने पति के समान बहुशोभनागमहित - अत्यन्तशोभासे युक्त नागोंसे सुशोभित ( पक्ष में अत्यन्त शोभायमान आगमसे हितकारी ) नागेन्द्र के भवनको देखा । तदनन्तर अपने पतिके ३० समान लोलांशुकविराजित - चंचल किरणोंसे सुशोभित ( पक्ष में चंचल वस्त्रोंसे सुशोभित ) रत्नराशिको देखा और अन्तमें अपने पतिके समान प्रतापितं - अत्यन्त तपनेवाली ( पक्षमें प्रतापसे युक्त ) निर्धूम अग्निको देखा । ९२९) दृष्ट्वेति – खंजनपक्षीके समान नेत्रों को धारण करनेवाली मरुदेवीने इन सोलह स्वप्नोंको देखकर अपने मुखकमलमें प्रवेश करते हुए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy