SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १३६ पुरुदेवचम्पूप्रबन्धे [३३६११४परित्यक्ताहारः प्रकटितसमाधिगुणनिधिः सुखात्यक्त्वा प्राणानगमदहमिन्द्रत्वपदवीम् ॥६३।। $ ११४ ) सर्वार्थसिद्धावहमिन्द्रदेवः स्वकान्तिदुग्धाम्बुधिमध्यमग्नः । राकासुधासूतिरिवाकलङ्कः पुजीकृतो वा सुषमैकसारः ॥६॥ ११५ ) अथवा राकाकोकारिः सकलकलावल्लभतया सन्मार्गनिविष्टतया चानेन समानोऽपि सोऽयं दोषाकरोऽपि कलङ्कमलिनोऽपि सत्पतिरिति, सप्तविंशतितारापतिरपि शततारापतिरिति, कालान्ते जोवितान्ते श्रीप्रभगिरेस्तन्नामपर्वतस्य शिखरे शृङ्ग अविशत प्रविष्टोऽभूत् । तत्र परित्यक्ताहारः कृतभोजनपरित्यागः प्रकटितः समाधिर्येन तथाभूतः प्रकटितसमाधिमरणः गुणनिधिर्गुणानां दयादाक्षिण्यादीनां निधिर्भाण्डारः स सुखात् अक्लेशेन प्राणान् असून त्यक्त्वा अहमिन्द्रत्वपदवीम् अगमद् अलभत । षोडशस्वर्गा१० दुपरितना देवा अहमिन्द्राः कथ्यन्ते । शिखरिणी छन्दः ॥६३॥ ११४) सर्वार्थति--सर्वार्थसिद्धी तन्ना मानुत्तरविमाने सोऽहमिन्द्रदेवः स्वकान्तिरेव दुग्धाम्बुधिः क्षीरसागरस्तस्य मध्ये मग्नो बुडितः, अकलङ्कः कलङ्करहितः राकासुधासूतिरिव पूर्णिमाचन्द्र इव, वा अथवा पुञ्जीकृतो राशीकृत: सुषमायाः परमशोभाया एकसार: प्रधानसार इव बभाविति शेषः । उत्प्रेक्षा । उपजातिछन्दः ॥६४॥ ११५) अथवेति-वं चन्द्रेण सादश्यं प्रदऱ्या पश्चात्ततो व्यतिरेकं प्रदर्शयति । अथवा पक्षान्तरे राकाया: कोकारिरिति राकाकोकारिः १५ पूर्णिमाचन्द्रः सकलकलानां षोडशकलानां वल्लभतया स्वामित्वेन पक्षे सकलकलानां चतुःषष्टिकलानां वल्लभ तया स्वामित्वेन सतां नक्षत्राणां मार्गः सन्मार्गो गगनं तस्मिन् निविष्टतया स्थिरतया पक्षे संश्चासौ मार्गश्चेति सन्मार्गः समीचीनमार्गस्तस्मिन् निविष्टतया च अनेनाहमिन्द्रेण समानोऽपि सदशोऽपि इति प्रकारेण परस्पर विरुद्धार्थ विपरीतार्थ प्रकटयति इति हेतोरुपमानभावमुपमानतां नार्हति । इतीति कथं । तदेव दर्शयति । सोऽयं पूर्णिमाचन्द्रो दोषाणामवगुणानामाकरः खनिरिति दोषाकरस्तथाभूतोऽपि कलङ्कन पापेन मलिनो मलीमसः २० कलङ्कमलिनस्तादृशः सन्नपि सतां सज्जनानां पतिरिति विरुद्धं पक्षे दोषाया निशायाः कर इति दोषाकरोऽपि कलङ्कन लाञ्छनेन मलिनोऽपि सतां नक्षत्राणां पतिरिति । सप्तविंशतिताराणां पतिरपि शतस्य ताराणां नक्षत्राणां पतिरिति विरुद्ध पक्षेऽश्विन्यादीनां सप्तविंशतिताराणां पति: स्वाम्यपि शतभिषातारायाः पतिरिति । हि निश्चयेन मकरोऽपि जलजन्तुविशेषोऽपि परिशोभितश्चासौ मीनश्च पाठोनश्चेति परिशोभितमीन इति पर्वतके शिखरपर प्रवेश किया। वहाँ गुणोंके भाण्डार स्वरूप उन मुनिराजने आचारका परि२५ त्याग कर समाधि धारण की और सुखसे प्राण छोड़कर अहमिन्द्रपदको प्राप्त किया ॥६३॥ $ ११४) सर्वार्थेति-जो अपनी कान्तिरूपी क्षीरसागरके मध्य में निमग्न था ऐसा वह अहमिन्द्र सर्वार्थसिद्धि में ऐसा जान पड़ता था मानो कलंकरहित पूर्णिमाका चन्द्रमा ही हो अथवा इकट्ठा किया हुआ उत्कृष्ट शोभाका मुख्य सार ही हो ॥६४॥ ११५) अथवेतिअथवा पूर्णिमाका चन्द्रमा समस्त कलाओंका वल्लभ-सोलह कलाओंका स्वामी होनेसे (पक्षमें चौसठ कलाओंका वल्लभ होनेसे ) और सन्मार्ग-आकाशमें स्थित होनेसे (पक्षमें समीचीन मार्गमें स्थित होनेसे ) इस अहमिन्द्र के यद्यपि समान था तथापि वह पूर्णिमाका चन्द्रमा परस्पर अनेक विरुद्ध अर्थोको प्रकट करता है इसलिए अहमिन्द्र के उपमान भावको प्राप्त नहीं हो सकता । पूर्णचन्द्र के परस्पर विरुद्ध अर्थ इस प्रकार हैं-वह चन्द्रमा दोषा कर-दोषोंकी खान तथा कलंक-पापसे मलिन होकर भी सत्पति-सज्जनोंका पति बनता ३५ है यह विरुद्ध बात है ( पक्ष में चन्द्रमा दोषाकर-रात्रिको करनेवाला और कलंक-चिह्नसे मलिन होकर भी सत्पति-नक्षत्रोंका स्वामी है) चन्द्रमा सप्तविंशतितारापति-सत्ताईस नक्षत्रोंका पति होकर भी शततारापति-सौ नक्षत्रोंका पति है यह विरुद्ध बात है (पक्षमें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy