SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १२६ पुरुदेवचम्पूप्रबन्धे [३६८४विरस इति खननं, सुगुणस्य मुक्ताहारस्य अन्तश्छिद्र इति भङ्गः, महातपस्थितिमहितस्य सरोजस्य सपङ्क इति मीलनं, सुमनोभूषितानां कुन्तलानां वक्रा इत्याकर्षणं, सुरक्तस्य वनितोष्ठस्य अधर इति खण्डनम् । $८४) एवं शासितराज्यस्य रममाणस्य कान्तया। स्वयंप्रभो दिवश्च्युत्वा केशवाख्यः सुतोऽजनि ॥४५॥ ६८५ ) वज्रजङ्घभवे यासौ श्रोमतो तस्य वल्लभा। तस्मिजाते सुते राज्ञः प्रीतिरासीद्गरीयसी ॥४६॥ स्पर्श इति हेतोः पीडामर्दनं, अन्यस्य कस्यचित् सुवृत्तस्य सदाचारवतः कठिनो निर्दय इति हेतोः पीडाकथनं न । अपां समूह आपं अपगतं आपं यस्मात् तस्य अपापस्य जलसमूहरहितस्य कूपस्य प्रहेविरसो निर्जल इति हेतोः खननमवदारणं, अन्यस्य कस्यचित् अपापस्य पापरहितस्य विरसो निःस्नेह इति हेतोः खननं न विदारणं । सुगुणस्य शोभनतन्तुसहितस्य मुक्ताहारस्य मौक्तिकयष्टेः अन्तश्छिद्रो मध्ये सविवर इति हेतोभङ्गः अन्यस्य कस्यचित् सूगुणस्य शोभन गुणसहितस्य अन्तश्छिद्रो मध्ये सदोष इति हेतोभङ्गो विनाशो न, महातपे महाधर्मे स्थितिरवस्थानं तेन महितस्य प्रशस्तस्य सरोजस्य कमलस्य सपङ्क: सकर्दम इति हेतोर्मीलनं संकोचनं कस्यचिदन्यस्य महातपसि महातपश्चरणे स्थित्या महितस्य सपङ्कः सपाप इति हेतोर्मीलनं न। सुमनोभूषितानां पुष्पालंकृतानां कुन्तलानां केशानां वक्रा भगुरा इति हेतोराकर्षणं, अन्येषां सुमनोभषितानां सुहृदयशोभितानां वक्राः कुटिला इति हेतोः आकर्षणं न । सुरक्तस्य सुलोहितस्य वनितोष्ठस्य स्त्रीदशनच्छदस्य अधर इति हेतोः खण्डनं, पतिदन्तै र्दशनं, अन्यस्य कस्यचित् सुरक्तस्य शोभनरागसहितस्य अधरो नीच इति हेतोः खण्डन अङ्गच्छेदनं न । परिसंख्यालंकारः । ८४ ) एवमिति-एवमित्थं शासित राज्यं येन तस्य तथाभूतस्य कान्तया वल्लभया रममाणस्य तस्य सुविधेः स्वयप्रभो देवः श्रीमत्या जीवो दिवस्त्रिदशात् २० च्युत्वा केशवाख्या: केशवनामा सुतः सनुः अजनि बभव ॥४५॥ ६८५) वज्रजङघेति--वज्रजङ्घभवे तस्य सुविधेः यासौ प्रसिद्धा श्रीमती नाम वल्लभासीत् तस्मिन् सुते केशवाख्ये सुते जाते सति राज्ञो गरीयसी गुरुतरा अन्य किसी सुवृत्त-सदाचारी मनुष्यका कठिन-दुष्टहृदय होनेके कारण पीड़न नहीं होता था। अपापस्य-जलके समूहसे रहित कूपका विरस-निर्जल होनेके कारण खनन होता था अन्य किसी अपाप-निष्पाप मनुष्यका विरस-स्नेह रहित होनेके कारण खनन नहीं होता २५ था। सुगण-उत्तम तन्तुसे सहित मोतियोंके हारका अन्तश्छिद्र-मध्यमें छिद्र होनेके कारण भंग-विनाश होता था अन्य किसी सुगण-अच्छे गुणोंसे सहित मनुष्यका अन्तश्छिद्रमध्यमें सदोष होनेसे भंग नहीं होता था। महातपस्थितिमहित-बहुत भारी घाममें स्थितिसे शोभित कमलका सपंक-कीचड़से सहित होनेके कारण मलिन-संकोच होता था-अन्य किसी महान् तपमें स्थितिसे शोभित मनुष्यका सपंक-पापसे सहित होनेके कारण मलिन ३० नहीं होता था। सुमनोभूषित-फूलोंसे सुशोभित केशोंका वक्र-घुघुराले होने के कारण आकर्षण--खींचना होता था अन्य किन्हीं सुमनोभूषित-अच्छे हृदयसे भूषित मनुष्योंका वक्र-कुटिल-मायावी होनेके कारण आकर्षण नहीं होता था। सुरक्त-अत्यन्त लाल स्त्रीके ओठका अधर इस नामसे सहित होनेके कारण खण्डन होता था-पतिके दाँतोंसे उसका दशन होता था अन्य किसी सुरक्त-उत्तम रागसे सहित मनुष्यका अधर-नीच होनेके ३५ कारण खण्डन-अंगभंग नहीं होता था। $ ८४ ) एवमिति- इस प्रकार राज्यका शासन और कान्ताके साथ रमण करते हुए सुविधिराजाके स्वयंप्रभदेव स्वर्गसे च्युत होकर केशव नामका पुत्र हुआ ॥४५।। ६८५) वज्रजंघेति-वनजंघभवमें उसकी जो श्रीमती नामकी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy