SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ - ८३ : तृतीयः स्तबकः १२५ ६.८० ) स किल यथाकालं परिगृहीतसत्कलत्रः पितुरुपरोधेन प्राप्तराज्यभारश्चक्रधरस्याभयघोषाह्वयस्य स्वस्रियोऽयं चक्रिसुतां मनोरमामुद्वाह्य तया सह रममाणो राज्यमनुशशास । ६८१ ) यस्य च पुरं रङ्गोज्ज्वलं तुरङ्गोज्ज्वलं चतुरङ्गोज्ज्वलं च, नीपहृद्या वनीपहृद्या अवनीपहृद्याश्चारामाः । ६.८२ ) आर्याधिकानन्ददो भार्याधिकानन्दद: सभार्याधिकानन्ददश्च पृथ्वीपतिः। मार- ५ विलसितं कुमारविलसितं सुकुमारविलसितं च यस्यान्तःपरम् । वरतोल्लासिता नवरतोल्लासिता अनवरतोल्लासिता च वनिताजनता। यस्य च यशोमाला राजमनोरमा सुरराजमनोरमा च । ८३ ) यस्मिन् शासति महोवलयं सुवृत्तस्य कुचस्य कठिन इति पोडा, अपापस्य कूपस्य सरसार्थे हिता सरसेन शृङ्गारादिरसस हितेन अर्थेन हिता श्रेयस्करी। विरोधाभासः॥४४॥ ६८०) स किलेतियथाकाल योवने प्राप्ते सतीत्यर्थः परिगृहीतानि परिणीतानि सत्कलत्राणि येन तथाभूतः सन् पितुस्तातस्य उप- १० । रोधेनाग्रहेण गृहीतराज्यभारः स्वीकृत राज्यभारः । स्वसुरपत्यं पुमान् स्वस्त्रियो भगिनीसुतः। शेषं स्पष्टम् । $4.) यस्य चेति- यस्य च सुविधेः पुरं नगरं रङ्गोज्ज्वलं रङ्गर्नृत्यभूमिभिरुज्ज्वलं देदीप्यमानम्, तुरङ्गोज्ज्वलं-तुरङ्गर श्वैरुज्ज्वलं शोभमानं, चतुरङ्गहस्त्यश्वरथपादातैश्चतुर्विधसेनाङ्गैरुज्ज्वलं शोभमानं बभूव । यस्य च सुविधेः आरामा उद्यानानि नीपहृद्याः कदम्बवृक्षमनोज्ञाः, वनीं पान्ति रक्षन्तीति वनीपा वनपालास्तैहृद्या मनोहराः, अवनीं पृथ्वी पान्ति रक्षन्तीति अपनीपा राजानस्तैहृद्या मनोहराः। आसन्निति शेषः । १५ ६८२) आर्येति-यः पृथ्वीपतिः कथंभूतोऽभवत् । आर्याणामधिकानन्दं ददातीत्यार्याधिकानन्दद आर्यजनप्रभतहर्षदायकः, भार्याणां स्त्रीणामधिकानन्दं ददातीति तथाभतः. सभाया आर्येभ्यः सदस्येभ्योऽधिकानन्दं ददातीति तथाभूतः । यस्य सुविधेरन्तःपुरं निशान्तं मारविलसितं कामशोभितं, कुमारविलसितं बालविभूषितं, सुकूमारविलसितं च समारं कोमलं च तद विलसितं चेति सूकूमारविलसितं बभूव । यस स्त्रीसमहः वरतोल्लसिता वरता उत्कृष्टता तया उल्लसिता शोभिता, नवरतेन नुतनसंभोगेन उल्लसिता २० प्रहर्षिता, अनवरतोल्लसिता च अनवरतं निरन्तरम् उल्लसिता प्रसन्नचित्ता च अभवत् । यस्य च यशोमाला राजमनोरमा नृपतिमनोहारिणी सुरराजमनोरमा च पुरन्दरचेतोहरा च बभूव । ६.३) यस्मिनितियस्मिन् सुविधी महीवलयं भूमण्डलं शासति सति सुवृत्तस्य वर्तुलाकारस्य कुचस्य वक्षोजस्य कठिन: कठोर६८०) स किलेति-उस सुविधिने यथा समय उत्तम स्त्रियोंसे विवाह कर, पिताके आग्रहसे राज्यभार स्वीकृत किया। साथ ही वह अभयघोष नामक चक्रवर्तीका भानेज था अतः उसने २५ चक्रवर्तीकी पुत्री मनोरमाके साथ विवाह किया। इस तरह मनोरमाके साथ रमण करता हुआ वह राज्यका पालन करने लगा। $ ८१ ) यस्य चेति-जिस सुविधि राजाका नगर रंगोज्ज्वल-रंगभूमियोंसे उज्ज्वल था, तुरंगोज्ज्वल-घोड़ोंसे सुशोभित था, और चतुरंगोज्ज्वल-- चतरंगिणी सेनासे सशोभित था तथा जिसके बगीचे नीपहृद्य-कदम्बके वृक्षोंसे सुन्दर थे, वनीपद्य-वनपालोंसे मनोहर थे और अवनीपद्य-राजाओंको प्रिय थे। ६८२) ३० आर्येति-जो राजा आर्य पुरुषोंको अधिक आनन्द देनेवाला था, भार्या-स्त्रियोंको अधिक आनन्द देनेवाला था तथा सभाके आर्य मनुष्योंको अधिक आनन्द देनेवाला था। जिसका अन्तःपुर कामसे सुशोभित था, बच्चोंसे सुशोभित था और सुकुमार तथा शोभायमान था। जिसकी स्त्रियोंका समूह उत्कृष्टतासे सुशोभित था, नये-नये संभोगोंसे सुशोभित था और निरन्तर प्रसन्न चित्त रहता था। तथा जिसके यशकी सन्तति राजाओंके मनको रमण करने ३५ ।। वाली थी और इन्द्र के चित्तको हरनेवाली थी। ८३) यस्मिन्निति-जिस सुविधि राजाके भूमण्डलका पालन करनेपर सुवृत्त-गोल स्तनोंका कठिन होनेके कारण पीड़न होता था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy