SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १२२ पुरुदेवचम्पूप्रबन्धे [ ३३७४$७४ ) या किल शर्कराप्रभा नाम्ना भूमिर्जाज्वल्यमानज्वलनशिखाप्रतप्तभूमिभागा, दुःसहदुःस्पर्शस्फुलिङ्गकणसंगतवातपरीताम्बरतलचुम्बिविगलदम्बुधरनिपतिततप्तांशुवृष्टिदुरवगाहा , विततविषवल्लीसंललितासिपत्रवनपातितप्रहरणमयपत्रविदीर्णप्रतीकनारकजनाक्रोशमुखरितदिग - न्तरा, संतप्तायोमयपुत्रिकासमालिङ्गितनारकतरङ्गितदुःखाक्रन्दनघोरा, भस्त्राग्निदीपितनवायस५ कण्टकपरिमेदुरशाल्मलीवृक्षेषु क्रोधाकरैः परैः समारोप्यमाणानामूर्वाधाकृष्यमाणानां च पुरुषाणां क्षतजपरीवाहपरीतमहाभागा, नानटयमाननारककरकलितशूलाग्रकीलिताभ्रभागबंभ्रम्यमाणानां शोणितारुणविग्रहाणां केषांचिद्गात्रखण्डैविकीर्णा विराजते । मन्त्रिजीवं धर्मे निष्ठास्थाबुद्धिर्यस्य तं तथाभूतं विधातुं कर्तुं सपदि शीघ्रं द्वितीयं नरकं शर्कराप्रभानामधेयम् अगात् जगाम । मालिनीछन्दः ॥४१। $ ७४) या किलेति-या किल नाम्ना शर्कराप्रभा भूमिः वंशाभिधाना १० भूमिः विराजते विशोभते इति क्रियासंबन्धः । अथ तामेव भूमि विशिनष्टि–जाज्वल्यमानाभिरत्यर्थं पुनःपुनर्वा ज्वलन्तीभिज्वलनशिखाभिरग्निशिखाभिः प्रतप्तो भूमिभागो यस्यां सा, दुःसहा दुःखेन सोढं शक्या दुःस्पर्शा दुःखेन स्प्रष्टुं शक्याश्च ये स्फुलिङ्गकणास्तैः संगतः सहितो यो वातः पवनस्तेन परीतं व्याप्तं यदम्बरतलं गगनतलं तस्य चुम्बिनो विगलन्तः क्षरन्तो येऽम्बुधरा मेघास्तेभ्यो निपतिता या तप्तांशुवृष्टिस्तडिवृष्टिस्तया दुरवगाहा दुःप्रवेशा, वितताभिविस्तृताभिविषवल्लीभिर्गरललताभिः संललितानि वेष्टितानि यान्यसिपत्रवनानि तेभ्यः पातितानि यानि प्रहरणमयानि शस्त्ररूपाणि पत्राणि तैविदोर्णप्रतीकाः खण्डितशरीरा ये नारकजनास्तेषामाक्रोशेन पुत्काररवेण मुखरितानि वाचालानि दिगन्तराणि काष्ठान्तराणि यस्यां तथाभूता, संतप्ताभिः अयोमयपुत्रिकाभिर्लोहमयपुत्तलिकाभिः समालिङ्गिताः समाश्लिष्टा ये नारका नरकनिवासिनस्तेषां तरङ्गितदःखाक्रन्दनेन वद्धिगतदःखशब्देन घोरा भयावहा, भस्त्राग्निना दोपितास्तीक्ष्णीकृता ये नवायसकण्टका नवीनलोहकण्टकास्तैर्मेदुरा मिलिता ये शाल्मलीवृक्षास्तेषु क्रोधाकरैः कोपखनिभिः परैरन्यैः सबल रकः समारोप्यमाणानामुच्चटयमानानाम् ऊर्वादुपरितनप्रदेशादधो नीचैः कृष्यमाणानां च पुरुषाणां नारकाणां क्षतजस्य रुधिरस्य परीवाहेण प्रवाहेण परीता व्याप्ता महाभागा महाप्र देशा यस्यां सा, नानटयमानानां पुन:पुनरतिशयेन वा नटतां नारकाणां करकलितैर्हस्तधृतैः शूलाग्रैः कोलितोऽभ्रभागो गगनप्रदेशस्तस्मिन् बंभ्रम्यमाणानां कुटिलं भ्रमतां शोणितेन रुधिरेणारुणो रक्तो विग्रहः शरीरं येषां तेषां केषांचित् गात्रखण्डैः शरीरशकलै: विकीर्णा व्याप्ता । श्रीधरदेव अतिशय दुखी शतमतिको धर्ममें श्रद्धा रखनेवाला बनानेके लिए शीघ्र ही दूसरे २५ नरक आया ॥४१॥ ६७४) या किलेति-अत्यन्त जलती हुई अग्निकी ज्वालाओंसे जहाँका भूमिभाग अत्यधिक सन्तप्त हो रहा था, असहनीय तथा दुःखदायक स्पर्शवाले अग्निकणोंसे युक्त वायुसे व्याप्त आकाशतलको चुम्बित करनेवाले बरसते हुए मेघोंसे पतित बिजलीकी वर्षासे जहाँ प्रवेश करना कठिन था, विस्तृत विषलताओंसे वेष्टित असिपत्रवनसे गिराये हुए शस्त्रमय पत्रोंसे खण्डित शरीरवाले नारकियोंकी चिल्लाहटसे जहाँके दिगदिगन्त शब्दायमान ३० हो रहे थे, तपायी हुई लोहकी पुतलियोंसे आलिंगित नारकियोंके वृद्धिंगत दुःखपूर्ण रोनेके शब्दसे जो भयंकर थी, धौंकनीकी अग्निसे तीक्ष्ण किये हुए नवीन लोहेके काँटोंसे युक्त सेमरके वृक्षोंपर क्रोधकी खान स्वरूप अन्य नारकियोंके द्वारा ऊपर चढ़ाये तथा ऊपरसे नीचेकी ओर खींचे जानेवाले नारकियोंके रक्तके प्रवाहसे जहाँके बड़े-बड़े प्रदेश व्याप्त हो रहे थे तथा बार-बार अत्यधिकरूपसे नृत्य करनेवाले नारकियोंके हाथमें लिये हुए शूल के अग्र३५ भागोंसे कीलित आकाशमें बार-बार घुमाये जानेवाले तथा रुधिरसे लाल शरीरवाले किन्हीं नारकियोंके शरीरके टुकड़ोंसे जो व्याप्त थी ऐसी वह शर्कराप्रभा नामकी दूसरी भूमि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy