SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ पुरुदेव चम्पूप्रबन्धे विराजमानसुसीमानगरपतेः सुदृष्टिनरपतेः सुन्दरनन्दायाः सुविधिर्नाम सूनुरजायत । $ ७८ ) सोऽयं कलानिधिरिति प्रथितोऽपि भास्वान् सौम्योऽपि मङ्गलतनुः सुमना नरोऽपि । बाल्ये रराज सुविधिर्मदवर्जितोऽपि श्री सुप्रतीकविदितोऽपि च सार्वभौमः ||४३|| १२४ $७९ ) प्राणोऽपि जगतां सोऽयं प्रचेता राजनन्दनः । नरसार्थहिता यस्य सरसार्थहितापि गीः ॥ ४४ ॥ शोभितो यो महावत्सकावतीविषयो महावत्सकावती देशस्तस्मिन् विराजमानं शोभमानं यत् सुसीमानगरं तस्य पति: स्वामी तस्य सुदृष्टिनरपतेः सुदृष्टिनामभूपालस्य सुन्दरनन्दायास्तन्नामपल्याः सुविधिर्नाम सूनुः सुवि१० धिनामा पुत्रः अजायत उदपद्यत । ६७८ ) सोऽयमिति सोऽयं सुविधिः बाल्ये शैशवकाले कलानिधिरिति चन्द्र इति प्रथितोऽपि प्रसिद्धोऽपि भास्वान् सूर्य इति विरुद्धं तत्परिहारः - कलानां चतुःषष्टिसंख्यानां निधिरिति कलानिधिः इत्येवं प्रथितोऽपि भास्वान् देदीप्यमानः । सोमस्य चन्द्रस्यापत्यं पुमान् सौम्यो बुधग्रहोऽपि मङ्गलतनुः मङ्गलग्रह इति विरुद्धं तत्परिहारः - सौम्योऽपि शान्ताकारोऽपि मङ्गलतनुः शोभनशरीरः । सुमना देवोऽनि नरो मनुष्य इति विरुद्ध:, तत्परिहारः - सुष्ठु मनो यस्य तथाभूतः शोभनचित्तोऽपि नरो मनुष्यः, मद१५ वर्जितोऽपि दानरहितोऽपि श्रीसुप्रतीको दिग्गजविशेष इति विदितोऽपि सार्वभौम इति प्रसिद्धो दिग्गजविशेषः इति विरुद्धं तत्परिहारः मदेन गर्वेण वर्जितोऽपि रहितोऽपि श्रीसुप्रतीकेन शोभोपलक्षितसुन्दरशरीरेण विदितोऽपि प्रसिद्धोऽपि सर्वस्या भूमेरधिपः सार्वभौमः चक्रवर्ती, सन् रराज शुशुभे । विरोधाभासालंकारः । वसन्ततिलकाछन्दः ॥४३॥ $७९) प्राणोऽपीति - सोऽयं राजनन्दनो राजपुत्रः सुविधिः जगतां प्राणोऽपि वायुरपि प्रचेताः वरुण इति विरोधः परिहारस्तु जगतां प्राणश्चैतन्यमिव सन् प्रकृष्टं चेतो यस्य तथाभूतः प्रचेता अभ२० वत् । यस्य सुविधेः गीर्भारती नरसार्थहिता रसश्चार्थश्च रसार्थी ताभ्यां हिता रसार्थहिता न रसार्थहिता नरसार्थहिता, सत्यपि सरसार्थहिता इति विरोधः परिहारस्तु नराणां मनुष्याणां सार्थः समूहस्तस्य हितापि [ ३९७८ च्युत होकर जम्बूद्वीप सम्बन्धी पूर्वविदेह में सुशोभित महावत्सकावती देशमें विराजमान |सुसीमा नगरके स्वामी सुदृष्टि राजाकी सुन्दरनन्दा नामक स्त्रीसे सुविधि नामका पुत्र हुआ । $७८ ) सोऽयमिति - वह सुविधि बाल्य अवस्था में कलानिधि - चन्द्रमा इस तरह प्रसिद्ध २५ होकर भी भास्वान् - सूर्य था ( परिहार पक्ष में चौंसठ कलाओंका भाण्डार होकर भी देदीप्यमान था ) सौम्य - बुधग्रह होकर भी मंगलतनु - मंगलग्रहरूप था ( परिहार पक्ष में शान्ताकार होकर मंगलमय शरीर से युक्त था ) सुमना - देव होकर भी नर - मनुष्य था ( परिहार पक्ष में सुन्दर हृदयवाला होकर मनुष्य था ) मदवर्जित - दानसे रहित होकर तथा श्रीसुप्रतीक विदित. - सुप्रतीक नामक दिग्गज होकर भी सार्वभौम - सार्वभौम नामक दिग्गज ३० रूपसे सुशोभित था ( परिहार पक्ष में गर्व से रहित ) शोभासम्पन्न शरीरसे युक्त होकर भी समस्त भूमिका अधिपति चक्रवर्ती रूपसे सुशोभित था ॥ ४३ ॥ ६७९) प्राणोऽपीति - वह राजपुत्र सुविधि जगत्का प्राण - वायु होकर भी प्रचेताः - पश्चिम दिशाका दिक्पाल वरुण था ( पक्ष में जगत् के प्राणस्वरूप होकर भी प्रकृष्ट- श्रेष्ठतम चित्तसे सहित था ) तथा उसकी वाणी रस और अर्थ के द्वारा हितकारी न होकर भी रस और अर्थसे हितकारी थी ( पक्ष में ३५ नरसमूहको हितकारी होकर भी सरस -> - शृंगारादि रससहित अर्थसे हितकारी थी | ) ||४४ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy