SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १५० पुरुदेवचम्पूप्रबन्धे [ ४।६२३मञ्जुगुञ्जन्मनोज्ञहंसकानि विलोलोमिकोज्ज्वलानि सर्वतोमुखकान्तिमधुराणि कमलाधिकशोभाञ्चितानि, किंतु विकचपद्मवदनानि सकचपद्मवदनानि । सुपर्वसुन्दरास्तेजनास्तेजनाश्च तथापि कृशानुदर्शयति-किंतु देवा वनीविहारसक्ता वनीष्वटवीषु विहारे विहरणे सक्ताः तरुणजनास्तु वनीषु विहारे सक्ता न भवन्तीति अवनीविहारसक्ताः पक्षे अवन्यां पृथिव्यां विहारे सक्ता इति अवनीविहारसक्ताः । यत्र ललिता५ प्सरसां शोभनजलतडागानां कुलानि समूहाः ललिताप्सरःकुलानीव सुन्दरदेवाङ्गनासमूहा इव व्यशोभन्त । उभयोः सादृश्यं यथा स्वर्णस्थितिकलितानि तत्र तडागसमूहपक्षे सुष्ठु अर्णो जलं स्वर्णः तस्य स्थित्या कलितानि सहितानि, सुन्दरदेवाङ्गनासमूहपक्षे-स्वर्णस्य काञ्चनस्य स्थित्या कलितानि सहितानि । मञ्जुगुञ्जन्मनोज्ञहंसकानि तत्र तडागसमूहपक्षे-मञ्जु मनोहरं यथा स्यात्तथा गुञ्जन्तः शब्दं कुर्वन्तो मनोज्ञा मनोहरा हंसा मराला येषु तानि, देवाङ्गनासमूहपक्षे मञ्जु मनोहरं गुञ्जन्ति शब्दं कुर्वाणानि मनोजहंसकानि मनोहर१० नपुराणि येषां तानि, विलोलोमिकोज्ज्वलानि तत्र तडागसमूहपक्षे विलोला अतिचपला ऊर्मयस्तरङ्गा यस्मि स्तथाभूतं यत् कं जलं तेनोज्ज्वलानि, अथवा विलोला अति चपला या ऊमिकास्तरङ्गास्ताभिरुज्ज्वलानि 'ऊमिका त्वङ्गलीये स्यात्तरङ्गे मधुपध्वनौ' इति विश्वलोचनः । देवाङ्गनासमूहपक्षे-विलोलाभिश्चपलाभिरूमिकाभिरङ्गलीयकैरुज्ज्वलानि शोभितानि, सर्वतोमुखकान्तिमधुराणि तत्र तडागसमूहपक्षे-सर्वतोमुखस्य जलस्य कान्त्या दीप्त्या मधुराणि मनोहराणि 'कबन्धमुदकं पाथ: पुष्करं सर्वतोमुखम्' इत्यमरः, देवाङ्गनासमूह१५ पक्षे सर्वतोमुखी सर्वतः प्रसरणशीला या कान्तिस्तया मधुराणि मनोहराणि, कमलाधिकशोभाञ्चितानि तत्र तडागपक्षे-कमलानां नीराणां नीरजानां वा या अधिकशोभा तया अञ्चितानि शोभितानि, देवाङ्गनासमूहपक्षे- कमलाया लक्षम्या अधिका सातिशया या शोभा तयाञ्चितानि 'कमलं जलजं नीरे' 'कमला श्रीवरस्त्रियाम' इत्युभयत्रापि विश्वलोचनः । एवं सादृश्यं निरूप्य व्यतिरेक निरूपयति-किंतु विकचपद्मवदनानि तडागसमहपक्षे विकचानि प्रफुल्लानि पद्मानि कमलान्येव वदनानि मुखानि येषां तानि, पक्ष केशरहित२० कमलमखानि, देवाङ्गनासमूहपक्षे सकरानि केशसहितानि पद्मवदनानि कमलवन्मखानि येषां तानि । यत्रा योध्यायां ते प्रसिद्धा जना मनुष्याः तेजना इव वंशा इव व्यशोभन्त 'वंशे त्वक्सारकर्मारत्वचिसारतणध्वजाः । करनेमें लीन थे ) जहाँ ललिताप्सरःकुलं-सुन्दर जलसे युक्त तालाबोंके समूह ललिताप्सरःकुल-सुन्दर अप्सराओंके समूहके समान थे क्योंकि जिस प्रकार तालाबोंके समूह स्वर्णःस्थितिकलित-उत्तम जलकी स्थितिसे सहित थे उसी प्रकार अप्सराओंके २५ समूह भी स्वर्णस्थितिकलित-सुवर्णकी स्थितिसे सहित थे, जिस प्रकार तालाबोंके समूह मञ्जुगुञ्जन्मनोज्ञहंसक-मधुर शब्द करते हुए हंस पक्षियोंसे सहित थे उसी प्रकार अप्सराओंके समूह भी मधुर शब्द करते हुए नूपुरोंसे सहित थे, जिस प्रकार तालाबोंके समूह विलोलोर्मिकोज्ज्वल-चंचल लहरोंसे शोभायमान थे उसी प्रकार अप्सराओं के समूह भी विलोलोमिकोज्ज्वल-चंचल अंगूठियोंसे शोभायमान थे, जिस प्रकार तालाबोंके समूह ३० सर्वतोमुखकान्तिमधुर-जलकी कान्तिसे मधुर थे उसी प्रकार अप्सराओंके समूह भी सर्वतोमुखकान्तिमधुर-सब ओर फैलनेवाली कान्तिसे मनोहर थे और जिस प्रकार तालाबों के समूह कमलाधिकशोमाञ्चित-कमलों अथवा जलकी अधिक शोभासे सहित थे उसी प्रकार अप्सराओं के समूह भी कमलाधिकशोमांचित-लक्ष्मीसे भी अधिक शोभासे युक्त थे। किन्तु दोनों में परस्पर भेद था क्योंकि तालाबोंके समूह विकचपद्मवदन थे-खिले ३५ हुए कमलरूपी मुखोंसे सहित थे ( पक्ष में केशरहित कमलरूपी मुखोंसे सहित थे) और अप्स राओंके समूह सकचपद्मवदन थे-केशसहित कमलतुल्य मुखोंसे सहित थे। जहाँके प्रसिद्ध मनुष्य बाँसोंके समान थे क्योंकि जिस प्रकार मनुष्य सुपर्वसुन्दर-देवोंके समान सुन्दर थे उसी प्रकार बाँसोंके समूह भी सुपर्वसुन्दर-अच्छी-अच्छी पोरोंसे सुन्दर थे किन्तु दोनों में Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy