SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १४७ -२१] चतुर्थः स्तबकः $ १९ ) कचतिमिरे लोलदृशो निबिडे मारजनिभावितोत्कर्षे । ___ कुसुमस्रजो विचित्राश्चक्रुर्हा हन्त सौरभानुगतिम् ।।१६।। २०) स तया कल्पवल्ल्येव लसदंशुकभूषया। समाश्लिष्टतनुर्भूयः कल्पाध्रिप इवाद्युतत् ॥१७॥ $२१ ) अथ ताभ्यां दम्पतीभ्यामलंकृते सुरलोकनिकाशे तस्मिन् देशे कल्पपादपात्यये ५ भावितीर्थकृत्पुण्यसमाहूतः पुरुहूतस्तत्क्षणमेव विस्मयकरविचित्रसंनिवेशविशेषां कवलीकृतसुरपुरगर्वा नगरी कांचिदयोध्यां नाम कल्पयामास । मुक्तामयं नीरोगमिति वदनपक्षे योज्यम् । अपरं च द्वितीयं च नलिनमित्यर्थः विकचं कचरहितं पक्षे प्रफुल्लं, सपy कलङ्कसहितं पक्षे सकर्दम, नीरसत्वं रसराहित्यं पक्षे नीरे सत्त्वं नीरसत्वं सजलत्वम् उपसेवते समाश्रयति, तथापि पूर्णचन्द्रोदये पूर्णेन्दूदये सति सरोगं रोगसहितं पक्षे सरसि गच्छतीति सरोगं तडागस्थितमित्यर्थः । १० इतीत्थं न दृष्टान्ताहं नोपमायोग्यम् । श्लेषव्यतिरेकोपमाः । ६१९) कचेति-लोलदृशश्चपलाक्ष्या मरुदेव्या निबिडे सघने मारजनिभावितोत्कर्षे मारस्य मदनस्य जनिरुत्पत्तिस्तया भावित उत्कर्षो यस्य तस्मिन् पक्षे मा लक्ष्मी: शोभा वा तया उपलक्षिता या रजनिः रात्रिस्तया भावितोत्कर्षे वधितोत्कर्षे कचतिमिरे केशान्धकारे विचित्रा विविधाः कुसुमस्रजः पुष्पमालाः सौरभानुगतिः सुरभेः सौगन्ध्यस्य भावः सौरभं तस्यानुगतिमनुसरणं पक्षे सूरस्य सूर्यस्य इमे सौराः ते च ते भानवश्चेति सोरभानवः सूर्यकिरणास्तेषां गतिं कार्य तिमिरापहति- १५ मित्यर्थः चक्रुर्विदधुः हा हन्तेति शोकार्थेऽव्ययो । रूपकश्लेषो। आर्याछन्दः ॥१६॥ ६ २०) स तयेतिलसन्त्यः शोभमाना अंशुकभूषा वस्त्रालंकृतयो यस्यां तथाभूतया कल्पवल्ल्येव कल्पलतयेव तया मरुदेव्या समाश्लिष्टा समालिङ्गिता तनुः शरीरं यस्य तादृशोऽयं भूपो नाभिराजः कल्पाघ्रिप इव कल्पवृक्ष इव अद्युतत् शुशुभे । उपमा ॥१७॥ २१) अथेति-अथानन्तरं ताभ्यां मरुदेवीनाभिराजाभ्याम् अलंकृते सुशोभिते सुरलोकनिकाशे स्वर्गसंनिभे तस्मिन् देशे कल्पपादपात्यये कल्पवृक्षाभावे सति भावितीर्थकृतो भविष्यत्तीर्थकरस्य २० पुण्येन सुकृतेन समाहूतः समाकारित इति भावितीर्थकृत् पुण्यसमाहूतः पुरुहूतः पुरन्दरः तत्क्षणमेव तत्कालमेव विस्मयकरा आश्चर्योत्पादका विचित्रा विविधाः संनिवेशविशेषा भवनविशेषा यस्यां तथाभूतां कवलीकृतो ग्रस्तः सुरपुरगर्वः स्वर्गलोकाहंकारो यया तां अयोध्यां नाम कांचित् नगरी कल्पयामास रचयामास । से युक्त है (पक्ष में नीरोग है ) इसके विपरीत कमल विकच है-खिला हुआ है ( पक्षमें केशोंसे सहित है), सपंक है-कीचड़से सहित है (पक्ष में सपाप है), नीरसत्त्व-जलमें २५ सद्भावको प्राप्त है (पक्षमें रसराहित्यको प्राप्त है और इतना होनेपर भी पूर्णचन्द्रका उदय होनेपर सरोग है-रोगोंसे सहित है (पक्षमें सरोवर में स्थित है)। $ १९ ) कचेति-सान्द्र तथा कामकी उत्पत्तिसे जिसका उत्कर्ष बढ़ रहा था ( पक्षमें शोभायमान रात्रिमें जिसकी प्रचुरता बढ़ रही थी) ऐसे मरुदेवीके केशरूपी अन्धकारमें नाना प्रकारकी पुष्पमालाओंनेखेदका विषय था सौरभानुगति-सूर्य किरणोंका काम किया था (पक्ष में सुगन्धताकी वृद्धि ३० की थी) ॥१६॥ ६२०) स तयेति-जिसमें वस्त्र और आभूषण सुशोभित हो रहे थे ऐसी कल्पलताके समान उस मरुदेवीसे आलिंगित देह राजा नाभिराज कल्प वृक्षके समान देदीप्यमान हो रहे थे ॥१७॥ २१ ) अथेति-तदनन्तर उन दोनों दम्पतियोंसे सुशोभित स्वर्गके समान उस देशमें कल्प वृक्षोंका अभाव होनेपर भावी तीर्थकरके पुण्यसे बुलाये हुए इन्द्रने उसी क्षण आश्चर्यको उत्पन्न करनेवाले नाना प्रकारके विशिष्ट भवनोंसे सहित तथा स्वर्गके ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy