SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १४६ पुरुदेव चम्पूप्रबन्धे राज्ञस्तद्रुचिराननस्य पुरतस्तत्ताण्डवाडम्बरं चक्रे चित्रतरं समस्तजनताचेतोहरं सादरम् ॥ १५ ॥ १८) अस्याः किल शुभदलसत्कान्तिविराजितं राजहंससंतोषनिदान मब्जाभिख्याञ्चितं सकल मनोहरामोदकारणं सुमनः श्लाघ्यं वदनं नलिनं च समानं तथापि प्रथमं सकचं विकलङ्कं ५ सरसत्वमुपगतं कर्णाभरणादिभिर्मुक्तामयम्, अपरं च विकचं सपङ्कं नीरसत्वमुपसेवते तथापि पूर्णचन्द्रोदये सरोगमिति न दृष्टान्तार्हम् । Jain Education International [ 81886 कृतः यो स्तम्भस्तस्मिन् तस्या रुचिराननं तद्रुचिराननं तदीयसुन्दरमुखं तस्य राज्ञो भूपालस्य चन्द्रस्य पुरतोऽग्रे तत् प्रसिद्ध चित्रतरमत्यद्भुतं समस्तजनतायाश्चेतोहरं निखिलजनसमूहचित्ताह्लादकं ताण्डवाडम्बरं ताण्डवनृत्यविस्तारं सादरं ससम्मानं यथा स्यात्तथा द्राग् झटिति चक्रे कृतवान् । रूपकश्लेषौ । शार्दूल१० विक्रीडितच्छन्दः ।। १५ ।। | १८ ) अस्या इति - अस्या मरुदेव्याः किल वदनं मुखं नलिनं कमलं च समानं सदृशम् । अथोभयोः सादृश्यमाह - शुभदलसत्कान्तिविराजितं शुभदा श्रेयःप्रदा लसन्ती शोभमाना च या कान्तिस्तया विराजितं वदनं शुभानि श्रेष्ठानि यानि दलानि पत्राणि तेषां या सत्कान्तिः समीचीन रुचिस्तया विराजितं नलिनं | राजहंस संतोष निदानं - राजहंसो नृपश्रेष्ठो नाभिराजस्तस्य संतोषस्व निदानं कारणं वदनं, राजहंसा मरालविशेषास्तेषां संतोषस्य निदानं कारणं 'राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे' इति विश्वलोचनः । १५ अब्जाभिख्याञ्चितं अब्जश्चन्द्रस्तस्येवाभिख्या शोभा तयाञ्चितं शोभितं वदनं, अब्जं कमलं इत्यभिख्या नाम तयाञ्चितं नलिनं 'अभिख्या तु यशः कीर्तिशोभाविख्यातिनामसु' इति विश्वलोचनः । सकलमनोहरामोदकारणं—सकलानां सर्वेषां मनोहरश्चेतोहरो य आमोदो हर्षस्तस्य कारणं वदनं, सकलमनोहरो निखिलप्रियो आमोदोऽति निर्हारी गन्धस्तस्य कारणं नलिनं । सुमनः श्लाघ्यं सुमनःसु विद्वत्सु श्लाघ्यं प्रशंसनीयं वदनं, सुमनःसु पुष्पेषु श्लाघ्यं प्रशंसनीयं नलिनम् । अथोभयोर्व्यतिरेकमाह -- तथापि पूर्वोक्तप्रकारेण सादृश्ये सत्यपि २० प्रथमं वदनं सकचं कचैः केशैः सहितं सकचं, विकलङ्कं कलङ्करहितं सरसत्वं सरसतामुपगतं प्राप्तं कर्णाभरणादिभिः अवतंसादिभिः मुक्तामयं मौक्तिकप्रचुरं पक्ष सकचं अप्रफुल्लं विकलङ्कं निष्पङ्कं सरसत्वं सजलत्वं मरुदेवीके नासावंश रूपी विशाल बाँससे बनाये हुए खम्भेपर उसके सुन्दर मुखरूपी राजाके सामने अत्यन्त आश्चर्य से युक्त तथा समस्त जनसमूह के चित्तको हरनेवाला वह प्रसिद्ध ताण्डव नृत्यका विस्तार बड़े सम्मान के साथ किया था || १५ || $१८ ) अस्या इति-२५ मरुदेवीका मुख और कमल समान थे क्योंकि जिस प्रकार मुख शुभदलसत्कान्तिविराजित - कल्याणको देनेवाली श्रेष्ठ कान्तिसे सुशोभित था उसी प्रकार कमल भी शुभदलसत्कान्तिविराजित — उत्तम पत्रोंकी श्रेष्ठ कान्तिसे सुशोभित था । जिस प्रकार मुख राजहंससंतोष निदान - नृपोत्तम राजा-नाभिराज के सन्तोषका कारण था उसी प्रकार कमल भी राजहंससन्तोषनिदान -- राजहंस पक्षियोंके सन्तोषका कारण था, जिस प्रकार मुख अब्जाभिख्या३० चित – चन्द्रमा जैसी शोभासे सहित था उसी प्रकार कमल भी अब्जाभिख्याञ्चित - अब्ज नामसे सहित था, जिस प्रकार मुख सकलमनोहरामोदकारण - सबके मनको हरनेवाले हर्षका कारण था उसी प्रकार कमल भी सकलमनोहरामोदकारण - सबके मनको हरनेवाली विशिष्ट सुगन्धिका कारण था और जिस प्रकार मुख सुमनः श्लाघ्यं - विद्वानों में प्रशंसनीय था उसी प्रकार कमल भी सुमनःश्लाघ्यं - फूलोंमें प्रशंसनीय था । इस प्रकार दोनों में ३५ समानता होनेपर भी कमल मुखकी दृष्टान्तताके योग्य नहीं है क्योंकि मुख सकच है - केशों से सहित है ( पक्ष में अप्रफुल्ल है ), विकलंक - कलंक रहित है ( पक्ष में पंक रहित है, सरसताको प्राप्त होता है ( पक्ष में सजलताको प्राप्त है), और कानोंके आभरण आदिसे मुक्तामय मोतियों For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy