SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १० - १०१] तृतीयः स्तबकः १३१ जम्बूद्वीपप्राग्विदेहविशोभितपुष्कलावतीविषयमण्डितपुण्डरीकिणीनगर्यां श्रीकान्तावज्रसेनयो राजदम्पत्योर्वज्रनाभिनामा पुत्रः समजायत । ६९७ ) तयोरेव सुता जाता वरदत्तादयः क्रमात् । विजयो वैजयन्तश्च जयन्तोऽप्यपराजितः ॥५३।। $ ९८ ) अथ वज्रजङ्घभवे तस्य ये मन्त्रिपुरोहितसेनाधिपश्रेष्ठिनो मतिवरानन्दाकम्पनधन- ५ मित्रनामधेया अधोग्रेवेयकेष्वहमिन्द्रा जातास्ते किल ततः प्रच्युत्य सुबाहुमहाबाहुपीठमहापीठाह्वयास्तयोरेव तनयाः समजायन्त । ६९९ ) नगर्या केशवोऽत्रैव धनदेवाह्वयोऽभवत् । कुबेरदत्तवणिजोऽनन्तमत्याश्च नन्दनः ।।५४।। १००) निसर्गसौन्दर्यनिधेरमुष्य तारुण्यमासीत्पुनरुक्तिपात्रम् । विद्याविहारालयवज्रनाभेटैम्नो यथा वर्णविशेषक्लप्तिः ।।५५।। १०१) लक्ष्म्या साकं विपुलमभवत्तस्य वक्षस्तदानों सत्रा शत्रुक्षितिपविभवैमध्यदेशः कृशोऽभूत् । कीर्त्या साधं जघनवलयं विस्तृतत्वं प्रपेदे तेजोलक्ष्म्या सह गुणनिधेरुद्गता रोमराजिः॥५६।। स्वर्गात् प्रच्युत्य जम्बूद्वीपस्य प्राग्विदेहे विशोभितो यः पुष्कलावतीविषयः पुष्कलावतीदेशस्तस्मिन् मण्डिता शोभिता या पुण्डरीकिणीनगरी तस्यां श्रीकान्तावज्रसेनयोस्तन्नाम्नो राजदम्पत्योः वज्रनाभिनामा पुत्रः समजायत समुत्पन्नः । ९७ ) तयोरिति-वरदत्तः शार्दूलार्यचरः, वरसेनः सूकरायचरः, चित्राङ्गदो वानरायचरः प्रशान्तमदनो नकलार्यचरः एते क्रमात तयोरेव श्रीकान्तावज्रसेनयोरेव विजयो वैजयन्तो जयन्तोऽपराजितश्चेतिनामानः पुत्रा अजायन्त ॥५३॥ ९८) अथेति-स्पष्टम् । १९९) नगर्यामिति-स्पष्टम् ॥५४॥ २० $१००) निसर्गति-स्पष्टम ॥५५॥ १.१) लक्षम्येति-तदानीं तारुण्यकाले गुणनिधेः गुणभा तस्य वज्रनाभेः वक्ष उर:स्थलं लक्ष्म्या श्रिया साकं सह विपुलं विस्तीर्णम अभवत, मध्यदेशः कटिप्रदेशः शत्रक्षितिपानां प्रत्यर्थिपार्थिवानां विभवैरैश्वर्यैः सत्रा सह कृशः क्षीणोऽभूद् बभूव, जघनवलयं नितम्बमण्डलं आश्चर्यपूर्ण पूजा करता रहा। तत्पश्चात् स्वर्गसे च्युत होकर जम्बूद्वीपके पूर्व विदेहमें सुशोभित पुष्कलावती देश सम्बन्धी पुण्डरीकिणी नगरीमें श्रीकान्ता और वज्रसेन नामक २५ राजदम्पतीके वननाभि नामका पुत्र हुआ। ६९७ तयोरिति-वरदत्त आदिक क्रमसे उन्हीं राजदम्पतिके विजय वैजयन्त जयन्त और अपराजित नामक पुत्र हुए ॥५३॥ ६९८ अथेतितदनन्तर वज्रजंघभवमें उसके जो मतिवर, आनन्द, धनमित्र और अकम्पन नामके मन्त्री, पुरोहित, सेनापति और राजश्रेष्ठी थे तथा अधोवेयकोंमें अहमिन्द्र हुए थे वे वहाँसे च्युत होकर उन्हीं राजदम्पतिके सुबाहु, महाबाहु, पीठ और महापीठ नामके पुत्र हुए। ९९) ३० नगर्यामिति-केशव, इसी नगरीमें कुबेरदत्त वणिक और उसकी अनन्तमति स्त्रीसे धनदेव नामका पुत्र हुआ ॥५४॥ $१००) निसर्गेति-स्वाभाविक सौन्दर्य की निधि तथा विद्याओंके क्रीडाभवन स्वरूप इस वज्रनाभिका यौवन सुवर्णके ऊपर रंग विशेषकी रचनाके समान पुनरुक्तिका पात्र था ॥५५॥ $१०१) लक्ष्मीति-उस यौवनके समय गुणों के भाण्डार स्वरूप उस वज्रनाभिका वक्षःस्थल लक्ष्मीके साथ विस्तृत हो गया, मध्यभाग शत्रुराजाओंके वैभवोंके ३५ साथ कृश हो गया, नितम्बमण्डल कीर्तिके साथ विस्तारको प्राप्त हो गया और रोमराजि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy