SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ -८९ । तृतीयः स्तबक: १२७ $ ८६ ) इहैव किल सुरलोकनिकाशे देशे शार्दूलचरश्चित्राङ्गददेवः स्वर्गात् प्रच्युत्य विभीषणनृपालस्य प्रियदत्तायां वरदत्तनामसूनुरजायत । मणिकुण्डली चानन्तमतिनन्दिषेणयो राजदम्पत्योर्वरसेनसमाह्वयः पुत्रो बभूव । मनोहरश्चन्द्रमतिरतिषेणनाम्नो राजजायापत्यश्चित्राङ्गदः पुत्रो बभूव । मनोरथोऽपि वित्रमालिनीप्रभञ्जनयोः क्षत्रियभार्यापत्योः प्रशान्तमदनो नाम नन्दनोऽजायत । $ ८७ ) तदनु चक्रधरेणाष्टादशसहस्रनृपपरिवृत्तपार्श्वभागेन सममेतेषु विमलवाहाख्यं जिनमाश्रित्य प्रव्रज्यामास्थितेषु, सुविधिभूपालस्तु पुत्रस्नेहेन गार्हस्थ्यं त्यक्तुमक्षमस्तत्क्षणमुत्कृष्टोपासकस्थाने दुश्चरं तपस्तप्त्वा प्राणान्ते जैनों दीक्षामासाद्य सम्यगाराधितमोक्षमार्गः समाधिना त्यक्ततनुरच्युतेन्द्रो बभूव । $ ८८ ) केशवश्च परित्यक्तकृत्स्नबाह्येतरो१धिः । प्राप्तो जैनेश्वरीं दीक्षां प्रतीन्द्रोऽभवदच्युते ॥४७॥ $ ८९ ) पूर्वोक्ता वरदत्ताद्या: पुण्यात्पार्थिवनन्दनः । तदानीं समजायन्त तत्र सामानिकाः सुराः || ४८ || ५ प्रीतिः प्रेम आसीत् ||४६ ॥ ६८६ ) इहैवेति -- मणिकुण्डली सूकरायचरः, मनोहरः वानरार्यचरः, मनोरथो नकुलार्यचरः । शेषं सुगमम् । ६८७ ) तदन्विति - तदनु तदनन्तरं अष्टादशसहस्रं नृपा इत्यष्टादशसहस्रनृपास्तैः १५ परिवृतः पार्श्वभागो यस्य तेन चक्रधरेण अभयघोषेण समं सार्धम् एतेषु पूर्वोक्तेषु सर्वेषु विमलवाहाख्यं विमलवाहनामधेयं जिन तीर्थंकरम् आश्रित्य प्रव्रज्यां दोक्षाम् आस्थितेषु सत्सु सुविधिभूपालस्तु श्रीधरामरजीवस्तु पुत्रस्नेहेन केशवसुत प्रीत्या गार्हस्थ्यं गृहस्थभावं त्यक्तुम् अक्षमोऽसमर्थः सन्, तत्क्षणं तत्कालम् उत्कृष्टोपासकस्थाने एकादशप्रतिमायां दुश्चरं कठिनं तपोऽनशनादिकं तप्त्वा प्राणान्ते जीवितान्ते जैनीं दैगम्बरीं दीक्षां प्रव्रज्याम् आसाद्य प्राप्य सम्यग् यथा स्यात्तथा आराधितो मोक्षमार्गो येन सः, समाधिना संन्यासमरणेन २० त्यक्ततनुस्त्यक्तशरीरः सन् अच्युतेन्द्रः षोडशस्वर्गाधिपतिः बभूव । $ ) केशवश्चेति - केशवश्च सुविधि - पुत्रश्च परित्यक्ता निर्मुक्ताः कृत्स्नाः संपूर्णा बाह्येतरोषधयो बाह्याभ्यन्तरपरिग्रहा येन तथाभूतः जैनेश्वरी जैनेन्द्री दीक्षां प्रव्रज्यां प्राप्तः सन् अच्युते षोडशस्वर्गे प्रतीन्द्रो बभूव ॥ ४७ ॥ ६८९ ) पूर्वोक्ता इति -- पूर्वोक्ताः पूर्वकथिताः वरदत्ताद्याः वरदत्तप्रभृतयः पार्थिवनन्दनाः राजपुत्राः पुण्यात् तदानीं तस्मिन्काले सामानिका: सामा Jain Education International १० वल्लभा थी उसके पुत्र होने पर राजाकी उसपर बहुत भारी प्रीति हुई ||४६ || १८६ ) इहैवेति - २५ स्वर्गकी तुलना करनेवाले इसी देश में शार्दूलका जीव चित्रांगददेव स्वर्गसे च्युत होकर विभीषण राजाकी प्रियदत्ता नामक स्त्रीमें वरदत्त नामका पुत्र हुआ। सूकरार्यका जीव मणिकुण्डली देव अनन्तमति और नन्दिषेण राजदम्पतिके वरसेन नामका पुत्र हुआ । वानरार्यका जीव मनोहरदेव चन्द्रमति और रतिषेण राजदम्पतिके चित्रांगद नामका पुत्र हुआ । और नकुलार्य का जीव मनोरथ भी चित्रमालिनी तथा प्रभञ्जन राजदम्पतिके प्रशान्त ३० मदन नामका पुत्र हुआ । ९ ८७ ) तदन्विति - तदनन्तर अठारह हजार राजाओंसे जिनका समीपवर्ती प्रदेश घिरा हुआ था ऐसे अभयघोष चक्रवर्ती के साथ इन सबने विमलवाह नामक जिनराजके पास जाकर दीक्षा ले ली परन्तु सुविधिराजा पुत्रके स्नेहसे गृहस्थ दशाका त्याग करनेमें असमर्थ रहा अतः उस समय उत्कृष्ट श्रावकके पदमें रह कर कठिन तपश्चरण करता रहा । अन्तमें जैनी दीक्षा प्राप्तकर अच्छी तरह मोक्षमार्गकी आराधना करता हुआ मरकर ३५ अच्युतेन्द्र हुआ । $ ८८ ) केशवश्चेति - जिसने समस्त बाह्य और आभ्यन्तर परिग्रहका परि For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy