SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ -२८ ] चतुर्थः स्तबकः १५३ विद्युदिन्द्रायुधसंततिरिति नभश्चरैरुप्रेक्ष्यमाणा वसुधारा जगद्भर्तुर्हिरण्यगर्भतां प्रकटयितुमिव नाभिनरपालसदनाङ्गणे निपपात । $ २७) रत्नगर्भा धरा जाता हर्षगर्भाः सुरोत्तमाः । क्षोभमायाज्जगद्गर्भो गर्भाधानोत्सवे विभोः ॥२१॥ $ २८) अथ कदाचिद्गङ्गातरङ्गधवल दुकूल प्रच्छदपर्यङ्कशोभिते सौधे सुप्ता सा मरुदेवी निशायाः पश्चिमे यामे निजकुचयुगलमिवावधीरितधराधरमेन्द्रं गजं शृङ्गारसहितं परिशोभितं माहारावसक्तं वृषभं, स्तम्बेरम कुम्भस्थलनिर्भेदनपटु गर्जत्पञ्चाननं, निजकान्तकीर्तिमिव सुरनाग इतीत्थम् अमन्दानन्दवशेन प्रचुरप्रहर्षवशेन लोक एव पुरुषस्तस्मिन् लोकपुरुषे भुवनमनुजे कलितताण्डवे कृतताण्डव नृत्ये जगतां संक्षोभस्य परिस्पन्दनस्य वशेन संजाता समुत्पन्ना निधीनां या गर्भस्रुतिर्गर्भस्रावः सा । किंवा यद्वा परस्परमन्योऽन्यम् अनुप्रविष्टा मिलिता विद्युदिन्द्रायुधयोस्तदिन्द्रधनुषोः संततिः परम्परा । उत्प्रेक्षालं- १० कारः । § २० ) रहनेति - विभोर्भगवतो गर्भाधानोत्सवे गर्भकल्याणक महोत्सवे धरा वसुधा रत्नानि गर्भे मध्ये यस्या रत्नगर्भा जाता । सुरोत्तमा देवोत्तमाः हर्षो गर्भे येषां तथाभूता हषंगर्भा जाताः जगतां गर्भो जगद्गर्भो जगन्मध्यं क्षोभं परिस्पन्दम् आयात् प्राप्नोत् ॥ २१ ॥ $ २८ ) अथेति —— अथानन्तरं कदाचित् गङ्गातरङ्गवद् देवधुनी कल्लोलवद् विमलो निर्मलो दुकूलप्रच्छदः क्षौमोत्तरच्छदो यस्य तथाभूतेन पर्यङ्केन पल्यङ्केन शोभिते विराजिते सोधे प्रासादे सुप्ता सा मरुदेवो निशाया रजन्याः पश्चिमेऽन्तिमे यामे प्रहरे निजकुचयुगलमिव स्वस्तन- १५ युगमित्र अवधीरितस्तिरस्कृतो धराधरो पर्वतो येन तं स्तनयुगपक्षे काठिन्येन गजपक्षे बृहदाकारेणेति भावः ऐन्द्रं गजं ऐरावत हस्तिनं निजकुचयुगलमित्र शृङ्गारसहितं अरणमारः प्राप्तिः शृङ्गयो विषाणयोरारः प्राप्तिरिति शृङ्गारस्तेन सहितं परिशोभितं परितः शोभासंपन्नं, महांश्चासौ आरावश्चेति महारावो महाराव एव माहारावो महाशब्दस्तस्मिन् सक्तं लीनं वृषभं बलीवर्द, निजकुचयुगलं तु शृङ्गारेण शृङ्गाररसेन सहितं, परिशोभितं मा लक्ष्मीस्तयोपलक्षितो यो हारो मुक्तादाम तेनावसक्तं युक्तम् । निजकुचयुगलमिव स्तम्बेरमस्य गजस्य कुम्भ- २० स्थलयोर्गण्डस्थलयोनिर्भेदने विदारणे पक्षे पराजयो पटुं समर्थ गर्जत्पञ्चाननं गर्जन्मृगेन्द्रं । निजकान्तकीर्तिमिव हो गया है, अथवा परस्पर में मिली हुई बिजली और इन्द्रधनुषकी सन्तति ही है इस प्रकार देव और विद्याधरोंके द्वारा जिसकी उत्प्रेक्षा की जा रही थी ऐसी वह रत्नोंकी धारा जगत्के स्वामी - तीर्थंकर भगवान्‌की हिरण्यगर्भताको प्रकट करनेके लिए हो मानो नाभिराजाके भवन के आँगन में पड़ रही थी । $२७ ) रत्नेति - भगवान् के गर्भकल्याणकोत्सव के समय पृथिवी रत्नगर्भा हो गयी थी, उत्तमदेव हर्षसे युक्त हो गये थे और जगत्का मध्य क्षोभको प्राप्त हो गया था ।। २१ ।। ९२८) अथेति -- तदनन्तर किसी समय गंगानदी की तरंगों के समान निर्मल रेशमी चद्दरसे युक्त पलंग से सुशोभित राजभवन में सोयी हुई मरुदेवीने रात्रिके पिछले भाग में सोलह स्वप्न देखे । प्रथम ही उसने अपने स्तनयुगल के समान अवधीरितधराधरंस्तनपक्ष में कठोर स्पर्श से और ऐरावतपक्ष में विशाल आकारसे पर्वतको तिरस्कृत करनेवाला ऐरावत हाथी देखा । फिर अपने ही स्तनयुगलके समान शृंगारसहित - सींगोंकी प्राप्तिसे सहित, ( पक्ष में शृंगाररस से सहित ) परिशोभित - शोभायमान और माहारावसक्तं - जोरदार शब्द करनेवाले ( पक्ष में सुन्दर हारसे सहित ) वृषभको देखा । तदनन्तर अपने स्तनोंके समान हाथियोंके गण्डस्थलके विदारण करनेमें समर्थ ( पक्ष में हाथियोंके गण्डस्थलको पराजित करने में समर्थ ) गरजते हुए सिंहको देखा । पश्चात् अपने पतिकी कीर्तिके समान सुरनाग - देवगज - ऐरावत हाथीके द्वारा लालनीय ( पक्ष में सुरनाग - इन्द्र के द्वारा प्रशंसनीय ) ३५ २० Jain Education International For Private & Personal Use Only २५ ३० www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy