SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ चतुर्थः स्तबकः १) प्राज्यप्रभावप्रभवः प्रशस्तधर्मस्य पादानतदेवराजः । विध्वस्तमिथ्यात्वतमा जिनेश आद्योऽथवान्ये ददतां शुभानि ॥१॥ ६२) इह खलु जम्बूद्वीपसंभावितभारतवर्षविशेषकायमाणराजतशिखरि दक्षिणभागे तुलितस्वर्गकखण्डे मध्यखण्डे कालसन्धी मुखे मनोहरां गां, भुजे ज्यां, हृदि क्षमां, भूदेव्या विरहमसहमान ५ इव बिभ्राणः, कीर्तिक्षौमविलसितानां दिगङ्गनानां घुसृणरसपरिक्लृप्तव्यात्युक्षिकासंदेहदायकेन अथ चतुर्थस्तबकस्यादौ मङ्गलार्थं जिनस्तुतिमाह ६१) प्राज्येति-आदी भव आद्यः प्रथमो वृषभः, अथवा अन्येऽजितनाथादयस्त्रयोविंशतिसंख्याकाः जिनेशः जिनानामीशः जिनेशः पक्षे ईश् इति शकारान्तः शब्दः । शुभानि श्रेयांसि ददतां ददातु 'दद दाने' इत्यस्य लोट्लकारस्य प्रथमपुरुषकवचने रूपं पक्षे ददतां ददतु 'डुदा दाने' इत्यस्यात्मनेपदे प्रथमपुरुष १० बहुवचने रूपम् । अत्र वचनश्लेषेण विशेषणानामेकबहुवचनयोाख्यानं कार्यम् । तत्राद्यो जिनेशः प्रशस्तधर्मस्य श्रेष्ठधर्मस्य प्राज्यप्रभावप्रभवः प्राज्यप्रभावस्य प्रकृष्टमाहात्म्यस्य प्रभवः कारणं, अन्ये जिनेशः प्राज्यप्रभावेण प्रभवः स्वामिनः । पादानतदेवराजः देवानां राजा देवराजः पादयोरानतो देवराजो यस्य स पादानतदेवराजः चरणानतपुरन्दरः पक्षे पादयोरानतो देवराट् येषां ते पादानतदेवराजः । विघ्वस्तमिथ्यात्वतमाः विध्वस्तं विनाशितं मिथ्यात्वमेव तमस्तिमिरं येन स विध्वस्तमिथ्यात्वतमाः पक्षे तोवं मिथ्यात्वं मिथ्यात्वतमं विनाशितं १५ मिथ्यात्वतमं यैस्ते, अथवाकारान्तोऽपि तमशब्दोऽस्ति 'ध्वान्तं संतमसं तमम्' इति धनञ्जयः, तेन विध्वस्तं मिथ्यात्वतमं मिथ्यात्वतिमिरं यैस्ते मिथ्यात्वतमाः । वचनश्लेषः । इन्द्रवजाछन्दः ॥१।। २) इहेति-इह खलु मर्त्यलोके जम्बूद्वीपे प्रथमद्वोपे संभावितस्य शोभितस्य भारतवर्षस्य भरतक्षेत्रस्य विशेषकायमाणस्तिलकायमानो यो राजतशिखरी विजयार्धपर्वतस्तस्य दक्षिणभागेऽवाच्यां तुलितं स्वर्गकखण्डं येन तस्मिन् उपमित त्रिदिवैकशकले मध्यमखण्डे मध्यस्थितार्यखण्डे कालसन्धौ भोगभूमिकर्मभूमिकालयोः सन्धिर्मेलनं तस्मिन् मुखे २० वदने मनोहरां चेतःप्रियां गां वाणों पक्षे पृथिवी, भुजे बाहौ ज्यां मौर्वी पक्षे भूमि, हृदि हृदये क्षमा शान्ति पक्षे धरित्री भूदेव्या महीदेव्या विरहं वियोगम् असहमानः सोढुमशक्नुवन्निव बिभ्राणो दधानः, कीर्तिरेव क्षौम $१) प्राज्येति-जो श्रेष्ठधर्मके उत्कृष्ट प्रभावके कारण थे, जिनके चरणों में देवराज नम्रीभूत था और जिन्होंने मिथ्यात्वरूपी अन्धकारको नष्ट कर दिया था ऐसे प्रथम जिनेन्द्र वृषभनाथ भगवान् , अथवा जो श्रेष्ठधर्म सम्बन्धी उत्कृष्ट प्रभावके प्रभु-स्वामी थे, जिनके २५ चरणों में देवराज-इन्द्र नम्रीभूत रहता था और जिन्होंने तीव्र मिथ्यात्व अथवा मिथ्यात्व रूपी तिमिरको नष्ट कर दिया था ऐसे अन्य तेईस जिनेन्द्र कल्याण प्रदान करें ॥१॥ ३२) इहेति-निश्चयसे इस मध्यम लोकमें जम्बूद्वीपमें सुशोभित भरतक्षेत्रके तिलकके समान आचरण करनेवाले विजयार्ध पर्वतकी दक्षिण दिशामें स्वर्गके एक खण्डकी तुलना करनेवाले मध्यमआर्यखण्डमें भोगभूमि और कर्मभूमिके कालके मिलापके समय नाभिनामका राजा ३० हुआ। वह नाभिराजा मुखमें मनोहर वाणीको, भुजामें प्रत्यंचाको और हृदयमें क्षमाको (पक्षमें गो, ज्या, और क्षमा नाम धारक पृथिवीको) धारण कर रहा था उससे ऐसा जान पड़ता था मानो वह पृथिवीदेवीके विरहको सहन नहीं कर सकता । कीर्तिरूपी रेशमी वस्त्रसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy