SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १५ १५६ पुरुदेवचम्पूप्रबन्धे [४३३० $३० ) अरुणाम्बरं दधाना संध्यारमणी विनिद्रपद्ममुखी । देवि ! तव पादसेवां कर्तुमिवायाति कमललोलाक्षी ॥२३॥ $३१ ) लक्ष्म्याः समस्तवसुवृद्धिपुषो निवासोऽ प्यब्ज तथा वसुमतो वसुभिः परीतम् । देवि ! त्वदीयमुखराजविरोधहेतो र्नीलालके नवसुमत्त्वमहो दधाति॥२४॥ $३२) तवाननाम्भोजविरोधिनी द्वा कब्जस्तथाब्जं च पुमांस्तु तत्र । त्वया जितोऽस्ताचलदुर्गमाप त्यक्तं पुनः क्लीबमुपैति मोदम् ॥२५।। कारः ॥२२॥ ६३० ) अरुणाम्बरमिति–दे देवि ! हे राज्ञि ! अरुणाम्बरं अरुणेन सूर्यसारथिना सहितमम्बरं अरुणाम्बरं लोहितगगनमित्यर्थः पक्षे लोहितवस्त्रं दधाना धृतवती, विनिद्रपद्ममेव विकसितकमलमेव मुखं यस्याः सा पक्षे विनिद्रपद्ममिव मुखं यस्यास्तथाभूता, कमलान्येव लोलानि अक्षीणि यस्याः सा पक्षे कमले इव लोले अक्षिणी यस्याः सा, संध्यैव रमणी संध्यारमणी संध्यास्त्री तव भवत्याः पादसेवां चरणशुश्रूषां कर्तुमिव विधातुमिव आयाति समागच्छति । रूपकालंकारः । आर्याछन्दः ॥२३॥६३) लक्ष्म्या इति-हे देवि ! हे राज्ञि ! समस्तवसुवृद्धिपुषः समस्तानां सर्वेषां वसुवृद्धि धन वृद्धि पुष्णातीति समस्तवसुवृद्धिपुट तस्या लक्ष्म्याः श्रियो निवासोऽपि वसुमतो धनवतः पक्षे सूर्यस्य वसुभिः धनैः पक्षे किरणैः परीतं व्याप्तमपि अब्ज कमलं त्वदीयमुखमेव राजा नृपतिश्चन्द्रश्च तस्य विरोधहेतोविद्वेषकारणात् नीलालके श्यामकुन्तले वसुमत्त्वं धनवत्त्वं किरणवत्त्वं च न दधाति । रात्री नीलालके धृतं कमलं प्रातनिष्प्रभं जातमिति भावः यथा लक्ष्म्या निवासभूतोऽपि धनैर्युक्तोऽपि वा कश्चित् राजविरोधात् स्वस्य धनवत्त्वं न प्रदर्शयति तथा कमलं लक्ष्म्या निवासभूतमपि वसुभिः परीतमपि वा त्वदीयमुखराजविरोधात् स्वस्य वसुमत्त्वं धनवत्त्वं न दधातीत्यहो आश्चर्यम् । श्लेषकाव्यलिङ्गालंकारौ। वसन्ततिलकावृत्तम् ॥२४॥ ६३२ ) तवेति-तव भवत्याः आननाम्भोजविरोधिनी मुखकमलविद्वेषिणी द्वी स्त: अब्जश्चन्द्रः तथा अब्ज कमलं च । तत्र द्वयोरब्जयोः यः पुमान् पुरुषत्वोपेतः पुंलिङ्गश्च चन्द्र इत्यर्थः स त्वया जितः पराभूतः सन् अस्ताचलदुर्ग पश्चिमाचलकान्तारम् आपत् लज्जितो भूत्वा पश्चिमाचलकान्तार२५ मगच्छदिति भावः । यत्तु क्लीबं पुरुषत्वहीनं नपुंसकलिङ्गं च कमलमित्यर्थः, तत् त्यक्तं सत् उपेक्षितं सत् मोदं हर्ष विकासं च उपैति प्राप्नोति निर्लज्जतया मोदत इति भावः । प्रातश्चन्द्रोऽस्तमेति कमलं च विकसतीति कुन्दकुसुमके समान सफेद बैलको देखा ॥२२॥ ३०) अरुणाम्बरमिति-हे देवि ! जो लाल आकाश रूपी लालवस्त्रको धारण कर रही है, खिले हुए कमल ही जिसका मुख है तथा कमल ही जिसके चंचल नेत्र हैं ऐसी सन्ध्यारूपी स्त्री तुम्हारे चरणोंकी सेवा करनेके लिए ही मानो ३० आ रही है ॥२३॥ $३१) लक्ष्म्या इति-हे देवि ! जो सबके धनकी वृद्धिको पुष्ट करनेवाली लक्ष्मीका निवास भी है तथा वसुमान-धनाढ्य ( पक्ष में सूर्य) के वसु-धन (पक्षमें किरणों) से व्याप्त भी है वह कमल तुम्हारे मुखरूपी राजा-भूपाल (पक्षमें चन्द्रमा) से विरोध होने के कारण श्यामल केशोंके बीच वसुमत्त्व-धनाढ्यपना (पक्षमें किरणोंसे सहितपना) को प्रकट नहीं कर रहा है यह आश्चर्य है ।।२४।। ६३२) तवेति-तुम्हारे मुखकमलके विरोधी ३५ दो हैं एक चन्द्रमा और दूसरा कमल । उन दोनों में जो पुरुष-पुंलिंग ( पक्षमें पौरुषसे सहित ) है वह चन्द्रमा तो तुम्हारे द्वारा पराजित होता हुआ अस्ताचलके दुर्गको प्राप्त हो चुका है परन्तु तुमने जिसे नपुंसक समझकर छोड़ दिया था वह कमल हषे ( विकास ) को Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy