SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १३५ तृतीयः स्तबकः $ ११० ) यस्य च सपक्षा विपक्षाश्च सकलभयशस्यगमनाः सुमहितां मुक्तापांसुलभवनपालिमधिवसन्ति । $ १११ ) कुन्दसुन्दरयशोविशोभितः पाकशासनसमानवैभवः । सोऽयमुज्ज्वलगुणो निधीश्वरः शासति स्म सुचिराय मेदिनीम् ।।६२।। ६ ११२ ) तदनु कदाचन विषयाभिलाषविरतस्वान्तो मेदिनीकान्तो वज्रदन्तसमाह्वये पुढे ५ विन्यस्तसमस्तराज्यभारः षोडशसहस्रपरिमितपृथ्वीपतिभिः सहस्रण नन्दनः, अष्टाभिः सोदरैधनदेवेन च परिवृतः स्वगुरोस्तीर्थकरस्योपकण्ठे जैनी दीक्षामासाद्य, तीर्थकरत्वाङ्गानि षोडशभावनाः सुचिरं भावयन् अतिदुश्चरमाचर्यावहं तपश्चचार । $ ११३ ) ततोऽसौ कालान्ते प्रथितसुतपाः पुण्यचरितो महीकान्तः शान्तोऽविशत शिखरे श्रीप्रभगिरेः। मत्येन्द्र इत्यर्थः मनुष्याणामिन्द्रोऽभूदिति भावः । विरोधाभासः । $ 120 ) यस्य चेति-यस्य च वज्रनाभेः सपक्षाः सुहृदो विपक्षाः शत्रवश्च सकलभयशस्यगमनाः सकलभं करिशावकसहितं यशस्यं कीर्तिसहितं गमनं येषां तथाभूताः सपक्षाः सकलभर्यनिखिलभयैः शस्यं सहितं गमनं येषां तथाभता विपक्षाः सन्तः सुमहितां अतिशयेन महिता सुमहिता तां प्रशस्तृतमाम्, विपक्षपक्षे सुमैः पुष्पैहितां युक्तां, मुक्ताभिः मौक्तिकैः पांसुला धूलियुक्ता या भवनपालिः सोधपङ्क्तिस्तां विपक्षपक्षे मुक्तापां त्यक्तजलसमूहां निर्जलामित्यर्थः सुलभवनपालि १५ सुलभा चासो वनपालिश्च वनपङ्क्तिश्चेति सुलभवनपालिस्ताम् अधिवसन्ति । श्लेषः ॥ 1) कुन्देतिकुन्दमिव माध्यमिव सुन्दरं मनोहरं यद् यशः कीर्तिस्तेन विशोभितः समलंकृतः 'माध्यं कुन्दम्' इत्यमरः, पाकशासनसमानं शक्रसदृश वैभवमैश्वयं यस्य सः, उज्ज्वला निर्मला गुणाः शौर्यादयो यस्य तथाभूतः सोऽयं पूर्वोक्तो निधीश्वरश्चक्रवर्ती वज्रनाभिः सुचिराय सुदीर्घकालपर्यन्तं मेदिनी पृथिवीं शासति स्म पालयामास । रथोद्धताछन्दः ॥६२॥ ११२) तदन्विति-स्वगुरोः स्वपितुर्वज्रसेनस्य तीर्थकरस्य । षोडशभावनाः २० दर्शनविशुद्धयादीः । शेषं सुगमम् । ११३) ततोऽसाविति-ततस्तदनन्तरं प्रथितं सुतपो यस्य स प्रसिद्धसतपश्चरणः. पण्यचरितः पवित्रचरित्रः शान्तो जितरागद्वेषः असौ महीकान्तः पृथिवीपतिर्वज्रनाभिमुनीश्वरः मनुष्योंका राजा था)। $ ११०) यस्य चेति-जिसके मित्र और शत्रु दोनों ही सकलभयशस्यगमन थे अर्थात् मित्र हाथियोंसे सहित प्रशंसनीय गमनसे युक्त थे और शत्रु समस्त प्रकारके भयोंसे युक्त गमनसे सहित थे। तथा मित्र और शत्रु दोनों ही सुमहिता २५ (मित्रपक्षमें अत्यन्त प्रशस्त शत्रुपक्षमें फूलोंसे सहित) मुक्तापांसुलभवनपालि-( मित्र पक्षमें मोतियोंकी धूलिसे धूसरित महलोंकी पंक्तिमें-शत्रुपक्षमें निर्जल-सुलभ वनपंक्तिमें ) निवास करते थे। ६१११) कुन्देति-कुन्दकुसुमके समान सुन्दर यशसे सुशोभित, इन्द्र के समान वैभवका धारक तथा उज्ज्वलगुणोंसे सहित वह चक्रवर्ती चिरकाल तक पृथिवीका शासन करता रहा ॥६२॥ ११२) तदन्विति-तदनन्तर किसी समय जिसका चित्त विषयोंकी ३० इच्छासे विरत हो गया था ऐसा राजा वज्रनाभि, वज्रसेन नामक पुत्रपर समस्त राज्यका भार रख सोलह हजार राजाओं, एक हजार पुत्रों, आठ भाइयों तथा धनदेवसे परिवृत हो अपने पिता वज्रसेन तीर्थकरके निकट जैनी दीक्षा लेकर तीर्थकरप्रकृतिके अंगभूत दर्शनविशुद्धि आदि सोलह भावनाओंका बहुत समय तक चिन्तन करता हुआ आश्चर्य करनेवाला अत्यन्त कठिन तप करता रहा। $११३) ततोऽसाविति-तदनन्तर प्रसिद्ध तपस्वी एवं ३५ पवित्र आचारके धारक राजा वज्रनाभि मुनिराजने आयुके अन्त में शान्त चित्त होकर श्रीप्रभ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy