SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १५४ पुरुदेव चम्पूप्रबन्धे [ ४६२८ लालनीयां पद्मां, भ्रमरहितमनोरमामवदातां मालायुगलीं, जीवंजीवं प्रत्यानन्दसंदायिनीं सकलाचितवृत्तिमिन्दुमण्डलीं स्वनायकवक्षःस्थलमिव पद्माधिकोल्लासकरं पुरः परिस्फुरन्तं भास्वन्तं, सरसंयुक्तं पद्मावृतं शातकुम्भकुम्भयुगं विमलसरः स्थितिसमासक्तं मोनद्वयं निजवल्लभमिव कमलाञ्चितैः कवीश्वरैः संस्तुतं कुवलयप्रसाधनं निर्मलं सरोवरं, सदुच्चलरिधुरंधरं सज्जनक्रमकर ५ स्ववल्लभयशःसंततिमिव सुरनागेन देवगजेन लालनीयां पक्षे सुरेषु नागः सुरनागः सुरश्रेष्ठ इन्द्र इत्यर्थस्तेन लालनीयां प्रशंसनोयां, पद्मां लक्ष्मीं । निजकान्तकोर्तिमिव भ्रमरहितमनोरमां भ्रमरेभ्यो हिता भ्रमरहिता भ्रमरहिता चासो मनोरमा चेति भ्रमरहितमनोरमा तां पक्षे भ्रमेण रहिता भ्रमरहिता सा चासो मनोरमा चेति तां अवदातामुज्ज्वलां मालायुगलीं स्रग्वयीम् । निजकान्तकोर्तिमिव जीवंजीवं प्रति चकोरं प्रति पक्षे प्राणिनं प्राणिनं प्रति आनन्दस्य हर्षस्य संदायिनों प्रदायिकां सकलाञ्चितवृत्ति सकला कलासहिता अञ्चिता शोभिता च १० वृत्तिर्यस्यास्तां पक्षे सकलैः सर्वैरञ्चिता पूजिता श्लाघिता वृत्तिर्यस्यास्तां इन्दुमण्डली चन्द्रमण्डलीम् । स्वनायक वक्षस्थलमिव स्ववल्लभोरः स्थलमिव पद्माधिकोल्लासकरं पद्मानां कमलानां पक्षे पद्माया लक्ष्म्या अधिकोल्लासस्यातिविकासस्य पक्षे प्रभूतहर्षस्य करं विधायकं पुरोऽग्रे परिस्फुरन्तं देदीप्यमानं भास्वन्तं सूर्य, स्वनायक वक्षःस्थलमिव सरसंयुक्तं मालासहितं अथवा सरसं सजलं युक्तं योग्यं पक्षे हारसहितं पद्मावृतं पद्मन कमलेन आवृतं संवृतं पक्षे पद्मया लक्ष्म्या वृतं स्वीकृतं शातकुम्भकुम्भयुगं स्वर्णकलशयुगलं । स्वनायकवक्ष:१५ स्थलमिव विमलसर : स्थिति समासकं विमलं निर्मलं यत्सरः कासारस्तस्मिन् स्थितिरवस्थानं तया समासक्तं सहितं पक्षे विमलसरस्य निर्मलहारस्य स्थित्या समासक्तं अस्मिन् पक्षे 'खर्परे शरि विसर्गलोपो वा वक्तव्यः' इति वार्तिकेन वैकल्पिको विसर्ग लोपः. मोनद्वयं पाठोनयुगलम् । निजवल्लभमिव स्वजीवितेश्वरमिव कमलाञ्चितैः — कमलैः पद्मरञ्चितैः शोभितैः पक्षे कमलया लक्ष्म्या अञ्चितैः पूजितैः सत्कृतैरित्यर्थः कवीश्वरैः के जले विद्यमाना वयः पक्षिण इति कवयस्तेषामीश्वरास्तैः जलपक्षिश्रेष्ठेरित्यर्थः पक्षे कवयः काव्यकर्तारस्तेषा२० मीश्वरैः कविश्रेष्ठः संस्तुतं परिचितं पक्षे सम्यक्प्रकारेण स्तुतं, कुवलयप्रसाधनं कुवलयानि नीलकमलानि प्रसाधनानि समलंकरणानि यस्य तं पक्षे कोर्वलयं कुवलयं महीमण्डलं तस्य प्रसाधनमलंकरणं निर्मलं निष्पक लक्ष्मीको देखा । फिर अपने पतिकी कीर्तिके समान भ्रमरहितमनोरम - भ्रमरोंके लिए हितकारी, मनोहर ( पक्षमें भ्रमसे रहित मनोहर ) और उज्ज्वल मालाओंके युगलको देखा । तद्नन्तर अपने पतिकी कीर्तिके समान जीवंजीवं प्रति आनन्ददायिनी - चकोर के लिए आनन्द २५ देनेवाली (पक्ष में प्रत्येक प्राणीको आनन्द देनेवाली ) और सकलाचितवृत्तिं - समस्त कलाओं से सुशोभित सद्भावसे युक्त ( पक्षमें सबके द्वारा प्रशंसित प्रवृत्तिसे युक्त ) चन्द्रमण्डलको देखा । फिर अपने पतिके वक्षःस्थलके समान पद्माधिकोल्लास - कर-कमलोंके अत्यधिक विकासको करनेवाले ( पक्षमें लक्ष्मीके अत्यधिक हर्षको करनेवाले, सामने प्रकाशमान सूर्यको देखा । तत्पश्चात् अपने पतिके वक्षःस्थल के समान सरसंयुक्त-मालासे सहित अथवा ३० सजल और योग्य ( पक्षमें हारसे सहित ) तथा पद्मावृत - कमलसे ढँके हुए ( पक्षमें लक्ष्मीसे स्वीकृत ) सुकर्णकलश के युगलको देखा । फिर अपने पतिके वक्षःस्थलके समान विमलसरःस्थितिसमासक्त-निर्मल सरोवर में रहनेवाले ( पक्ष में निर्मलहारकी स्थिति से युक्त ) मछलियोंके युगलको देखा । तदनन्तर अपने पति के समान कमलाञ्चितैः कवीश्वरैः संस्तुतं - कमलों से सुशोभित श्रेष्ठ जलपक्षियोंसे सेवित ( पक्ष में लक्ष्मीसे सम्मानित बड़े-बड़े कवियोंके ३५ द्वारा अच्छी तरह स्तुत), कुवलयप्रसाधन - नीलकमलरूप अलंकारोंसे सहित ( पक्ष में पृथिवी मण्डलको अलंकृत करनेवाले ) तथा निर्मल - पंकरहित ( पक्षमें दोषरहित ) सरोवरको देखा । फिर अपने पति के समान सदुच्चलहरिधुरन्धर - उत्तम तथा ऊँची लहरोंसे श्रेष्ठ ( पक्ष में उत्तम तथा उछलते हुए घोड़ोंसे श्रेष्ठ ) सज्जनक्रमकर - स्थित नाकू और मगरोंसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy