SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ चतुर्थः स्तबकः १४१ प्रतापेन विभ्राजमानः, कुलकृतामन्त्यः, निखिलभाविमहोपालानां नाभिर्नाभिनामधेयो राजा बभूव । ६३ ) तस्यासीन्मरुदेवीति देवी देवीव सा शची। चरन्ती हेमवल्लीव साकारेवैन्दवी कला ॥२॥ $४) सा खलु बिम्बोष्ठी, चन्द्रलेखेव गगनतलस्य, वसन्तलक्ष्मीरिव सहकारवनस्य, चन्द्रिकेव चन्द्रस्य, प्रभेव प्रभाकरस्य, मदलेखेव दिग्गजस्य, कल्पवल्लीव कल्पपादपस्य, कुसुम- ५ श्रीरिव वसन्तस्य, कमलिनीव सरोवरस्य, तारापङ्क्तिरिव प्रदोषसमयस्य, हंसमालेव मानससरोवरस्य, चन्दनवनराजिरिव मलयाचलस्य, फणामणिपरम्परेव फणिपतेः, त्रिभुवनविस्मयजननी, जननी वनिताविभ्रमाणां, खनी गुणरत्नानां, वनी कान्तिलतानां, धुनी शृङ्गाररसस्य, महीपालभूषणं बभूव । दुकूलं तेन विलसितानां शोभितानां दिगङ्गनानां काष्ठाकामिनीनां घुसणरसेन काश्मीरद्रवेण परिक्लृप्ता कृता १० या व्यात्युक्षिका रङ्गकेलिस्तस्याः संदेहस्य दायकस्तेन तथाभूतेन प्रतापेन विभ्राजमानो देदीप्यमानः, कुलकृतां कुलकराणां मनूनामिति यावत् अन्त्यश्चरमः, निखिलाश्च ते भाविमहीपालाश्चेति निखिलभाविमहीपालास्तेषां सकलभविष्यद्भूमिपालानां नाभिः प्रवर्तकः नाभिनामधेयो नाभिनामा राजा बभूव । ३) तस्येति-तस्य नाभेः मरुदेवीति प्रसिद्धा मरुदेवनाम्नी सा देवी राज्ञो आसीद या शचीदेवीव इन्द्राणोव, चरन्ती चलन्ती हेमवल्लीव स्वर्णलतेव साकारा सशरीरा ऐन्दवी चान्द्रमसी कलेव बभूव । मालोपमा ॥२॥ ६४ ) सेति-सा १५ खल बिम्बोष्ठी रक्तदशनच्छदा मरुदेवी, गगनतलस्य नभस्तलस्य चन्द्रलेखेव शशिकलेव, सहकारवनस्य रसालोपवनस्य वसन्तलक्ष्मीरिव मधुश्रीरिष, चन्द्रस्य शशिनः चन्द्रिकेव कौमुदीव, प्रभाकरस्य सूर्यस्य प्रभेव दीप्तिरिव, दिग्गजस्य दिग्वारणस्य मदलेखेव दानरेखेव, कल्पपादपस्य कल्पतरोः कल्पवल्लीव कल्पलतेव, वसन्तस्य सुरभेः कुसुमश्रीः पुष्पलक्ष्मोरिव, सरोवरस्य कासारस्य कमलिनीव पद्मिनीव, प्रदोषसमयस्य रजनीमुखस्य तारापङ्क्तिरिव नक्षत्रसंततिरिव, मानससरोवरस्य हंसमालेव मरालपङ्क्तिरिव, मलयाचलस्य मलय- २० गिरेः चन्दनवनराजिरिव, मलयजवनश्रेणिरिव, फणिपतेः शेषनागस्य फणामणिपरम्परेव, त्रिभुवनस्य लोकत्रयस्य विस्मयजननी आश्चर्योत्पादिका. वनिताविभ्रमाणां स्त्रीविलासानां जननी समुत्पादिका, गणरत्नानां गुणमणीनां खनी आकरभूता, कान्तिलतानां दीप्तिवल्लीनां वनी, शृङ्गाररसस्य धुनी नदी, महीपालस्य नाभिराजस्य सुशोभित दिशारूपी स्त्रियोंपर केशरके रंगसे की हुई फागके सन्देहको देनेवाले प्रतापसे वह शोभायमान था, अन्तिम कुलकर था तथा आगे होनेवाले समस्त राजाओंका आदि- २५ प्रवर्तक था। $३) तस्येति-उस राजा नाभिकी मरुदेवी नामकी राज्ञी थी जो इन्द्रकी इन्द्राणीके समान, चलती फिरती स्वर्णलताके समान और आकार सहित चन्द्रमाकी कलाके समान जान पड़ती थी ॥२॥ ६४) सेति-बिम्बके समान लाल ओठोंसे सुशोभित वह मरुदेवी, गगनतलकी चन्द्रकलाके समान, आम्रवनकी वसन्त लक्ष्मीके समान, चन्द्रमाकी चाँदनीके समान, सूर्यकी प्रभाके समान, दिग्गजकी मदरेखाके समान, कल्पवृक्षकी कल्प- ३० लताके समान, मधुमासकी पुष्पलक्ष्मीके समान, सरोवरकी कमलिनीके समान, सायंकालकी तारापंक्तिके समान, मानसरोवरकी हंसमालाके समान, मलयगिरिकी चन्दनवनकी पंक्तिके समान, और शेषनागकी फणाओंपर स्थित मणियोंकी परम्पराके समान राजा नाभिराजकी भषण थी। वह मरुदेवी तीनों लोकोंको आश्चर्य उत्पन्न पन्न करनेवाली थी, स्त्रियोंके हावभावोंको उत्पन्न करनेवाली थी, गुणरूपी रत्नोंकी खान थी, कान्तिरूपी ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy