SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १५२ पुरुदेवचम्पूप्रबन्धे [ ४।२४ $ २४) साकेते किल तत्र चित्रनगरे देवाधिराजः स्वयं ___ नाभिक्ष्माधिपतेविधाय चतुरो राज्याभिषेकोत्सवम् । तद्देव्याश्च सुपट्टबन्धनविधिं कृत्वैतयोविश्वदृक् सूनुः संभवितेति कौतुकवशात्पूजां व्यधत्ताधिकम् ॥१९॥ २५) षड्भिर्मासैजिनाधीशे स्वर्गादवतरिष्यति । रत्नवृष्टि दिवो देवाः पातयामासुरादरात् ॥२०॥ ६२६) सा किल रत्नवृष्टिरत्र त्रिभुवनाधिपतिरवतरिष्यतीति कौतुकवशेन समागता स्वर्गसंपदथवा पुण्यकल्पद्रुमप्ररोहपरम्परा यद्वास्मत्तेजसां निराकरणनिदानमद्भतं तेजोऽत्र समुदेष्यतीति मत्वा तत्सेवार्थ पूर्वमेव समागता नक्षत्रपरम्पराहोस्विज्जगद्गुरुजन्मोत्सवो मयि भवोत्यमन्दानन्द१० वशेन लोकपुरुषे कलितताण्डवे जगत्संक्षोभवशेन संजातनिधिगर्भस्र तिः किं वा परस्परमनुप्रविष्टा श्लेषोपमाव्यतिरेकाः ।। $ २४ ) साकेत इति–साकेतेऽयोध्याभिधाने तत्र पूर्वोक्ते चित्रनगरे विस्मयावहनगरे चतुरो निपुणो देवाधिराज इन्द्रः स्वयं स्वहस्ताभ्यां नाभिक्ष्माधिपतेः-नाभिराजस्य राज्याभिषेकोत्सवं राज्याभिषेकमहं विधाय तद्देव्या मरुदेव्याश्च सुपट्टबन्धनविधि महिषीपट्टबन्धनविधिं कृत्वा एतयोमरुदेवीनाभि राजयोः विश्वदृक् सर्वज्ञस्तीर्थकरः सूनुः पुत्रः संभविता भविष्यति, इति कौतुकवशात् कुतूहलवशात् अधिक १५ यथा स्यात् पूजां सपर्या व्यधत्त चकार किलति ह्ये ॥ शार्दूलविक्रीडितछन्दः ॥१९॥ ६२५) षडमिरिति षड्भिर्मासैः षण्मासानन्तरं जिनाधीशे जिनेन्द्रे स्वर्गाद् नाकात् अवतरिष्यति सति देवास्त्रिदशाः आदरात् दिवो गगनात् रत्नवृष्टिं पातयामासुः ॥२०॥ २६) सा किलेति-सा किल देवनिपातिता रत्नवृष्टिः नभश्चरैर्देवविद्याधरैरिति पूर्वोक्तप्रकारेण उत्प्रेक्ष्यमाणा तय॑माणा वसुधारा रक्तधारा 'वसु तोये धने मणौ' इति वैजयन्ती। जगद्भर्तुर्भगवतो हिरण्यं स्वर्ण गर्भ यस्य स हिरण्यगर्भस्तस्य भावस्तां हिरण्यगर्भतां २० ब्रह्मरूपतां प्रकटयितुमिव नाभिनरपालस्य नाभिराजस्य सदनाङ्गणे भवनाजिरे निपपात न्यपप्तत् इ. कथमत्प्रेक्ष्यमाणेत्याह-अत्र किल भवने त्रिभवनाधिपतिस्त्रिलोकीनाथः अवतरिष्यति जन्म गहीष्यति, इति कौतुकवशेन समागता समायाता स्वर्गसंपत् त्रिदिवसंपत्तिः अथवा पुण्यमेव कल्पद्रुमः पुण्यकल्पद्रुमः सुकृतमहीरुहस्तस्य प्ररोहाणामकूराणां परम्परा संततिः । यद्वा अस्मत्तेजसां निराकरणस्य निदानमादिकारणम अद्धतमाश्चर्यकरं तेजो जिनेन्द्ररूपं अत्र सदने समदेष्यतीति समुत्पत्स्यत इति मत्वा तत्सेवार्थ पर्वमेव समागता २५ समायाता नक्षत्रपरम्परा तारासंततिः । आहोस्वित् अथवा जगद्गुरोस्तीर्थकरस्य जन्मोत्सवो मयि भवति वैभवसे मनोहर नहीं था ( पक्षमें नवीन अमृतके वैभवसे मनोहर था)। $२४ ) साकेत इति-अयोध्यानामक उस आश्चर्यकारक नगरमें चतुर इन्द्रने स्वयं नाभिराजाका राज भिषेक कर उनकी रानी मरुदेवीका पट्टबन्ध किया और इनके सर्वज्ञ पुत्र होनेवाला है इस कौतुकसे उनकी अत्यधिक पूजा की ॥१६॥ ६ २५ ) षड्भिरिति-छहमाहमें जिनेन्द्र भगवान् स्वर्गसे अवतीर्ण होंगे इस विचारसे देवोंने आदरपूर्वक आकाशसे रत्नवर्षा की ॥२०॥ ६२६ ) सा किलेति-वह रत्नवृष्टि क्या थी मानो यहाँ त्रिलोकीनाथ अवतार लेवेंगे इसप्रकारके कौतूहलसे आयी स्वर्गको सम्पत्ति है, अथवा पुण्यरूप कल्पवृक्षोंके अंकुरोंकी परम्परा है, अथवा हमारे तेजके निराकरण करनेका प्रधान कारण आश्चर्यकारक तेज यहाँ उदित होगा यह मानकर उसकी सेवाके लिए पहलेसे ही आयी हुई नक्षत्रोंकी परम्परा है अथवा __ ३५ जगद्गुरु-तीर्थंकर भगवान्का जन्मोत्सव मुझमें हो रहा है इस प्रकारके बहुत भारी आनन्द के वशसे लोकरूपी पुरुषके ताण्डव नृत्य करनेपर जगत्के क्षोभके वश निधियोंका गर्भस्राव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy